Anulomapaccanīyadukapaṭṭhānaṃ
hetudukenahetudukaṃ
[126] Hetuṃ dhammaṃ paṭicca nahetu dhammo uppajjati hetupaccayā:
hetuṃ dhammaṃ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ
paṭisandhi . hetuṃ dhammaṃ paṭicca nanahetu dhammo uppajjati hetupaccayā:
hetuṃ dhammaṃ paṭicca nahetu ca nanahetu ca dhammā uppajjanti hetupaccayā:.
Nahetuṃ dhammaṃ paṭicca nahetu dhammo uppajjati hetupaccayā: nahetuṃ dhammaṃ
paṭicca nanahetu dhammo uppajjati hetupaccayā: nahetuṃ dhammaṃ paṭicca
nahetu ca nanahetu ca dhammā uppajjanti hetupaccayā: . hetuñca
nahetuñca dhammaṃ paṭicca nahetu dhammo uppajjati hetupaccayā: hetuñca
nahetuñca dhammaṃ paṭicca nanahetu dhammo uppajjati hetupaccayā:
hetuñca nahetuñca dhammaṃ paṭicca nahetu ca nanahetu ca dhammā
uppajjanti hetupaccayā:.
[127] Hetuyā nava ārammaṇe nava avigate nava.
Sahajātavārampi sampayuttavārampi paṭiccavārasadisaṃ.
[128] Hetu dhammo nahetussa dhammassa hetupaccayena paccayo:
tīṇi.
[129] Hetu dhammo nahetussa dhammassa ārammaṇapaccayena
paccayo: tīṇi . nahetu dhammo nanahetussa dhammassa ārammaṇa-
paccayena paccayo: tīṇi . hetu ca nahetu ca dhammā nahetussa
dhammassa ārammaṇapaccayena paccayo: tīṇi.
[130] Hetuyā tīṇi ārammaṇe nava avigate nava.
Pañhāvārampi evaṃ vitthāretabbaṃ.
Sahetukadukenasahetukadukaṃ
[131] Sahetukaṃ dhammaṃ paṭicca nasahetuko dhammo uppajjati
hetupaccayā: sahetukaṃ dhammaṃ paṭicca naahetuko dhammo uppajjati
hetupaccayā: sahetukaṃ dhammaṃ paṭicca nasahetuko ca naahetuko ca
dhammā uppajjanti hetupaccayā: . ahetukaṃ dhammaṃ paṭicca naahetuko
dhammo uppajjati hetupaccayā: ahetukaṃ dhammaṃ paṭicca nasahetuko
dhammo uppajjati hetupaccayā: ahetukaṃ dhammaṃ paṭicca nasahetuko ca
naahetuko ca dhammā uppajjanti hetupaccayā: . sahetukañca
ahetukañca dhammaṃ paṭicca nasahetuko dhammo uppajjati hetupaccayā:
sahetukañca ahetukañca dhammaṃ paṭicca naahetuko dhammo uppajjati
hetupaccayā: sahetukañca ahetukañca dhammaṃ paṭicca nasahetuko ca
naahetuko ca dhammā uppajjanti hetupaccayā:.
[132] Hetuyā nava ārammaṇe cha avigate nava.
Sahajātavārampi pañhāvārampi vitthāretabbaṃ
Hetusampayuttadukenahetusampayuttadukaṃ
[133] Hetusampayuttaṃ dhammaṃ paṭicca nahetusampayutto dhammo
uppajjati hetupaccayā: hetusampayuttaṃ dhammaṃ paṭicca nahetuvippayutto
dhammo uppajjati hetupaccayā: hetusampayuttaṃ dhammaṃ paṭicca nahetu-
sampayutto ca nahetuvippayutto ca dhammā uppajjanti hetupaccayā:.
Hetuvippayuttaṃ dhammaṃ paṭicca nahetuvippayutto dhammo uppajjati
hetupaccayā: hetuvippayuttaṃ dhammaṃ paṭicca nahetusampayutto dhammo
uppajjati hetupaccayā: hetuvippayuttaṃ dhammaṃ paṭicca nahetusampayutto
ca nahetuvippayutto ca dhammā uppajjanti hetupaccayā: . Hetu-
sampayuttañca hetuvippayuttañca dhammaṃ paṭicca nahetusampayutto
dhammo uppajjati hetupaccayā: hetusampayuttañca hetuvippayuttañca
dhammaṃ paṭicca nahetuvippayutto dhammo uppajjati hetupaccayā:
hetusampayuttañca hetuvippayuttañca dhammaṃ paṭicca nahetusampayutto
ca nahetuvippayutto ca dhammā uppajjanti hetupaccayā:.
[134] Hetuyā nava.
Sahajātavārampi pañhāvārampi vitthāretabbaṃ.
The Pali Tipitaka in Roman Character Volume 45 page 168-170.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=646&items=9
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=45&item=646&items=9&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=646&items=9
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=45&item=646&items=9
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=45&i=646
Contents of The Tipitaka Volume 45
http://84000.org/tipitaka/read/?index_45
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com