[258] Athakho tassa ukkhittakassa bhikkhuno dhammañca vinayañca
paccavekkhantassa etadahosi āpatti esā nesā anāpatti
āpannomhi namhi anāpanno ukkhittomhi namhi anukkhitto
dhammikenamhi kammena ukkhitto akuppena ṭhānārahenāti . athakho
so ukkhittako bhikkhu yena ukkhittānuvattakā bhikkhū tenupasaṅkami
upasaṅkamitvā ukkhittānuvattake bhikkhū etadavoca āpatti esā
āvuso nesā anāpatti āpannomhi namhi anāpanno
ukkhittomhi namhi anukkhitto dhammikenamhi kammena ukkhitto
akuppena ṭhānārahena etha maṃ āyasmanto osārethāti .
Athakho te ukkhittānuvattakā bhikkhū taṃ ukkhittakaṃ bhikkhuṃ ādāya
yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā
ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ
etadavocuṃ ayaṃ bhante ukkhittako bhikkhu evamāha āpatti
@Footnote: 1 Ma. senāsane. 2 Ma. ayaṃ pāṭho natthi.
Esā āvuso nesā anāpatti āpannomhi namhi anāpanno
ukkhittomhi namhi anukkhitto dhammikenamhi kammena ukkhitto
akuppena ṭhānārahena etha maṃ āyasmanto osārethāti kathaṃ
nu kho bhante paṭipajjitabbanti . āpatti esā bhikkhave nesā
anāpatti āpanno eso bhikkhu neso bhikkhu anāpanno
ukkhitto eso bhikkhu neso bhikkhu anukkhitto dhammikena kammena
ukkhitto akuppena ṭhānārahena yato ca kho so bhikkhave bhikkhu
āpanno ca ukkhitto ca passati ca tenahi bhikkhave taṃ bhikkhuṃ
osārethāti.
{258.1} Athakho te ukkhittānuvattakā bhikkhū taṃ ukkhittakaṃ
bhikkhuṃ osāretvā yena ukkhepakā bhikkhū tenupasaṅkamiṃsu
upasaṅkamitvā ukkhepake bhikkhū etadavocuṃ yasmiṃ āvuso vatthusmiṃ
ahosi saṅghassa bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharāji
saṅghavavatthānaṃ saṅghanānākaraṇaṃ so eso bhikkhu āpanno ca
ukkhitto ca passi ca osārito ca handa mayaṃ āvuso tassa vatthussa
vūpasamāya saṅghasāmaggiṃ karomāti.
{258.2} Athakho te ukkhepakā bhikkhū yena bhagavā tenupasaṅkamiṃsu
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ
nisinnā kho te ukkhepakā 1- bhikkhū bhagavantaṃ etadavocuṃ te bhante
ukkhittānuvattakā bhikkhū evamāhaṃsu yasmiṃ āvuso vatthusmiṃ ahosi saṅghassa
bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharāji saṅghavavatthānaṃ
@Footnote: 1 Ma. ayaṃ pāṭho natthi.
Saṅghanānākaraṇaṃ so eso bhikkhu āpanno ca ukkhitto ca passi ca
osārito ca handa mayaṃ āvuso tassa vatthussa vūpasamāya
saṅghasāmaggiṃ karomāti kathaṃ nu kho bhante paṭipajjitabbanti .
Yato ca kho so bhikkhave bhikkhu āpanno ca ukkhitto ca passi ca
osārito ca tenahi bhikkhave saṅgho tassa vatthussa vūpasamāya
saṅghasāmaggiṃ karotu . evañca pana bhikkhave kātabbā . sabbeheva
ekajjhaṃ sannipatitabbaṃ gilānehi ca agilānehi ca na kehici chando
dātabbo . sannipatitvā byattena bhikkhunā paṭibalena saṅgho
ñāpetabbo
{258.3} suṇātu me bhante saṅgho yasmiṃ vatthusmiṃ ahosi
saṅghassa bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharāji
saṅghavavatthānaṃ saṅghanānākaraṇaṃ so eso bhikkhu āpanno ca
ukkhitto ca passi ca osārito ca . yadi saṅghassa pattakallaṃ
saṅgho tassa vatthussa vūpasamāya saṅghasāmaggiṃ kareyya . esā
ñatti.
{258.4} Suṇātu me bhante saṅgho yasmiṃ vatthusmiṃ ahosi
saṅghassa bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharāji
saṅghavavatthānaṃ saṅghanānākaraṇaṃ so eso bhikkhu āpanno ca
ukkhitto ca passi ca osārito ca . saṅgho tassa vatthussa
vūpasamāya saṅghasāmaggiṃ karoti . yassāyasmato khamati tassa vatthussa
vūpasamāya saṅghasāmaggiyā karaṇaṃ so tuṇhassa yassa nakkhamati
so bhāseyya.
{258.5} Katā saṅghena tassa vatthussa vūpasamāya saṅghasāmaggī
Nīhato saṅghabhedo nīhatā saṅgharāji nīhataṃ saṅghavavatthānaṃ nīhataṃ
saṅghanānākaraṇaṃ 1- . khamati saṅghassa tasmā tuṇhī . evametaṃ
dhārayāmīti . tāvadeva uposatho kātabbo pātimokkhaṃ
uddisitabbanti.
[259] Athakho āyasmā upāli yena bhagavā tenupasaṅkami
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ
nisinno kho āyasmā upāli bhagavantaṃ etadavoca yasmiṃ bhante
vatthusmiṃ hoti saṅghassa bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo
saṅgharāji saṅghavavatthānaṃ saṅghanānākaraṇaṃ saṅgho taṃ vatthuṃ
avinicchinitvā amūlā mūlaṃ gantvā saṅghasāmaggiṃ karoti dhammikā nu
kho sā bhante saṅghasāmaggīti.
{259.1} Yasmiṃ upāli vatthusmiṃ hoti saṅghassa bhaṇḍanaṃ kalaho
viggaho vivādo saṅghabhedo saṅgharāji saṅghavavatthānaṃ saṅghanānākaraṇaṃ
saṅgho taṃ vatthuṃ avinicchinitvā amūlā mūlaṃ gantvā saṅghasāmaggiṃ karoti
adhammikā sā upāli saṅghasāmaggīti.
{259.2} Yasmiṃ pana bhante vatthusmiṃ hoti saṅghassa bhaṇḍanaṃ
kalaho viggaho vivādo saṅghabhedo saṅgharāji saṅghavavatthānaṃ
saṅghanānākaraṇaṃ saṅgho taṃ vatthuṃ vinicchinitvā mūlā mūlaṃ gantvā
saṅghasāmaggiṃ karoti dhammikā nu kho sā bhante saṅghasāmaggīti .
@Footnote: 1 Sī. Yu. katā saṅghena tassa vatthussa vūpasamāya saṅghasāmaggī nīhatā saṅgharāji
@nīhato saṅghabhedo.
Yasmiṃ upāli vatthusmiṃ hoti saṅghassa bhaṇḍanaṃ kalaho viggaho vivādo
saṅghabhedo saṅgharāji saṅghavavatthānaṃ saṅghanānākaraṇaṃ saṅgho taṃ vatthuṃ
vinicchinitvā mūlā mūlaṃ gantvā saṅghasāmaggiṃ karoti dhammikā sā
upāli saṅghasāmaggīti.
{259.3} Kati nu kho bhante saṅghasāmaggiyoti. Dve 1- upāli
saṅghasāmaggiyo atthi upāli saṅghasāmaggī atthāpetā byañjanupetā
atthi upāli saṅghasāmaggī atthupetā ca byañjanupetā ca . Katamā ca
upāli saṅghasāmaggī atthāpetā byañjanupetā.
{259.4} Yasmiṃ upāli vatthusmiṃ hoti saṅghassa bhaṇḍanaṃ kalaho
viggaho vivādo saṅghabhedo saṅgharāji saṅghavavatthānaṃ saṅghanānākaraṇaṃ
saṅgho taṃ vatthuṃ avinicchinitvā amūlā mūlaṃ gantvā saṅghasāmaggiṃ karoti
ayaṃ vuccati upāli saṅghasāmaggī atthāpetā byañjanupetā . katamā
ca upāli saṅghasāmaggī atthupetā ca byañjanupetā ca . Yasmiṃ upāli
vatthusmiṃ hoti saṅghassa bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharāji
saṅghavavatthānaṃ saṅghanānākaraṇaṃ saṅgho taṃ vatthuṃ vinicchinitvā mūlā
mūlaṃ gantvā saṅghasāmaggiṃ karoti ayaṃ vuccati upāli saṅghasāmaggī
atthupetā ca byañjanupetā ca. Imā kho upāli dve saṅghasāmaggiyoti.
{259.5} Athakho āyasmā upāli uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ
karitvā yena bhagavā tenañjalimpaṇāmetvā bhagavantaṃ gāthāya ajjhabhāsi
@Footnote: 1 Ma. dvemā.
[260] Saṅghassa kiccesu ca mantanāsu ca
atthesu jātesu vinicchayesu ca
kathampakārodha naro mahatthiko
bhikkhu kathaṃ hotidha paggahārahoti.
Anānuvajjo paṭhamena sīlato
avekkhitācārasusaṃvutindriyo
paccatthikā nopavadanti dhammato
na hissa taṃ hoti vadeyyu yena naṃ 1-.
So tādiso sīlavisuddhiyā ṭhito
visārado hoti visayha bhāsati
nacchambhati parisagato na vedhati
atthaṃ na hāpeti anuyyutaṃ bhaṇaṃ
tatheva pañhaṃ parisāsu pucchito
na cāpi 2- pajjhāyati na maṅku hoti.
So kālāgataṃ byākaraṇārahaṃ vaco
rañjeti viññūparisaṃ vicakkhaṇo
sagāravo vuḍḍhataresu bhikkhusu
ācerakamhi 3- ca sake visārado
alaṃ pametuṃ paguṇo kathetave
paccatthikānañca viraddhikovido 4-
@Footnote: 1 Po. taṃ. 2 Ma. Yu. ceva. 3 Po. ācārakamhi. 4 Po. visaṇdhikovido.
Paccatthikā yena vajanti niggahaṃ
mahājano paññāpanañca 1- gacchati
sakañca ādāyamayaṃ na riñcati
veyyākaraṃ 2- pañhamanūpaghātikaṃ
dūteyyakammesu alaṃ samuggaho
saṅghassa kiccesu ca āhunaṃ yathā
karaṃvaco bhikkhugaṇena pesito
ahaṃ karomīti na tena maññati
āpajjati yāvatakesu vatthusu
āpattiyā hoti yathā ca vuṭṭhiti 3-
ete vibhaṅgā ubhayassa sāgatā 4-
āpattivuṭṭhānapadassa kovido
nissāraṇaṃ gacchati yāni cācaraṃ
nissārito hoti yathā ca vatthunā 5-
osāraṇaṃ taṃvusitassa jantuno
etaṃpi jānāti vibhaṅgakovido
sagāravo vuḍḍhataresu bhikkhusu
navesu theresu ca majjhimesu ca
mahājanassatthacarodha paṇḍito
so tādiso bhikkhu idha paggahārahoti.
@Footnote: 1 Ma. saññapanañca. 2 Po. veyyānaṃ karaṃ. 2 Ma. viyākaraṃ. Sī. so byākaraṃ.
@Yu. vayākaraṇaṃ. 3 Yu. vuṭṭhāti. 4 Ma. svāgatā. 5 Po. Ma. vattanā.
Kosambikkhandhakaṃ dasamaṃ 1-.
---------
The Pali Tipitaka in Roman Character Volume 5 page 349-356.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=258&items=3
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=258&items=3&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=258&items=3
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=5&item=258&items=3
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=5&i=258
Contents of The Tipitaka Volume 5
http://84000.org/tipitaka/read/?index_5
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com