![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
4. Dhātuyamaka [1-19] Idāni teyeva mūlayamake desite kusalādidhamme dhātuvasena saṅgaṇhitvā āyatanayamakānantaraṃ desitassa dhātuyamakassa vaṇṇanā hoti. Tattha āyatanayamake vuttanayeneva pālivavatthānaṃ veditabbaṃ. Idhāpi hi @Footnote: 1 cha.Ma......lokaṃ Paṇṇattivārādayo tayo mahāvārā avasesā antaravārā ca saddhiṃ kālappabhedādīhi āyatanayamake āgatasadisāyeva. Idhāpi ca yamakapucchāsukhatthaṃ paṭipāṭiyā ajjhattika- bāhirā rūpadhātuyova vatvā viññāṇadhātuyo vuttā. Dhātūnaṃ pana bahutāya 1- idha āyatanayamakato bahutarāni yamakāni yamakadiguṇā pucchā pucchādiguṇā ca atthā honti. Tattha cakkhudhātumūlakādīsu yamakesu labbhamānānaṃ yamakānaṃ atthavinicchayo āyatanayamake vuttanayeneva veditabbo. Taṃsadisāyeva hettha atthagati, teneva ca kāraṇena pālipi saṅkhittā, pariññāvāro pākatikoyevāti. Dhātuyamakavaṇṇanā samattā. 2- ---------The Pali Atthakatha in Roman Book 55 page 354-355. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=7985 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=7985 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=523 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=2418 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=2602 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=2602 Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]