ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [193]   Ekaccassa   bhikkhave   saṅghamajjhe   paṭikkosanā   rūhati
ekaccassa   na   rūhati   .  kassa  ca  bhikkhave  saṅghamajjhe  paṭikkosanā
na   rūhati  .  bhikkhuniyā  bhikkhave  saṅghamajjhe  paṭikkosanā  na  rūhati .
Sikkhamānāya    bhikkhave    .pe.   sāmaṇerassa   bhikkhave   sāmaṇeriyā
bhikkhave   sikkhaṃ   paccakkhātakassa   bhikkhave   antimavatthuṃ   ajjhāpannakassa
bhikkhave    ummattakassa   bhikkhave   khittacittassa   bhikkhave   vedanaṭṭassa
bhikkhave    āpattiyā    adassane   ukkhittakassa   bhikkhave   āpattiyā
appaṭikamme      ukkhittakassa      bhikkhave      pāpikāya     diṭṭhiyā
Appaṭinissagge      ukkhittakassa     bhikkhave     paṇḍakassa     bhikkhave
theyyasaṃvāsakassa        bhikkhave       titthiyapakkantakassa       bhikkhave
tiracchānagatassa     bhikkhave     mātughātakassa    bhikkhave    pitughātakassa
bhikkhave     arahantaghātakassa     bhikkhave     bhikkhunīdūsakassa     bhikkhave
saṅghabhedakassa    bhikkhave   lohituppādakassa   bhikkhave   ubhatobyañjanakassa
bhikkhave    nānāsaṃvāsakassa    bhikkhave   nānāsīmāya   ṭhitassa   bhikkhave
iddhiyā   vehāse   ṭhitassa  bhikkhave  yassa  saṅgho  kammaṃ  karoti  tassa
[1]-   Bhikkhave   saṅghamajjhe   paṭikkosanā   na  rūhati  .  imesaṃ  kho
bhikkhave   saṅghamajjhe   paṭikkosanā   na   rūhati   .  kassa  ca  bhikkhave
saṅghamajjhe    paṭikkosanā   rūhati   .   bhikkhussa   bhikkhave   pakatattassa
samānasaṃvāsakassa    samānasīmāya    ṭhitassa    antamaso    anantarikassāpi
bhikkhuno     viññāpentassa    saṅghamajjhe    paṭikkosanā    rūhati   .
Imassa kho bhikkhave saṅghamajjhe paṭikkosanā rūhati.
     [194]   Dvemā   bhikkhave   nissāraṇā  atthi  bhikkhave  puggalo
appatto   nissāraṇaṃ  taṃ  ce  saṅgho  nissāreti  ekacco  sunissārito
ekacco   dunnissārito   .   katamo   ca  bhikkhave  puggalo  appatto
nissāraṇaṃ   taṃ   ce   saṅgho  nissāreti  dunnissārito  .  idha  [2]-
bhikkhave   bhikkhu   suddho  hoti  anāpattiko  taṃ  ce  saṅgho  nissāreti
dunnissārito    .    ayaṃ    vuccati    bhikkhave    puggalo   appatto
nissāraṇaṃ   taṃ   ce   saṅgho   nissāreti   dunnissārito   .   katamo
@Footnote: 1 Po. Ma. ca. 2 Ma. Yu. pana.
Ca   bhikkhave   puggalo  appatto  nissāraṇaṃ  taṃ  ce  saṅgho  nissāreti
sunissārito  .  idha  bhikkhave  bhikkhu  bālo  hoti abyatto āpattibahulo
anapadāno   gihisaṃsaṭṭho   viharati   ananulomikehi   gihisaṃsaggehi   taṃ  ce
saṅgho   nissāreti   sunissārito   .   ayaṃ   vuccati  bhikkhave  puggalo
appatto nissāraṇaṃ taṃ ce saṅgho nissāreti sunissārito.
     [195]   Dvemā   bhikkhave   osāraṇā  atthi  bhikkhave  puggalo
appatto   osāraṇaṃ   taṃ  ce  saṅgho  osāreti  ekacco  sosārito
ekacco   dosārito   .   katamo   ca   bhikkhave   puggalo  appatto
osāraṇaṃ    taṃ   ce   saṅgho   osāreti   dosārito   .   paṇḍako
bhikkhave   appatto  osāraṇaṃ  tañce  saṅgho  osāreti  dosārito .
Theyyasaṃvāsako     bhikkhave     .pe.     titthiyapakkantako     bhikkhave
tiracchānagato    bhikkhave   mātughātako   bhikkhave   pitughātako   bhikkhave
arahantaghātako     bhikkhave     bhikkhunīdūsako     bhikkhave    saṅghabhedako
bhikkhave     lohituppādako     bhikkhave     ubhatobyañjanako    bhikkhave
appatto   osāraṇaṃ   taṃ   ce   saṅgho   osāreti   dosārito  .
Ayaṃ   vuccati   bhikkhave   puggalo   appatto  osāraṇaṃ  taṃ  ce  saṅgho
osāreti   dosārito   .   katamo   ca   bhikkhave  puggalo  appatto
osāraṇaṃ  taṃ  ce  saṅgho  osāreti  sosārito  [1]- . Hatthacchinno
bhikkhave  appatto  osāraṇaṃ  taṃ  ce  saṅgho  osāreti  sosārito .
Pādacchinno      bhikkhave      .pe.     hatthapādacchinno     bhikkhave
@Footnote: 1 Ma. Yu. ime vuccanti bhikkhave puggalā appattā osāraṇaṃ te ce saṅgho osāreti
@dosāritā.
Kaṇṇacchinno     bhikkhave     nāsacchinno    bhikkhave    kaṇṇanāsacchinno
bhikkhave   aṅgulicchinno   bhikkhave   aḷacchinno   bhikkhave   kaṇḍaracchinno
bhikkhave    phaṇahatthako   bhikkhave   khujjo   bhikkhave   vāmano   bhikkhave
galagaṇḍī     bhikkhave    lakkhaṇāhato    bhikkhave    kasāhato    bhikkhave
likhitako   bhikkhave   sīpadī   1-  bhikkhave  pāparogī  bhikkhave  parisadūsako
bhikkhave   kāṇo   bhikkhave   kuṇī   bhikkhave   khañjo  bhikkhave  pakkhahato
bhikkhave    chinniriyapatho    bhikkhave    jarādubbalo    bhikkhave    andho
bhikkhave   mūgo  bhikkhave  badhiro  bhikkhave  andhamūgo  bhikkhave  andhabadhiro
bhikkhave    mūgabadhiro    bhikkhave    andhamūgabadhiro    bhikkhave   appatto
osāraṇaṃ   taṃ   ce   saṅgho   osāreti   sosārito  .  ayaṃ  vuccati
bhikkhave   puggalo   appatto   osāraṇaṃ   taṃ   ce  saṅgho  osāreti
sosārito [2]-.
                Vāsabhagāmabhāṇavāraṃ paṭhamaṃ 3-.
     [196]  Idha  pana  bhikkhave  bhikkhussa  na  hoti āpatti daṭṭhabbā.
Tamenaṃ   codeti  saṅgho  vā  sambahulā  vā  ekapuggalo  vā  āpattiṃ
tvaṃ   āvuso   āpanno   passasetaṃ  āpattinti  .  so  evaṃ  vadeti
natthi   me   āvuso   āpatti   yamahaṃ   passeyyanti   .   taṃ  saṅgho
āpattiyā   adassane   ukkhipati   adhammakammaṃ   .   idha   pana  bhikkhave
bhikkhussa   na   hoti   āpatti  paṭikātabbā  .  tamenaṃ  codeti  saṅgho
vā  sambahulā  vā  ekapuggalo  vā  āpattiṃ  tamenaṃ  āvuso āpanno
@Footnote: 1 Ma. Yu. sīpadiko. 2 Ma. Yu. ime vuccanti bhikkhave puggalā appattā osāraṇaṃ
@te ce saṅgho osāreti sosāritā. 3 Yu. āsabhagāmabhāṇavāro niṭṭhito paṭhamo.
Paṭikarohi   taṃ   āpattinti   .  so  evaṃ  vadeti  natthi  me  āvuso
āpatti   yamahaṃ   paṭikareyyanti   .  taṃ  saṅgho  āpattiyā  appaṭikamme
ukkhipati   adhammakammaṃ  .  idha  pana  bhikkhave  bhikkhussa  na  hoti  pāpikā
diṭṭhi   paṭinissajjetā   .   tamenaṃ   codeti   saṅgho   vā  sambahulā
vā  ekapuggalo  vā  pāpikā  te  āvuso  diṭṭhi  paṭinissajjetaṃ pāpikaṃ
diṭṭhinti  .  so  evaṃ  vadeti  natthi  me  āvuso  pāpikā  diṭṭhi yamahaṃ
paṭinissajjeyyanti   .   taṃ   saṅgho   pāpikāya  diṭṭhiyā  appaṭinissagge
ukkhipati   adhammakammaṃ   .   idha   pana   bhikkhave   bhikkhussa   na   hoti
āpatti    daṭṭhabbā   na   hoti   āpatti   paṭikātabbā   .   tamenaṃ
codeti   saṅgho   vā   sambahulā  vā  ekapuggalo  vā  āpattiṃ  tvaṃ
āvuso   āpanno   passasetaṃ   āpattiṃ   paṭikarohi  taṃ  āpattinti .
So   evaṃ  vadeti  natthi  me  āvuso  āpatti  yamahaṃ  passeyyaṃ  natthi
me   āvuso   āpatti   yamahaṃ  paṭikareyyanti  .  taṃ  saṅgho  adassane
vā appaṭikamme vā ukkhipati adhammakammaṃ.
     {196.1}  Idha  pana  bhikkhave  bhikkhussa  na  hoti āpatti daṭṭhabbā
na  hoti  pāpikā  diṭṭhi  paṭinissajjetā  .  tamenaṃ  codeti  saṅgho vā
sambahulā   vā   ekapuggalo   vā   āpattiṃ   tvaṃ  āvuso  āpanno
passasetaṃ  āpattiṃ  pāpikā  te  diṭṭhi  paṭinissajjetaṃ  pāpikaṃ  diṭṭhinti.
So  evaṃ  vadeti  natthi  me  āvuso  āpatti  yamahaṃ passeyyaṃ natthi me
pāpikā   diṭṭhi   yamahaṃ  paṭinissajjeyyanti  .  taṃ  saṅgho  adassane  vā
Appaṭinissagge   vā   ukkhipati   adhammakammaṃ   .   idha   pana   bhikkhave
bhikkhussa   na   hoti   āpatti   paṭikātabbā   na  hoti  pāpikā  diṭṭhi
paṭinissajjetā   .   tamenaṃ   codeti   saṅgho   vā   sambahulā   vā
ekapuggalo    vā    āpattiṃ    tvaṃ   āvuso   āpanno   paṭikarohi
taṃ   āpattiṃ   pāpikā   te   diṭṭhi  paṭinissajjetaṃ  pāpikaṃ  diṭṭhinti .
So  evaṃ  vadeti  natthi  me  āvuso  āpatti  yamahaṃ  paṭikareyyaṃ  natthi
me   āvuso   pāpikā   diṭṭhi  yamahaṃ  paṭinissajjeyyanti  .  taṃ  saṅgho
appaṭikamme vā appaṭinissagge vā ukkhipati adhammakammaṃ.
     {196.2}   Idha   pana   bhikkhave   bhikkhussa   na   hoti  āpatti
daṭṭhabbā    na    hoti   āpatti   paṭikātabbā   na   hoti   pāpikā
diṭṭhi   paṭinissajjetā   .   tamenaṃ   codeti   saṅgho   vā  sambahulā
vā   ekapuggalo   vā   āpattiṃ   tvaṃ   āvuso  āpanno  passasetaṃ
āpattiṃ   paṭikarohi   taṃ   āpattiṃ   pāpikā   te  diṭṭhi  paṭinissajjetaṃ
pāpikaṃ  diṭṭhinti  .  so  evaṃ  vadeti  natthi  me  āvuso āpatti yamahaṃ
passeyyaṃ   natthi   me   āvuso  āpatti  yamahaṃ  paṭikareyyaṃ  natthi  me
āvuso  pāpikā  diṭṭhi  yamahaṃ  paṭinissajjeyyanti  .  taṃ  saṅgho adassane
vā appaṭikamme vā appaṭinissagge vā ukkhipati adhammakammaṃ.



             The Pali Tipitaka in Roman Character Volume 5 page 262-267. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=193&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=193&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=193&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=193&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=193              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :