ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [52]   Tena   kho  pana  samayena  sambahulā  bhikkhū  kāsīsu  vassaṃ
vutthā   rājagahaṃ   gacchantā  bhagavantaṃ  dassanāya  antarāmagge  na  labhiṃsu
lūkhassa   vā   paṇītassa   vā   bhojanassa   yāvadatthaṃ   pāripūriṃ   bahuñca
@Footnote: 1 Ma. Yu. sāmaṃ pāko.
Phalakhādanīyaṃ   ahosi   kappiyakārako   ca   na   ahosi   .  athakho  te
bhikkhū    kilantarūpā   yena   rājagahaṃ   veḷuvanaṃ   kalandakanivāpo   yena
bhagavā     tenupasaṅkamiṃsu     upasaṅkamitvā     bhagavantaṃ    abhivādetvā
ekamantaṃ   nisīdiṃsu   .   āciṇṇaṃ   kho   panetaṃ   buddhānaṃ   bhagavantānaṃ
āgantukehi   bhikkhūhi   saddhiṃ   paṭisammodituṃ   .   athakho   bhagavā   te
bhikkhū   etadavoca   kacci   bhikkhave   khamanīyaṃ   kacci   yāpanīyaṃ  kaccittha
appakilamathena    addhānaṃ    āgatā    kuto    ca    tumhe   bhikkhave
āgacchathāti.
     {52.1}   Khamanīyaṃ   bhagavā   yāpanīyaṃ   bhagavā   idha  mayaṃ  bhante
kāsīsu    vassaṃ    vutthā   rājagahaṃ   āgacchantā   bhagavantaṃ   dassanāya
antarāmagge   na   labhimhā   lūkhassa   vā   paṇītassa   vā   bhojanassa
yāvadatthaṃ    pāripūriṃ   bahuñca   phalakhādanīyaṃ   ahosi   kappiyakārako   ca
na   ahosi   tena   mayaṃ   kilantarūpā   addhānaṃ   āgatāti  .  athakho
bhagavā    etasmiṃ   nidāne   etasmiṃ   pakaraṇe   dhammiṃ   kathaṃ   katvā
bhikkhū     āmantesi     anujānāmi     bhikkhave    yattha    phalakhādanīyaṃ
passati    kappiyakārako    ca   na   hoti   sāmaṃ   gahetvā   haritvā
kappiyakārakaṃ     passitvā     bhūmiyaṃ     nikkhipitvā     paṭiggahāpetvā
paribhuñjituṃ. Anujānāmi bhikkhave uggahitaṃ paṭiggahetunti 1-.



             The Pali Tipitaka in Roman Character Volume 5 page 61-62. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=52&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=52&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=52&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=52&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=52              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3938              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3938              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :