ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Abhidhamma Pitaka Vol 7 : Abhi. Pa.(1) Paṭṭhānaṃ
     [10]  Upanissayapaccayoti  purimā  purimā  kusalā  dhammā  pacchimānaṃ
pacchimānaṃ    kusalānaṃ    dhammānaṃ    upanissayapaccayena   paccayo   purimā
purimā   kusalā  dhammā  pacchimānaṃ  pacchimānaṃ  akusalānaṃ  dhammānaṃ  kesañci
upanissayapaccayena paccayo
     {10.1}   purimā   purimā   kusalā   dhammā  pacchimānaṃ  pacchimānaṃ
abyākatānaṃ    dhammānaṃ    upanissayapaccayena   paccayo   purimā   purimā
akusalā     dhammā     pacchimānaṃ     pacchimānaṃ    akusalānaṃ    dhammānaṃ
upanissayapaccayena paccayo
     {10.2}   purimā   purimā   akusalā  dhammā  pacchimānaṃ  pacchimānaṃ
kusalānaṃ    dhammānaṃ    kesañci    upanissayapaccayena    paccayo   purimā
purimā   akusalā   dhammā   pacchimānaṃ   pacchimānaṃ   abyākatānaṃ  dhammānaṃ
upanissayapaccayena    paccayo    purimā    purimā    abyākatā   dhammā
pacchimānaṃ     pacchimānaṃ     abyākatānaṃ    dhammānaṃ    upanissayapaccayena
Paccayo    purimā   purimā   abyākatā   dhammā   pacchimānaṃ   pacchimānaṃ
akusalānaṃ      dhammānaṃ     upanissayapaccayena     paccayo     puggalopi
upanissayapaccayena paccayo senāsanaṃpi upanissayapaccayena paccayoti.



             The Pali Tipitaka in Roman Character Volume 40 page 7-8. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=40&item=10&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=40&item=10&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=40&item=10&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=40&item=10&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=40&i=10              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=9536              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=9536              Contents of The Tipitaka Volume 40 http://84000.org/tipitaka/read/?index_40

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :