![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
5. Saccayamaka 1. Paṇṇattivāravaṇṇanā [1-9] Idāni teyeva mūlayamake desite kusalādidhamme saccavasena saṅgaṇhitvā dhātuyamakānantaraṃ desitassa saccayamakassa vaṇṇanā hoti. Tatthāpi heṭṭhā vuttanayeneva paṇṇattivārādayo tayo mahāvārā antaravārādayo ca avasesappabhedā veditabbā. Paṇṇattivāre panettha catunnaṃ vasena padasodhanavāro padasodhanamūlacakkavāro suddhasaccavāro suddhasaccamūlacakkavāroti imesu catūsu vāresu yamakagaṇanā veditabbā. [10-26] Paṇṇattivāraniddese pana avasesaṃ dukkhasaccanti dukkhavedanāya ceva taṇhāya ca vinimuttā tebhūmikadhammā veditabbā. Avaseso samudayoti saccavibhaṅge niddiṭṭhakāmāvacarakusalādibhedo dukkhasaccassa paccayo. Avaseso nirodhoti tadaṅga- vikkhambhanasamucchedapaṭipassaddhinirodho ceva khaṇabhaṅganirodho ca. Avaseso maggoti @Footnote: 1 cha.Ma. bahuttā 2 cha.Ma. niṭṭhitā Tasmiṃ kho pana samaye pañcaṅgiko maggo hoti, aṭṭhaṅgiko maggo micchāmaggo jaṅghamaggo sakaṭamaggoti evamādiko. Paṇṇattivāravaṇṇanā niṭṭhitā. ----------- 2. Pavattivāravaṇṇanā [27-164] Pavattivāre panettha paccuppannakāle puggalavārassa anulomanaye "yassa dukkhasaccaṃ uppajjati tassa samudayasaccaṃ uppajjati, yassa vā pana samudayasaccaṃ uppajjati tassa dukkhasaccaṃ uppajjatī"ti dukkhasaccamūlakehi tīhi, samudayasaccamūlakehi dvīhi, nirodhasaccamūlakena ekenāti labbhamānañca alabbhamānañca gahetvā pālivasena chahi yamakehi bhavitabbaṃ. Tesu yasmā nirodhassa neva uppādo na nirodho yujjati, tasmā dukkhasaccamūlakāni samudayasaccamaggasaccehi saddhiṃ dve, samudayasaccamūlakaṃ maggasaccena saddhiṃ ekanti tīṇi yamakāni āgatāni. Tassa paṭilomanayepi okāsavārādīsupi eseva nayo. Evamettha sabbavāresu tiṇṇaṃ tiṇṇaṃ yamakānaṃ vasena yamakagaṇanā veditabbā. Atthavinicchaye panettha idaṃ lakkhaṇaṃ:- imassa hi saccayamakassa pavattivāre nirodhasaccaṃ tāva na labbhateva, sesesu pana tīsu samudayasaccamaggasaccāni ekantena pavattiyaṃyeva labbhanti, dukkhasaccaṃ cutipaṭisandhīsupi pavattepi labbhati, paccuppannakālādayo pana tayo kālā cutipaṭisandhīnampi pavattassapi labbhanti. 1- Evamettha yaṃ yaṃ labbhati, tassa tassa vasena atthavinicchayo veditabbo. Tatridaṃ nayamukhaṃ:- sabbesaṃ upapajjantānanti antamaso suddhāvāsānampi. Tepi 2- hi dukkhasacceneva upapajjanti. Taṇhāvippayuttacittassāti idaṃ dukkhasacca- samudayasaccesu ekakoṭṭhāsassa uppattidassanatthaṃ vuttaṃ. Tasmā pañcavokāravaseneva @Footnote: 1 cha.Ma. pavattiyāpi vasena labbhanti 2 Ma. tesupi Gahetabbaṃ. Catuvokāre pana taṇhāvippayuttassa phalasamāpatticittassa uppādakkhaṇe ekampi saccaṃ nuppajjatīti 1- idaṃ idha na gahetabbaṃ. Tesaṃ dukkhasaccañcāti tasmiñhi khaṇe taṇhaṃ ṭhapetvā sesaṃ dukkhasaccaṃ nāma hotīti sandhāyetaṃ vuttaṃ. Maggassa uppādakkhaṇepi eseva nayo. Tattha pana rūpameva dukkhasaccaṃ nāma, sesā maggasampayuttakā dhammā saccavinimuttā, teneva kāraṇena "āruppe maggassa uppādakkhaṇe tesaṃ maggasaccaṃ uppajjati no ca tesaṃ dukkhasaccaṃ uppajjatī"ti vuttaṃ. Sabbesaṃ upapajjantānaṃ pavatte taṇhāvippayuttacittassa uppādakkhaṇe tesaṃ tatthāti tesaṃ tasmiṃ upapattikkhaṇe ca taṇhāvippayutta- cittuppattikkhaṇe cāti evamettha khaṇavasena okāso veditabbo. Aññesupi evarūpesu eseva nayo. Anabhisametāvīnanti catusaccapaṭivedhasaṅkhātaṃ abhisamayaṃ appattasattānaṃ. Abhisametāvīnanti abhisamitasaccānanti. Iminā nayamukhena sabbattha atthavinicchayo veditabbo. Pavattivāravaṇṇanā niṭṭhitā. ------------ 3. Pariññāvāravaṇṇanā [165-170] Pariññāvāre pana ñātapariññā tīraṇapariññā pahāna- pariññāti tissopettha pariññāyo labbhanti. Yasmā ca lokuttaradhammesu pariññā nāma natthi, tasmā idha dve saccāni gahitāni. Tattha dukkhasaccaṃ parijānātīti ñātatīraṇapariññāvasena vuttaṃ. Samudayasaccaṃ pajahatīti ñātapahānapariññāvasena. Iti imāsaṃ pariññānaṃ vasena sabbappadesu attho veditabboti. Pariññāvāravaṇṇanā niṭṭhitā. Saccayamakavaṇṇanā samattā. ------------ @Footnote: 1 cha.Ma. iti-saddo na dissatiThe Pali Atthakatha in Roman Book 55 page 355-357. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=7999 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=7999 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=527 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=2672 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=2731 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=2731 Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]