ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
previous bookdispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                             Abhidhammapiṭaka
                       dhātukathādipañcapakaraṇaṭṭhakathā
                           dhātukathāvaṇṇanā
                            ---------
                namo tassa bhagavato arahato sammāsambuddhassa.
                            Ārambhakathā
                aṭṭhārasahi bhedehi     vibhaṅgaṃ mārabhañjano
                desayitvā mahāvīro    yaṃ tasseva anantaraṃ.
                Adesayi dhātukathaṃ       dhātubhedappakāsano
                tassatthaṃ dīpayissāmi     taṃ suṇātha samāhitāti.
                          1. Mātikāvaṇṇanā
                         1. Nayamātikāvaṇṇanā
     [1] Saṅgaho asaṅgahotiādīnañhi vasena idaṃ pakaraṇaṃ "cuddasavidhena
vibhattan"ti vuttaṃ. Taṃ sabbampi uddesaniddesato dvidhā ṭhitaṃ. Tassa 1- mātikā
uddeso. Sā pañcadhā ṭhitā 2- nayamātikā abbhantaramātikā nayamukhamātikā
lakkhaṇamātikā bāhiramātikāti. Tattha saṅgaho asaṅgaho .pe. Vippayuttena
saṅgahitaṃ asaṅgahitanti ayaṃ cuddasahi padehi nikkhittā nayamātikā nāma. Ayañhi
iminā saṅgahādikena nayena dhātukathāyaṃ 3- dhammā vibhattāti dassetuṃ ṭhapitattā
nayamātikāti vuccati. Etesaṃ padānaṃ mūlabhūtattā mūlamātikātipi vattuṃ vaṭṭati.
@Footnote: 1 cha.Ma. tattha    2 cha.Ma. sā pañcavidhā    3 cha.Ma. dhātukathā
                       2. Abbhantaramātikāvaṇṇanā
     [2] Pañcakkhandhā .pe. Manasikāroti ayaṃ pañcavīsādhikena padasatena
nikkhittā abbhantaramātikā nāma. Ayañhi "sabbāpi dhammasaṅgaṇī dhātukathāya
mātikā"ti evaṃ avatvā saṅgahādinā nayena vibhajitabbe khandhādidhamme sarūpato
dassetvā dhātukathāya abbhantareyeva ṭhapitattā abbhantaramātikāti vuccati. Khandhādīnaṃ
padānaṃ dhammasaṅgaṇīmātikāya asaṅgahitattā pakiṇṇakamātikātipi vattuṃ vaṭṭati.
                        3. Nayamukhamātikāvaṇṇanā
     [3] Tīhi saṅgaho. Tīhi asaṅgaho. Catūhi sampayogo. Catūhi vippayogoti
ayaṃ catūhi padehi nikkhittā nayamukhamātikā nāma. Ayañhi sabbesupi pañcakkhandhādīsu
ceva kusalattikādīsu ca mātikādhammesu tīhi khandhāyatanadhātupadeheva saṅgaho
ca asaṅgaho ca yojetabbo. Tathā catūhi arūpakkhandhehi sampayogo ca vippayogo
ca. Etāni imesaṃ saṅgahādīnaṃ 1- nayānaṃ mukhānīti dassetuṃ ṭhapitattā nayamukhamātikāti
vuccati.
                        4. Lakkhaṇamātikāvaṇṇanā
     [4] Sabhāgo. Visabhāgoti ayaṃ dvīhi padehi nikkhittā lakkhaṇamātikā
nāma. Ayañhi sabhāgalakkhaṇehi dhammehi saṅgahanayo, visabhāgalakkhaṇehi asaṅgahanayo,
tathā sampayogavippayoganayo yojetabboti taṃ 2- sabhāgavisabhāgalakkhaṇavasena
saṅgahādilakkhaṇaṃ dassetuṃ ṭhapitattā lakkhaṇamātikāti vuccati.
                        5. Bāhiramātikāvaṇṇanā
     [5] Sabbāpi dhammasaṅgaṇī dhātukathāya mātikāti ayaṃ chasaṭṭhī tikapadāni
dve ca dukapadasatāni saṅkhipitvā nikkhittā bāhiramātikā nāma. Ayañhi
@Footnote: 1 cha.Ma. saṅgahāsaṅgahādīnaṃ     2 cha.Ma. ayaṃ pāṭho na dissati
"pañcakkhandhā .pe. Manasikāro"ti evaṃ dhātukathāya abbhantare avatvā "sabbāpi
dhammasaṅgaṇī"ti evaṃ dhātukathāya mātikāto bahi ṭhapitattā bāhiramātikāti vuccati.
     Evaṃ mātikāya pañcadhā ṭhitabhāvaṃ viditvā idāni "saṅgaho asaṅgaho"ti-
ādīsu saṅgaho tāva jātisañjātikiriyāgaṇanavasena catubbidho. Tattha "sabbe
khattiyā āgacchantu, sabbe brāhmaṇā, sabbe vessā, sabbe  suddā
āgacchantu," "yā cāvuso visākha sammāvācā, yo ca sammākammanto, yo ca
sammāājīvo. Ime dhammā sīlakkhandhena saṅgahitā"ti 1-  ayaṃ jātisaṅgaho nāma.
  "ekajātikā āgacchantū"ti vuttaṭṭhāne viya hi idha sabbepi jātiyā ekasaṅgahaṃ
gatā. "sabbe kosalakā āgacchantu, sabbe māgadhakā āgacchantu, 2- sabbe
ārukacchakā 3- āgacchantu," "yo cāvuso visākha sammāvāyāmo, yā ca sammāsati,
yo ca sammāsamādhi. Ime dhammā samādhikkhandhena  saṅgahitā"ti 1- ayaṃ sañjāti-
saṅgaho nāma. "ekaṭṭhāne jātisambandhā 4- āgacchantū"ti vuttaṭṭhāne viya hi
idha sabbepi sañjātiṭṭhānena nivuṭṭhokāsena ekasaṅgahaṃ gatā.  "sabbe
hatthārohā āgacchantu, sabbe assārohā āgacchantu, 2- sabbe rathikā
āgacchantu," "yā cāvuso visākha sammādiṭṭhi, yo ca sammāsaṅkapPo. Ime
dhammā paññākkhandhena saṅgahitā"ti 1- ayaṃ kiriyāsaṅgaho nāma. Sabbepi 5-
hete 6- attano kiriyākaraṇena ekasaṅgahaṃ gatā. "cakkhāyatanaṃ katamakkhandhagaṇanaṃ
gacchatīti. Rūpakkhandhagaṇanaṃ gacchatīti. Hañci cakkhāyatanaṃ rūpakkhandhagaṇanaṃ gacchati,
tena vata re vattabbe `cakkhāyatanaṃ rūpakkhandhena saṅgahitan"ti 7- ayaṃ gaṇanasaṅgaho
nāma. Ayamidhādhippeto. Tappaṭipakkhena asaṅgaho veditabbo. Tesaṃ vikappato
@Footnote: 1 Ma.mū. 12/462/412  2 cha.Ma. ayaṃ pāṭho na dissati
@3 cha.Ma. bhārukacchakā, ārukacuchesu jātā ārukacchakāti yojanā
@4 cha.Ma. ekaṭṭhāne jātā saṃvaḍḍhā
@5 cha.Ma. sabbeva  6 Sī. hi te  7 abhi. 37/471/284
Saṅgahitena asaṅgahitādīni. Ekuppādekanirodhaekavatthukaekārammaṇatāvasena
sampayogo. Tappaṭipakkhato vippayogo. Tesaṃ vikappato sampayuttena vippayuttādīni.
Tadubhayasaṃsaggavikappato saṅgahitena sampayuttaṃ vippayuttantiādīni. Pañcakkhandhāti-
ādīni pana khandhavibhaṅgādīsu vuttanayeneva veditabbāni. Phassādayo panettha
sanniṭaṭhānavasena vuttasabbacittuppādasādhāraṇato vuttāti.
                        Mātikāvaṇṇanā niṭṭhitā.
                           -----------



             The Pali Atthakatha in Roman Book 55 page 1-4. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=1              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=1              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=1              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=1              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

previous bookdispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]