Upādānadukaṃ
paṭiccavāro
[390] Upādānaṃ dhammaṃ paṭicca upādāno dhammo uppajjati
hetupaccayā: diṭṭhupādānaṃ paṭicca kāmupādānaṃ kāmupādānaṃ paṭicca
Diṭṭhupādānaṃ sīlabbatupādānaṃ paṭicca kāmupādānaṃ kāmupādānaṃ
paṭicca sīlabbatupādānaṃ attavādupādānaṃ paṭicca kāmupādānaṃ
kāmupādānaṃ paṭicca attavādupādānaṃ . upādānaṃ dhammaṃ paṭicca
noupādāno dhammo uppajjati hetupaccayā: upādāne paṭicca
sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ.
{390.1} Upādānaṃ dhammaṃ paṭicca upādāno ca noupādāno ca
dhammā uppajjanti hetupaccayā: diṭṭhupādānaṃ paṭicca kāmupādānaṃ
sampayuttakā ca khandhā cittasamuṭṭhānañca rūpaṃ kāmupādānaṃ .... Sabbaṃ
cakkaṃ kātabbaṃ . noupādānaṃ dhammaṃ paṭicca noupādāno dhammo
uppajjati hetupaccayā: noupādānaṃ ekaṃ khandhaṃ paṭicca tayo khandhā
cittasamuṭṭhānañca rūpaṃ dve khandhe ... paṭisandhikkhaṇe noupādānaṃ
ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ dve khandhe ... Khandhe
paṭicca vatthu vatthuṃ paṭicca khandhā ekaṃ mahābhūtaṃ ... Mahābhūte paṭicca
cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ.
{390.2} Noupādānaṃ dhammaṃ paṭicca upādāno dhammo uppajjati
hetupaccayā: noupādāne khandhe paṭicca upādānā . noupādānaṃ
dhammaṃ paṭicca upādāno ca noupādāno ca dhammā uppajjanti
hetupaccayā: noupādānaṃ ekaṃ khandhaṃ paṭicca tayo khandhā upādānā
ca cittasamuṭṭhānaṃ rūpaṃ dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca
rūpaṃ . upādānañca noupādānañca dhammaṃ paṭicca upādāno
Dhammo uppajjati hetupaccayā: diṭṭhupādānañca sampayuttake ca
khandhe paṭicca kāmupādānaṃ. Sabbaṃ cakkaṃ kātabbaṃ.
{390.3} Upādānañca noupādānañca dhammaṃ paṭicca noupādāno
dhammo uppajjati hetupaccayā: noupādānaṃ ekaṃ khandhañca upādānañca
paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... Upādānañca
noupādānañca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ upādānañca
vatthuñca paṭicca noupādānā khandhā . upādānañca noupādānañca
dhammaṃ paṭicca upādāno ca noupādāno ca dhammā uppajjanti hetupaccayā:
noupādānaṃ ekaṃ khandhañca diṭṭhupādānañca paṭicca tayo khandhā
kāmupādānañca cittasamuṭṭhānaṃ rūpaṃ dve khandhe .... Cakkaṃ kātabbaṃ.
[391] Upādānaṃ dhammaṃ paṭicca upādāno dhammo uppajjati
ārammaṇapaccayā: navapi pañhā kātabbā rūpaṃ chaḍḍetabbaṃ.
[392] Hetuyā nava ārammaṇe nava adhipatiyā nava sabbattha nava
vipāke ekaṃ avigate nava.
[393] Noupādānaṃ dhammaṃ paṭicca noupādāno dhammo uppajjati
nahetupaccayā: ahetukaṃ noupādānaṃ ekaṃ khandhaṃ paṭicca tayo khandhā
cittasamuṭṭhānañca rūpaṃ dve khandhe ... ahetukapaṭisandhikkhaṇe khandhe
paṭicca vatthu vatthuṃ paṭicca khandhā ekaṃ mahābhūtaṃ ... mahābhūte
paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ bāhiraṃ ...
Āhārasamuṭṭhānaṃ ... utusamuṭṭhānaṃ ... .pe. asaññasattānaṃ
vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato
uddhaccasahagato moho.
[394] Upādānaṃ dhammaṃ paṭicca noupādāno dhammo uppajjati
naārammaṇapaccayā: upādāne paṭicca cittasamuṭṭhānaṃ rūpaṃ .
Noupādānaṃ dhammaṃ paṭicca noupādāno dhammo uppajjati
naārammaṇapaccayā: noupādāne khandhe paṭicca cittasamuṭṭhānaṃ
rūpaṃ paṭisandhikkhaṇe noupādāne khandhe paṭicca kaṭattārūpaṃ khandhe
paṭicca vatthu vatthuṃ paṭicca khandhā ekaṃ mahābhūtaṃ yāva asaññasattā.
Upādānañca noupādānañca dhammaṃ paṭicca noupādāno dhammo
uppajjati naārammaṇapaccayā: upādāne ca sampayuttake ca khandhe
paṭicca cittasamuṭṭhānaṃ rūpaṃ upādāne ca mahābhūte ca paṭicca citta-
samuṭṭhānaṃ rūpaṃ . ... naadhipatipaccayā: naanantarapaccayā: .pe.
Naupanissayapaccayā:.
[395] Upādānaṃ dhammaṃ paṭicca upādāno dhammo uppajjati
napurejātapaccayā: arūpe attavādupādānaṃ paṭicca kāmupādānaṃ
kāmupādānaṃ paṭicca attavādupādānaṃ . upādānaṃ dhammaṃ paṭicca
noupādāno dhammo uppajjati napurejātapaccayā: arūpe upādāne
paṭicca sampayuttakā khandhā upādāne paṭicca cittasamuṭṭhānaṃ
rūpaṃ. Saṅkhittaṃ. Navapi pañhā arūpe dve upādānā. Saṅkhittaṃ.
[396] Nahetuyā ekaṃ naārammaṇe tīṇi naadhipatiyā nava
naanantare tīṇi .pe. naupanissaye tīṇi napurejāte nava
napacchājāte nava naāsevane nava nakamme tīṇi navipāke
nava naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge
ekaṃ nasampayutte tīṇi navippayutte nava nonatthiyā tīṇi
novigate tīṇi.
[397] Hetupaccayā naārammaṇe tīṇi ... naadhipatiyā nava
naupanissaye tīṇi napurejāte nava napacchājāte nava naāsevane
nava nakamme tīṇi navipāke nava nasampayutte tīṇi navippayutte
nava nonatthiyā tīṇi novigate tīṇi.
[398] Nahetupaccayā ārammaṇe ekaṃ sabbattha ekaṃ ...
Magge ekaṃ avigate ekaṃ.
Sahajātavāropi paṭiccavārasadiso
vibhajantena diṭṭhupādānaṃ sahajātaṃ kāmupādānanti kātabbaṃ.
The Pali Tipitaka in Roman Character Volume 43 page 233-237.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=390&items=9
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=43&item=390&items=9&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=390&items=9
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=43&item=390&items=9
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=43&i=390
Contents of The Tipitaka Volume 43
http://84000.org/tipitaka/read/?index_43
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com