[153] Athakho bhagavā bārāṇasiyaṃ yathābhirantaṃ viharitvā yena
sāvatthī tena cārikaṃ pakkāmi anupubbena cārikaṃ caramāno
yena sāvatthī tadavasari . tatra sudaṃ bhagavā sāvatthiyaṃ viharati
jetavane anāthapiṇḍikassa ārāme . athakho visākhā migāramātā
yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā
ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho visākhaṃ migāramātaraṃ
Bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi
sampahaṃsesi . athakho visākhā migāramātā bhagavatā dhammiyā kathāya
sandassitā samādapitā samuttejitā sampahaṃsitā bhagavantaṃ etadavoca
adhivāsetu me bhante bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti.
Adhivāsesi bhagavā tuṇhībhāvena.
{153.1} Athakho visākhā migāramātā bhagavato adhivāsanaṃ viditvā
uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi .
Tena kho pana samayena tassā rattiyā accayena cātuddīpiko mahāmegho
pāvassi . athakho bhagavā bhikkhū āmantesi yathā bhikkhave jetavane vassati
evaṃ catūsu dīpesu vassati ovassāpetha bhikkhave kāyaṃ ayaṃ pacchimako
cātuddīpiko mahāmeghoti . evaṃ bhanteti kho te bhikkhū bhagavato
paṭissuṇitvā nikkhittacīvarā kāyaṃ ovassāpenti.
{153.2} Athakho visākhā migāramātā paṇītaṃ khādanīyaṃ bhojanīyaṃ
paṭiyādāpetvā dāsiṃ āṇāpesi gaccha je ārāmaṃ gantvā kālaṃ
ārocehi kālo bhante niṭṭhitaṃ bhattanti . Evaṃ ayyeti kho sā dāsī
visākhāya migāramātuyā paṭissuṇitvā ārāmaṃ gantvā addassa
bhikkhū nikkhittacīvare kāyaṃ ovassāpente disvāna natthi ārāme
bhikkhū ājīvakā kāyaṃ ovassāpentīti yena visākhā migāramātā
tenupasaṅkami upasaṅkamitvā visākhaṃ migāramātaraṃ etadavoca natthayye
ārāme bhikkhū ājīvakā kāyaṃ ovassāpentīti . athakho visākhāya
Migāramātuyā paṇḍitāya viyattāya medhāviniyā etadahosi nissaṃsayaṃ
kho ayyā nikkhittacīvarā kāyaṃ ovassāpenti 1- sāyaṃ bālā
maññittha natthi ārāme bhikkhū ājīvakā kāyaṃ ovassāpentīti. [2]-
Dāsiṃ āṇāpesi gaccha je ārāmaṃ gantvā kālaṃ ārocehi kālo
bhante niṭṭhitaṃ bhattanti . athakho te bhikkhū gattāni sītikaritvā 3-
kallakāyā cīvarāni gahetvā yathāvihāraṃ pavisiṃsu.
{153.3} Athakho sā dāsī ārāmaṃ gantvā bhikkhū apassantī
natthi ārāme bhikkhū suñño ārāmoti yena visākhā migāramātā
tenupasaṅkami upasaṅkamitvā visākhaṃ migāramātaraṃ etadavoca natthayye
ārāme bhikkhū suñño ārāmoti . athakho visākhāya migāramātuyā
paṇḍitāya viyattāya medhāviniyā etadahosi nissaṃsayaṃ kho ayyā
gattāni sītikaritvā kallakāyā cīvarāni gahetvā yathāvihāraṃ paviṭṭhā
sāyaṃ bālā maññittha natthi ārāme bhikkhū suñño ārāmoti .
Puna 4- dāsiṃ āṇāpesi gaccha je ārāmaṃ gantvā kālaṃ ārocehi
kālo bhante niṭṭhitaṃ bhattanti.
{153.4} Athakho bhagavā bhikkhū āmantesi sannahatha 5- bhikkhave
pattacīvaraṃ kālo bhattassāti . evaṃ bhanteti kho te bhikkhū bhagavato
paccassosuṃ . athakho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya
seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ
vā bāhaṃ sammiñjeyya evameva jetavane antarahito visākhāya migāramātuyā
@Footnote: 1 Yu. -pentīti. 2 Ma. puna. 3 Ma. sītiṃ. 4 Yu. ayaṃ saddo natthi.
@5 Ma. sandahatha.
Koṭṭhake pāturahosi . nisīdi bhagavā paññatte āsane saddhiṃ
bhikkhusaṅghena.
{153.5} Athakho visākhā migāramātā acchariyaṃ vata bho abbhutaṃ
vata bho tathāgatassa mahiddhikatā mahānubhāvatā yatra hi nāma
jannukamattesupi oghesu vattamānesu 1- kaṭimattesupi oghesu
vattamānesu na hi nāma ekabhikkhussāpi pādā vā cīvarāni vā
allāni bhavissantīti haṭṭhā udaggā buddhappamukhaṃ bhikkhusaṅghaṃ
paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā
bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi.
{153.6} Ekamantaṃ nisinnā kho visākhā migāramātā bhagavantaṃ
etadavoca aṭṭhāhaṃ bhante bhagavantaṃ varāni yācāmīti . atikkantavarā
kho visākhe tathāgatāti. Yāni ca bhante kappanti 2- yāni ca anavajjānīti.
Vadehi visākheti . icchāmahaṃ bhante saṅghassa yāvajīvaṃ vassikasāṭikaṃ
dātuṃ āgantukabhattaṃ dātuṃ gamikabhattaṃ dātuṃ gilānabhattaṃ dātuṃ
gilānupaṭṭhākabhattaṃ dātuṃ gilānabhesajjaṃ dātuṃ dhuvayāguṃ dātuṃ
bhikkhunīsaṅghassa udakasāṭikaṃ dātunti . kiṃ pana tvaṃ visākhe atthavasaṃ
sampassamānā tathāgataṃ aṭṭha varāni yācasīti . idhāhaṃ
bhante dāsiṃ āṇāpesiṃ gaccha je ārāmaṃ gantvā kālaṃ ārocehi
kālo bhante niṭṭhitaṃ bhattanti athakho sā bhante dāsī ārāmaṃ
gantvā addasa bhikkhū nikkhittacīvare kāyaṃ ovassāpente
@Footnote: 1 Yu. pavattamānesu. 2 Ma. Yu. kappiyāni.
Disvāna natthi ārāme bhikkhū ājīvakā kāyaṃ ovassāpentīti
yenāhaṃ tenupasaṅkami upasaṅkamitvā maṃ etadavoca natthayye
ārāme bhikkhū ājīvakā kāyaṃ ovassāpentīti asuci bhante
naggiyaṃ jegucchaṃ 1- paṭikūlaṃ imāhaṃ bhante atthavasaṃ sampassamānā
icchāmi saṅghassa yāvajīvaṃ vassikasāṭikaṃ dātuṃ.
{153.7} Puna caparaṃ bhante āgantuko bhikkhu na vīthikusalo na
gocarakusalo kilanto piṇḍāya carati so me āgantukabhattaṃ
bhuñjitvā vīthikusalo gocarakusalo akilanto piṇḍāya carissati
imāhaṃ bhante atthavasaṃ sampassamānā icchāmi saṅghassa yāvajīvaṃ
āgantukabhattaṃ dātuṃ.
{153.8} Puna caparaṃ bhante gamiko bhikkhu attano bhattaṃ
pariyesamāno satthā vā vihāyissati yattha vā vāsaṃ gantukāmo
bhavissati tattha vikāle upagacchissati kilanto addhānaṃ gamissati
so me gamikabhattaṃ bhuñjitvā satthā na vihāyissati yattha vāsaṃ
gantukāmo bhavissati tattha vikāle na upagacchissati 2- akilanto
addhānaṃ gamissati imāhaṃ bhante atthavasaṃ sampassamānā icchāmi
saṅghassa yāvajīvaṃ gamikabhattaṃ dātuṃ.
{153.9} Puna caparaṃ bhante gilānassa bhikkhuno sappāyāni bhojanāni
alabhantassa ābādho vā abhivaḍḍhissati kālakiriyā 3- vā bhavissati tassa
me gilānabhattaṃ bhuttassa ābādho nābhivaḍḍhissati kālakiriyā na bhavissati
imāhaṃ bhante atthavasaṃ sampassamānā icchāmi saṅghassa yāvajīvaṃ gilānabhattaṃ
@Footnote: 1 Yu. ayaṃ saddo natthi. 2 Ma. kāle upagacchissati. Yu. kālena. 3 Ma. Yu.
@kālaṃ kiriyā.
Dātuṃ.
{153.10} Puna caparaṃ bhante gilānupaṭṭhāko bhikkhu attano
bhattaṃ pariyesamāno gilānassa ussūre bhattaṃ nīharissati bhattacchedaṃ
karissati so me gilānupaṭṭhākabhattaṃ bhuñjitvā gilānassa kālena
bhattaṃ nīharissati bhattacchedaṃ na karissati imāhaṃ bhante atthavasaṃ
sampassamānā icchāmi saṅghassa yāvajīvaṃ gilānupaṭṭhākabhattaṃ dātuṃ.
{153.11} Puna caparaṃ bhante gilānassa bhikkhuno sappāyāni
bhesajjāni alabhantassa ābādho vā abhivaḍḍhissati kālakiriyā vā
bhavissati tassa me gilānabhesajjaṃ paribhuttassa ābādho nābhivaḍḍhissati
kālakiriyā na bhavissati imāhaṃ bhante atthavasaṃ sampassamānā icchāmi
saṅghassa yāvajīvaṃ gilānabhesajjaṃ dātuṃ.
{153.12} Puna caparaṃ bhante bhagavatā andhakavinde dasānisaṃse
sampassamānena yāgu anuññātā tyāhaṃ bhante ānisaṃse
sampassamānā icchāmi saṅghassa yāvajīvaṃ dhuvayāguṃ dātuṃ.
{153.13} Idha bhante bhikkhuniyo aciravatiyā nadiyā vesiyāhi
saddhiṃ naggā ekatitthe nahāyanti tā bhante vesiyā bhikkhuniyo
uppaṇḍesuṃ kinnu kho nāma tumhākaṃ ayye daharānaṃ brahmacariyaṃ
ciṇṇe nanu nāma kāmā paribhuñjitabbā yadā jiṇṇā bhavissatha
tadā brahmacariyaṃ carissatha evaṃ tumhākaṃ ubho antā 1- pariggahitā
bhavissantīti tā bhante bhikkhuniyo vesiyāhi uppaṇḍiyamānā
maṅkū ahesuṃ asuci bhante mātugāmassa naggiyaṃ jegucchaṃ
paṭikūlaṃ imāhaṃ bhante atthavasaṃ sampassamānā icchāmi
@Footnote: 1 Po. Ma. atthā.
Bhikkhunīsaṅghassa yāvajīvaṃ udakasāṭikaṃ dātunti . kiṃ pana tvaṃ
visākhe ānisaṃsaṃ sampassamānā tathāgataṃ aṭṭha varāni yācasīti.
{153.14} Idha bhante disāsu vassaṃ vutthā bhikkhū sāvatthiṃ
āgacchissanti bhagavantaṃ dassanāya te bhagavantaṃ upasaṅkamitvā
pucchissanti itthannāmo bhante bhikkhu kālakato tassa kā gati
ko abhisamparāyoti taṃ bhagavā byākarissati sotāpattiphale vā
sakadāgāmiphale vā anāgāmiphale vā arahatte 1- vā tyāhaṃ
upasaṅkamitvā pucchissāmi āgatapubbā nu kho bhante tena
ayyena sāvatthīti sace me vakkhanti āgatapubbā tena bhikkhunā
sāvatthīti niṭṭhamettha gacchissāmi nissaṃsayaṃ [2]- paribhuttā 3-
tena ayyena vassikasāṭikā vā āgantukabhattaṃ vā gamikabhattaṃ vā
gilānabhattaṃ vā gilānupaṭṭhākabhattaṃ vā gilānabhesajjaṃ vā dhuvayāgu
vāti tassā me tadanussarantiyā pāmujjaṃ jāyissati pamuditāya pīti
jāyissati pītimanāya kāyo passambhissati passaddhakāyā sukhaṃ vedayissāmi
sukhiniyā cittaṃ samādhiyissati sā me bhavissati indriyabhāvanā balabhāvanā
bojjhaṅgabhāvanā imāhaṃ bhante ānisaṃsaṃ sampassamānā tathāgataṃ
aṭṭha varāni yācāmīti . sādhu sādhu visākhe sādhu kho tvaṃ visākhe
imaṃ ānisaṃsaṃ sampassamānā tathāgataṃ aṭṭha varāni yācasi anujānāmi
te visākhe aṭṭha varānīti . athakho bhagavā visākhaṃ migāramātaraṃ
@Footnote: 1 Yu. arahattaphale. 2 Ma. me. 3 Po. Ma. Yu. paribhuttaṃ.
Imāhi gāthāhi anumodi
[154] Yā annapānaṃ dadatī pamoditā 1-
sīlūpapannā sugatassa sāvikā
dadāti dānaṃ abhibhuyya maccharaṃ
sovaggikaṃ sokanudaṃ sukhāvahaṃ
dibbaṃ balaṃ sā labhate ca āyuṃ 2-
āgamma maggaṃ virajaṃ anaṅgaṇaṃ
sā puññakāmā sukhinī anāmayā
saggamhi kāyamhi ciraṃ pamodatīti.
[155] Athakho bhagavā visākhaṃ migāramātaraṃ imāhi gāthāhi anumoditvā
uṭṭhāyāsanā pakkāmi . athakho bhagavā etasmiṃ nidāne etasmiṃ
pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave
vassikasāṭikaṃ āgantukabhattaṃ gamikabhattaṃ gilānabhattaṃ gilānupaṭṭhākabhattaṃ
gilānabhesajjaṃ dhuvayāguṃ bhikkhunīsaṅghassa udakasāṭikanti.
Visākhābhāṇavāraṃ niṭṭhitaṃ 3-.
The Pali Tipitaka in Roman Character Volume 5 page 207-214.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=153&items=3
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=153&items=3&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=153&items=3
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=5&item=153&items=3
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=5&i=153
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4912
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4912
Contents of The Tipitaka Volume 5
http://84000.org/tipitaka/read/?index_5
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com