ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Abhidhamma Pitaka Vol 4 : Abhi. Kathāvatthu
                      Aparinipphannakathā
     [1893]   Rūpaṃ   aparinipphannanti  .  āmantā  .  rūpaṃ  nāniccaṃ
na   saṅkhataṃ  na  paṭiccasamuppannaṃ  na  khayadhammaṃ  na  vayadhammaṃ  na  virāgadhammaṃ
na   nirodhadhammaṃ   na   vipariṇāmadhammanti   .  na  hevaṃ  vattabbe  .pe.
Nanu    rūpaṃ    aniccaṃ    saṅkhataṃ    paṭiccasamuppannaṃ    khayadhammaṃ   vayadhammaṃ
virāgadhammaṃ    nirodhadhammaṃ   vipariṇāmadhammanti   .   āmantā   .   hañci
rūpaṃ   aniccaṃ   saṅkhataṃ   .pe.   vipariṇāmadhammaṃ  no  vata  re  vattabbe
rūpaṃ aparinipphannanti.
     [1894]   Dukkhaññeva   parinipphannanti   .   āmantā   .  nanu
yadaniccaṃ  taṃ  dukkhaṃ  vuttaṃ  bhagavatā  rūpaṃ  aniccanti  .  āmantā . Hañci
yadaniccaṃ  taṃ  dukkhaṃ  vuttaṃ  bhagavatā  rūpaṃ  aniccaṃ  no  vata  re  vattabbe
dukkhaññeva parinipphannanti.
@Footnote:1. Ma. na kisesiyo kilesiyapaṭirūpako.
     [1895]   Vedanā   .pe.   saññā   saṅkhārā  viññāṇaṃ  .pe.
Cakkhāyatanaṃ   .pe.   dhammāyatanaṃ   .pe.   cakkhudhātu   .pe.  dhammadhātu
.pe. Cakkhundriyaṃ .pe.
     [1896]   Aññātāvindriyaṃ   aparinipphannanti   .   āmantā  .
Aññātāvindriyaṃ     nāniccaṃ     .pe.    na    vipariṇāmadhammanti   .
Na  hevaṃ  vattabbe  .pe.  nanu  aññātāvindriyaṃ  aniccaṃ  saṅkhataṃ  .pe.
Vipariṇāmadhammanti  .  āmantā  .  hañci  aññātāvindriyaṃ  aniccaṃ  saṅkhataṃ
paṭiccasamuppannaṃ   khayadhammaṃ   vayadhammaṃ  virāgadhammaṃ  nirodhadhammaṃ  vipariṇāmadhammaṃ
no vata re vattabbe aññātāvindriyaṃ aparinipphannanti.
     [1897]  Dukkhaññeva  parinipphannanti  .  āmantā  .  nanu yadaniccaṃ
taṃ   dukkhaṃ   vuttaṃ  bhagavatā  aññātāvindriyaṃ  aniccanti  .  āmantā .
Hañci   yadaniccaṃ   taṃ   dukkhaṃ   vuttaṃ   bhagavatā   aññātāvindriyaṃ  aniccaṃ
no vata re vattabbe dukkhaññeva parinipphannanti.
                     Aparinipphannakathā.
                    Tevīsatimo vaggo.
                       Tassa uddānaṃ
            ekādhippāyena methuno dhammo paṭisevitabbo
            arahantānaṃ vaṇṇena amanussā methunaṃ dhammaṃ
            paṭisevanti bodhisatto issariyakāmakārikāhetu
            vinipātaṃ gacchati gabbhaseyyaṃ okkamati dukkarakārikaṃ
            Akāsi aparantapaṃ akāsi aññaṃ satthāraṃ uddisi
            atthi narāgo rāgapaṭirūpako atthi nadoso
            dosapaṭirūpako atthi namoho mohapaṭirūpako
            atthi nakileso kilesapaṭirūpako rūpaṃ aparinipphannaṃ
            aññātāvindriyaṃ aparinipphannanti.
            Navaṃkataṃ nibbuti ekādhippāyo rūpaṃ aparinipphannaṃ
            aññātāvindriyaṃ aparinipphannanti.
            Mahā niyāmo anusayā niggaho khuddakapañcamā
            parappavāda maddanā suttamūla samāhitā
            ujjotanā satthusamaye kathāvatthuppakaraṇe.
               Pañcattiṃsabhāṇavāraṃ kathāvatthuppakaraṇaṃ
                         niṭṭhitaṃ


             The Pali Tipitaka in Roman Character Volume 37 page 660-662. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=37&item=1893&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=37&item=1893&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=37&item=1893&items=5              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=37&item=1893&items=5              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=37&i=1893              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=7318              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=7318              Contents of The Tipitaka Volume 37 http://84000.org/tipitaka/read/?index_37

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :