ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 38 : PALI ROMAN Abhidhamma Pitaka Vol 5 : Abhi. Yamakaṃ (1)
                       Niddesavāro
     [825]   Dukkhaṃ   dukkhasaccanti:   āmantā  .  dukkhasaccaṃ  dukkhanti:
kāyikaṃ   dukkhaṃ   cetasikaṃ   dukkhaṃ  ṭhapetvā  avasesaṃ  dukkhasaccaṃ  dukkhasaccaṃ
na   dukkhaṃ   kāyikaṃ   dukkhaṃ   cetasikaṃ  dukkhaṃ  dukkhañceva  dukkhasaccañca .
Samudayo    samudayasaccanti:   samudayasaccaṃ   ṭhapetvā   avaseso   samudayo
samudayo   na   samudayasaccaṃ   samudayasaccaṃ  samudayo  ceva  samudayasaccañca .
Samudayasaccaṃ  samudayoti:  āmantā  .  nirodho  nirodhasaccanti:  nirodhasaccaṃ
ṭhapetvā   avaseso   nirodho   nirodho   na   nirodhasaccaṃ   nirodhasaccaṃ
Nirodho   ceva   nirodhasaccañca  .  nirodhasaccaṃ  nirodhoti:  āmantā .
Maggo   maggasaccanti:   maggasaccaṃ   ṭhapetvā   avaseso  maggo  maggo
na   maggasaccaṃ   maggasaccaṃ   maggo   ceva   maggasaccañca   .  maggasaccaṃ
maggoti: āmantā.
     [826]   Na  dukkhaṃ  na  dukkhasaccanti:  kāyikaṃ  dukkhaṃ  cetasikaṃ  dukkhaṃ
ṭhapetvā   avasesaṃ  dukkhasaccaṃ  na  dukkhaṃ  dukkhasaccaṃ  dukkhañca  dukkhasaccañca
ṭhapetvā    avasesaṃ    na    ceva    dukkhaṃ   na   ca   dukkhasaccaṃ  .
Na  dukkhasaccaṃ  na  dukkhanti:  āmantā  .  na  samudayo  na samudayasaccanti:
āmantā   .   na   samudayasaccaṃ   na   samudayoti:  samudayasaccaṃ  ṭhapetvā
avaseso   samudayo   na   samudayasaccaṃ   samudayo  samudayañca  samudayasaccañca
ṭhapetvā  avaseso  na  ceva  samudayo  na  ca  samudayasaccaṃ . Na nirodho
na  nirodhasaccanti:  āmantā  .  na  nirodhasaccaṃ  na nirodhoti: nirodhasaccaṃ
ṭhapetvā    avaseso   nirodho   na   nirodhasaccaṃ   nirodho   nirodhañca
nirodhasaccañca  ṭhapetvā  avaseso  na  ceva  nirodho  na ca nirodhasaccaṃ.
Na   maggo  na  maggasaccanti:  āmantā  .  na  maggasaccaṃ  na  maggoti:
maggasaccaṃ   ṭhapetvā   avaseso   maggo  na  maggasaccaṃ  maggo  maggañca
maggasaccañca ṭhapetvā avaseso na ceva maggo na ca maggasaccaṃ.
                       --------
     [827]   Dukkhaṃ  dukkhasaccanti:  āmantā  .  saccā  samudayasaccanti:
samudayasaccaṃ    saccañceva    samudayasaccañca    avasesā   saccā   saccā
Na    samudayasaccaṃ    .   dukkhaṃ   dukkhasaccanti:   āmantā   .   saccā
nirodhasaccanti:   .pe.   saccā   maggasaccanti:   maggasaccaṃ   saccañceva
maggasaccañca   avasesā   saccā   saccā   na   maggasaccaṃ   .  samudayo
samudayasaccanti:   samudayasaccaṃ   ṭhapetvā   avaseso  samudayo  samudayo  na
samudayasaccaṃ    samudayasaccaṃ   samudayo   ceva   samudayasaccañca   .   saccā
dukkhasaccanti:    .pe.    saccā    nirodhasaccanti:    .pe.    saccā
maggasaccanti:   maggasaccaṃ   saccañceva   maggasaccañca   avasesā   saccā
saccā   na  maggasaccaṃ  .  nirodho  nirodhasaccanti:  nirodhasaccaṃ  ṭhapetvā
avaseso   nirodho   nirodho  na  nirodhasaccaṃ  nirodhasaccaṃ  nirodho  ceva
nirodhasaccañca   .   saccā  dukkhasaccanti:  .pe.  saccā  samudayasaccanti:
.pe.    saccā    maggasaccanti:   maggasaccaṃ   saccañceva   maggasaccañca
avasesā  saccā  saccā  na  maggasaccaṃ  .  maggo maggasaccanti: maggasaccaṃ
ṭhapetvā    avaseso    maggo    maggo    na   maggasaccaṃ   maggasaccaṃ
maggo   ceva   maggasaccañca   .   saccā  dukkhasaccanti:  .pe.  saccā
samudayasaccanti:   .pe.   saccā   nirodhasaccanti:  nirodhasaccaṃ  saccañceva
nirodhasaccañca avasesā saccā saccā na nirodhasaccaṃ.
     [828]   Na  dukkhaṃ  na  dukkhasaccanti:  kāyikaṃ  dukkhaṃ  cetasikaṃ  dukkhaṃ
ṭhapetvā   avasesaṃ  dukkhasaccaṃ  na  dukkhaṃ  dukkhasaccaṃ  dukkhañca  dukkhasaccañca
ṭhapetvā    avasesā    na    ceva   dukkhaṃ   na   ca   dukkhasaccaṃ  .
Na  saccā  na  samudayasaccanti:  āmantā  .  na  dukkhaṃ  na  dukkhasaccanti:
Kāyikaṃ   dukkhaṃ   cetasikaṃ   dukkhaṃ  ṭhapetvā  avasesaṃ  dukkhasaccaṃ  na  dukkhaṃ
dukkhasaccaṃ    dukkhañca    dukkhasaccañca   ṭhapetvā   avasesā   na   ceva
dukkhaṃ  na  ca  dukkhasaccaṃ  .  na  saccā  na nirodhasaccanti: .pe. Na saccā
na  maggasaccanti:  āmantā  .  na  samudayo na samudayasaccanti: āmantā.
Na  saccā  na  dukkhasaccanti:  āmantā  .  na  samudayo na samudayasaccanti:
āmantā  .  na  saccā na nirodhasaccanti: .pe. Na saccā na maggasaccanti:
āmantā    .    na    nirodho   na   nirodhasaccanti:   āmantā  .
Na  saccā  na  dukkhasaccanti:  .pe.  na  saccā  na samudayasaccanti: .pe.
Na  saccā  na  maggasaccanti:  āmantā  .  na  maggo  na  maggasaccanti:
āmantā   .   na   saccā  na  dukkhasaccanti:  āmantā  .  na  maggo
na   maggasaccanti:   āmantā  .  na  saccā  na  samudayasaccanti:  .pe.
Na saccā na nirodhasaccanti: āmantā.
                       --------
     [829]   Dukkhaṃ   saccanti:   āmantā   .   saccā  dukkhasaccanti:
dukkhasaccaṃ  saccañceva  dukkhasaccañca  avasesā  saccā saccā na dukkhasaccaṃ.
Samudayo   saccanti:   āmantā   .pe.   nirodho   saccanti:  āmantā
.pe.   maggo  saccanti:  āmantā  .  saccā  maggasaccanti:  maggasaccaṃ
saccañceva maggasaccañca avasesā saccā saccā na maggasaccaṃ.
     [830]  Na  dukkhaṃ  na  saccanti:  dukkhaṃ  ṭhapetvā  avasesā  saccā
na  dukkhaṃ  saccā  dukkhañca  saccañca  ṭhapetvā  avasesā  na  ceva  dukkhaṃ
Na  ca  saccā  .  na  saccā  na  dukkhasaccanti:  āmantā . Na samudayo
na  saccanti:  samudayaṃ  ṭhapetvā  .pe.  na  nirodho  na  saccanti: nirodhaṃ
ṭhapetvā   .pe.   na  maggo  na  saccanti:  maggaṃ  ṭhapetvā  avasesā
saccā   na   maggo   saccā  maggañca  saccañca  ṭhapetvā  avasesā  na
ceva maggo na ca saccā. Na saccā na maggasaccanti: āmantā.
                       ---------
     [831]   Dukkhaṃ   saccanti:   āmantā   .  saccā  samudayasaccanti:
samudayasaccaṃ   saccañceva   samudayasaccañca   avasesā   saccā   saccā  na
samudayasaccaṃ   .   dukkhaṃ   saccanti:  āmantā  .  saccā  nirodhasaccanti:
.pe.    saccā    maggasaccanti:   maggasaccaṃ   saccañceva   maggasaccañca
avasesā  saccā  saccā  na  maggasaccaṃ  .  samudayo  saccanti:  āmantā
.pe.    nirodho    saccanti:   āmantā   .pe.   maggo   saccanti:
āmantā  .  saccā  dukkhasaccanti:  .pe.  saccā  samudayasaccanti: .pe.
Saccā   nirodhasaccanti:   nirodhasaccaṃ  saccañceva  nirodhasaccañca  avasesā
saccā saccā na nirodhasaccaṃ.
     [832]  Na  dukkhaṃ  na  saccanti:  dukkhaṃ  ṭhapetvā  avasesā  saccā
na  dukkhaṃ  saccā  dukkhañca  saccañca  ṭhapetvā  avasesā  na  ceva  dukkhaṃ
na  ca  saccā  .  na  saccā  na  samudayasaccanti:  āmantā  .  na dukkhaṃ
na  saccanti:  dukkhaṃ  ṭhapetvā  avasesā  saccā  na  dukkhaṃ saccā dukkhañca
saccañca  ṭhapetvā  avasesā  na  ceva  dukkhaṃ  na  ca  saccā. Na saccā
Nanirodhasaccanti:    .pe.    nasaccā    namaggasaccanti:   āmantā  .
Nasamudayo   nasaccanti:   samudayaṃ   ṭhapetvā   avasesā  saccā  nasamudayo
saccā   samudayañca   saccañca   ṭhapetvā   avasesā   na  ceva  samudayo
na   ca   saccā  .pe.  nanirodho  nasaccanti:  nirodhaṃ  ṭhapetvā  .pe.
Namaggo    nasaccanti:   maggaṃ   ṭhapetvā   avasesā   saccā   namaggo
saccā   maggañca   saccañca   ṭhapetvā   avasesā   na   ceva   maggo
na  ca  saccā  .  nasaccā  nadukkhasaccanti: āmantā. Namaggo nasaccanti:
maggaṃ    ṭhapetvā    avasesā    saccā    namaggo   saccā   maggañca
saccañca  ṭhapetvā  avasesā  na  ceva  maggo  na  ca  saccā. Nasaccā
nasamudayasaccanti: .pe. Nasaccā nanirodhasaccanti: āmantā.
                      Paṇṇattivāro.
                         ---------



             The Pali Tipitaka in Roman Character Volume 38 page 276-281. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=38&item=825&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=38&item=825&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=38&item=825&items=8              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=38&item=825&items=8              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=38&i=825              Contents of The Tipitaka Volume 38 http://84000.org/tipitaka/read/?index_38

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :