![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
9. Aparinipphannakathāvaṇṇanā [917-918] Idāni aparinipphannakathā nāma hoti. Tattha "dukkhameva hi sambhoti dukkhaṃ tiṭṭhati veti ca nāññatra dukkhā sambhoti *- nāññatra dukkhā nirujjhatī"ti 2- vacanaṃ nissāya dukkhaññeva parinipphannaṃ, sesā khandhāyatanadhātuindriyadhammā aparinipphannāti yesaṃ laddhi seyyathāpi ekaccānaṃ uttarāpathakānañceva hetuvādānañca, te sandhāya rūpaṃ aparinipphannanti pucchā sakavādissa, paṭiññā itarassa. Atha naṃ "sace rūpaṃ aparinipphannaṃ, na aniccādisabhāvaṃ siyā"ti codetuṃ rūpaṃ nāniccantiādimāha. Itaro tathārūpaṃ rūpaṃ apassanto paṭikkhipati. Sakavādī nanu rūpaṃ aniccantiādivacanena tassa ekaṃ laddhiṃ paṭisedhetvā dutiyaṃ pucchanto dukkhaññeva parinipphannantiādimāha. Athassa tampi laddhiṃ paṭisedhetuṃ nanu 3- yadaniccantiādimāha. Tatrāyaṃ adhippāyo:- na kevalañhi paṭhamasaccameva dukkhaṃ, yampana kiñci aniccaṃ, taṃ dukkhameva. Rūpañca aniccaṃ, tasmā tampi parinipphannaṃ. Iti yaṃ tvaṃ vadesi "rūpaṃ aparinipphannaṃ, dukkhaññeva parinipphannan"ti, taṃ no vata re vattabbe "dukkhaññeva parinipphannan"ti. Vedanādimūlikādīsupi yojanāsu eseva nayo. Dhammāyatanadhammadhātūsu pana ṭhapetvā nibbānaṃ sesadhammānaṃ vasena aniccatā veditabbā. Indriyāni aniccānevāti. Aparinipphannakathāvaṇṇanā niṭṭhitā. Tevīsatimo vaggo samatto. ----------- @Footnote: 1 cha.Ma. rāgādipatirūpakā narāgādayopi 2 saṃ.sa. 15/171/163 @3 cha.Ma. na * cha.Ma. nāññaṃThe Pali Atthakatha in Roman Book 55 page 325. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=7318 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=7318 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i= เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A= พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A= The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A= Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]