ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 38 : PALI ROMAN Abhidhamma Pitaka Vol 5 : Abhi. Yamakaṃ (1)
                        Dhātuyamakaṃ
                       paṇṇattivāro
     [794]  Aṭṭhārasa  dhātuyo  cakkhudhātu  sotadhātu ghānadhātu jivhādhātu
kāyadhātu    rūpadhātu    saddadhātu    gandhadhātu   rasadhātu   phoṭṭhabbadhātu
cakkhuviññāṇadhātu    sotaviññāṇadhātu   ghānaviññāṇadhātu   jivhāviññāṇadhātu
kāyaviññāṇadhātu manodhātu manoviññāṇadhātu dhammadhātu.
                       Uddesavāro
     [795]   Cakkhu   cakkhudhātu   cakkhudhātu   cakkhu  .  sotaṃ  sotadhātu
sotadhātu      sotaṃ      .pe.      cakkhuviññāṇaṃ     cakkhuviññāṇadhātu
cakkhuviññāṇadhātu    cakkhuviññāṇaṃ    .pe.   mano   manodhātu   manodhātu
mano      .     manoviññāṇaṃ     manoviññāṇadhātu     manoviññāṇadhātu
manoviññāṇaṃ. Dhammo dhammadhātu dhammadhātu dhammo.
     [796]  Na  cakkhu  na  cakkhudhātu  na  cakkhudhātu  na  cakkhu. Na sotaṃ
na   sotadhātu   na   sotadhātu   na   sotaṃ  .pe.  na  cakkhuviññāṇaṃ  na
cakkhuviññāṇadhātu    na    cakkhuviññāṇadhātu    na    cakkhuviññāṇaṃ   .pe.
Na   mano   na   manodhātu  na  manodhātu  na  mano  .  na  manoviññāṇaṃ
na    manoviññāṇadhātu    na    manoviññāṇadhātu   na   manoviññāṇaṃ  .
Na dhammo na dhammadhātu na dhammadhātu na dhammo.
                       --------
     [797]   Cakkhu  cakkhudhātu  dhātū  sotadhātu  .pe.  cakkhu  cakkhudhātu
dhātū   dhammadhātu   .  yathā  āyatanayamake  cakkaṃ  bandhitaṃ  evamidha  cakkaṃ
bandhitabbaṃ.
     [798]  Na  cakkhu  na  cakkhudhātu  na  dhātū  na  sotadhātu. Na cakkhu
na   cakkhudhātu   na  dhātū  na  ghānadhātu  .pe.  na  cakkhu  na  cakkhudhātu
na  dhātū  na  dhammadhātu  .pe.  na  dhammo na dhammātu na dhātū na cakkhudhātu
.pe.   na   dhammo   na   dhammadhātu  na  dhātū  na  manoviññāṇadhātu .
Cakkaṃ bandhitabbaṃ.
                       ---------
     [799]  Cakkhu  dhātu  dhātū  cakkhu  .  sotaṃ dhātu dhātū sotaṃ. Ghānaṃ
jivhā   kāyo   rūpaṃ  saddo  gandho  raso  phoṭṭhabbo  .  cakkhuviññāṇaṃ
dhātu   dhātū  cakkhuviññāṇaṃ  .  sotaviññāṇaṃ  dhātu  dhātū  sotaviññāṇaṃ .
Ghānaviññāṇaṃ    jivhāviññāṇaṃ    kāyaviññāṇaṃ   .   mano   dhātu   dhātū
mano   .   manoviññāṇaṃ   dhātu   dhātū   manoviññāṇaṃ  .  dhammo  dhātu
dhātū dhammo.
     [800]  Na  cakkhu na dhātu na dhātū na cakkhu. Na sotaṃ na dhātu na dhātū
na  sotaṃ  .  na ghānaṃ na jivhā na kāyo na rūpaṃ na saddo na gandho na raso
na  phoṭṭhabbo  .  na  cakkhuviññāṇaṃ  na  dhātu  na  dhātū na cakkhuviññāṇaṃ.
Na     sotaviññāṇaṃ     na    ghānaviññāṇaṃ    na    jivhāviññāṇaṃ   .
Na  kāyaviññāṇaṃ  na  dhātu  na  dhātū  na  kāyaviññāṇaṃ . Na mano na dhātu
Na  dhātū  na  mano  .  na  manoviññāṇaṃ na dhātu na dhātū na manoviññāṇaṃ.
Na dhammo na dhātu na dhātū na dhammo.
                       --------
     [801]   Cakkhu   dhātu   dhātū   sotaṃ   .pe.  cakkhu  dhātu  dhātū
dhammo   .pe.   dhammo   dhātu   dhātū   cakkhu   .pe.   dhammo  dhātu
dhātū manoviññāṇaṃ. Cakkaṃ bandhitabbaṃ.
     [802]  Na  cakkhu  na  dhātu  na  dhātū  na  sotaṃ. Na cakkhu na dhātu
na  dhātū  na  ghānaṃ  .pe.  na  cakkhu  na  dhātu  na dhātū na dhammo .pe.
Na  dhammo  na  dhātu  na  dhātū  na  cakkhu .pe. Na dhammo na dhātu na dhātū
na manoviññāṇaṃ. Cakkaṃ bandhitabbaṃ.
                       Uddesavāro.
                        -------



             The Pali Tipitaka in Roman Character Volume 38 page 264-266. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=38&item=794&items=9              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=38&item=794&items=9&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=38&item=794&items=9              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=38&item=794&items=9              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=38&i=794              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=7985              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=7985              Contents of The Tipitaka Volume 38 http://84000.org/tipitaka/read/?index_38

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :