ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [53]   Tena   kho  pana  samayena  aññatarassa  brāhmaṇassa  navā
ca  tilā  navañca  madhu  2-  uppannā  honti . Athakho tassa brāhmaṇassa
@Footnote: 1 Sī. uggahītapaṭiggahītakanti. Ma. Yu. uggahitaṃ paṭiggahitunti.
@2 Ma. Yu. madhuṃ.

--------------------------------------------------------------------------------------------- page63.

Etadahosi yannūnāhaṃ nave ca tile navañca madhuṃ buddhappamukhassa bhikkhusaṅghassa dadeyyanti . athakho so brāhmaṇo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi . ekamantaṃ ṭhito kho so brāhmaṇo bhagavantaṃ etadavoca adhivāsetu me bhante bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti . adhivāsesi bhagavā tuṇhībhāvena . athakho so brāhmaṇo bhagavato adhivāsanaṃ viditvā pakkāmi. {53.1} Athakho so brāhmaṇo tassā rattiyā accayena paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi kālo bho gotama niṭṭhitaṃ bhattanti . athakho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena tassa brāhmaṇassa nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena . athakho so brāhmaṇo buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho taṃ brāhmaṇaṃ bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi. {53.2} Athakho tassa brāhmaṇassa acirapakkantassa bhagavato etadahosi yesaṃ kho mayā atthāya buddhappamukho bhikkhusaṅgho 1- nimantito nave ca tile navañca madhuṃ @Footnote: 1 Ma. saṅgho.

--------------------------------------------------------------------------------------------- page64.

Dassāmīti te mayā pamuṭṭhā dātuṃ yannūnāhaṃ nave ca tile navañca madhuṃ kolambehi ca ghaṭehi ca ārāmaṃ harāpeyyanti . Athakho so brāhmaṇo nave ca tile navañca madhuṃ kolambehi 1- ca ghaṭehi ca ārāmaṃ harāpetvā 2- yena bhagavā tenupasaṅkami upasaṅkamitvā ekamantaṃ aṭṭhāsi . ekamantaṃ ṭhito kho so brāhmaṇo bhagavantaṃ etadavoca yesaṃ kho mayā bho gotama atthāya buddhappamukho bhikkhusaṅgho nimantito nave ca tile navañca madhuṃ dassāmīti te mayā pamuṭṭhā dātuṃ paṭiggaṇhātu me bhavaṃ gotamo nave ca tile navañca madhunti . tenahi tvaṃ 3- brāhmaṇa bhikkhūnaṃ dehīti . tena kho pana samayena bhikkhū dubbhikkhe appamattakepi pavārenti paṭisaṅkhāpi paṭikkhipanti sabbo ca saṅgho pavārito hoti . bhikkhū kukkuccāyantā na paṭiggaṇhanti . Paṭiggaṇhatha bhikkhave paribhuñjatha anujānāmi bhikkhave tato nīhaṭaṃ bhuttāvinā pavāritena anatirittaṃ paribhuñjitunti. [54] Tena kho pana samayena āyasmato upanandassa sakyaputtassa upaṭṭhākakulaṃ saṅghassa atthāya khādanīyaṃ pāhesi 4- ayyassa upanandassa dassetvā saṅghassa dātabbanti . tena kho pana samayena āyasmā upanando sakyaputto gāmaṃ piṇḍāya paviṭṭho @Footnote: 1 Po. Ma. kolumbehi. 2 Sī. Yu. āharāpetvā. 3 Ma. Yu. ayaṃ pāṭho @natthi. 4 Po. ito paraṃ imaṃ khādanīyanti pāṭhadvayaṃ.

--------------------------------------------------------------------------------------------- page65.

Hoti . athakho te manussā ārāmaṃ gantvā bhikkhū pucchiṃsu kahaṃ bhante ayyo upanandoti . esāvuso āyasmā upanando sakyaputto gāmaṃ piṇḍāya paviṭṭhoti . idaṃ bhante khādanīyaṃ ayyassa upanandassa dassetvā saṅghassa dātabbanti . bhagavato etamatthaṃ ārocesuṃ . tenahi bhikkhave paṭiggahetvā nikkhipatha yāva upanando āgacchatīti . athakho āyasmā upanando sakyaputto purebhattaṃ kulāni payirūpāsitvā divā 1- āgacchati 2-. Tena kho pana samayena bhikkhū dubbhikkhe appamattakepi pavārenti paṭisaṅkhāpi paṭikkhipanti sabbo ca saṅgho pavārito hoti . Bhikkhū kukkuccāyantā na paṭiggaṇhanti . paṭiggaṇhatha bhikkhave paribhuñjatha anujānāmi bhikkhave purebhattaṃ paṭiggahitaṃ bhuttāvinā pavāritena anatirittaṃ paribhuñjitunti. [55] Athakho bhagavā rājagahe yathābhirantaṃ viharitvā yena sāvatthī 3- tena cārikaṃ pakkāmi anupubbena cārikaṃ caramāno yena sāvatthī tadavasari . tatra sudaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena āyasmato sārīputtassa kāyadāhābādho hoti . athakho āyasmā mahāmoggallāno yenāyasmā sārīputto tenupasaṅkami upasaṅkamitvā āyasmantaṃ sārīputtaṃ etadavoca pubbe te āvuso sārīputta kāyadāhābādho kena phāsu hotīti . bhisehi ca me @Footnote: 1 Po. atidivā. 2 Ma. Yu. āgacchi. 3 Ma. Yu. sāvatthi.

--------------------------------------------------------------------------------------------- page66.

Āvuso 1- mūlālikāhi cāti . athakho āyasmā mahāmoggallāno seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evameva jetavane antarahito mandākiniyā pokkharaṇiyā tīre pāturahosi. {55.1} Addasā 2- kho aññataro nāgo āyasmantaṃ mahāmoggallānaṃ dūrato va āgacchantaṃ disvāna āyasmantaṃ mahāmoggallānaṃ etadavoca etu kho bhante ayyo mahāmoggallāno svāgataṃ bhante ayyassa mahāmoggallānassa kena bhante ayyassa attho kiṃ dammīti. Bhisehi ca me āvuso attho mūlālikāhi cāti. {55.2} Athakho so nāgo aññataraṃ nāgaṃ āṇāpesi tenahi 3- bhaṇe ayyassa bhise ca mūlālikāyo ca yāvadatthaṃ dehīti. Athakho so nāgo mandākiniṃ pokkharaṇiṃ ogāhetvā soṇḍāya bhisamūlālikāyo 4- abbāhitvā suvikkhālitaṃ vikkhāletvā bhaṇḍikaṃ bandhitvā 5- yenāyasmā mahāmoggallāno tenupasaṅkami . athakho āyasmā mahāmoggallāno seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evameva mandākiniyā pokkharaṇiyā tīre antarahito jetavane pāturahosi . sopi kho nāgo mandākiniyā pokkharaṇiyā tīre antarahito jetavane pāturahosi . Athakho so nāgo āyasmato mahāmoggallānassa bhise ca @Footnote: 1 Po. āvuso me. 2 Ma. Yu. addasa. 3 Ma. ayaṃ pāṭho natthi. 4 Ma. Yu. @bhisañca muḷāliñca. 5 Ma. bhaṇḍitvā.

--------------------------------------------------------------------------------------------- page67.

Mūlālikāyo ca paṭiggahāpetvā jetavane antarahito mandākiniyā pokkharaṇiyā tīre pāturahosi . athakho āyasmā mahāmoggallāno āyasmato sārīputtassa bhise ca mūlālikāyo ca upanāmesi . Athakho āyasmato sārīputtassa bhise ca mūlālikāyo ca paribhuttassa 1- kāyadāhābādho paṭippassambhi . bahū bhisā ca mūlālikāyo ca avasiṭṭhā honti. {55.3} Tena kho pana samayena bhikkhū dubbhikkhe appamattakepi pavārenti paṭisaṅkhāpi paṭikkhipanti sabbo ca saṅgho pavārito hoti. Bhikkhū kukkuccāyantā na paṭiggaṇhanti . paṭiggaṇhatha bhikkhave paribhuñjatha anujānāmi bhikkhave vanaṭṭhaṃ pokkharaṭṭhaṃ bhuttāvinā pavāritena anatirittaṃ paribhuñjitunti. [56] Tena kho pana samayena sāvatthiyaṃ bahuṃ phalakhādanīyaṃ ussannaṃ hoti kappiyakārako ca na hoti . bhikkhū kukkuccāyantā phalaṃ na paribhuñjanti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave abījaṃ nibbaṭabījaṃ akatakappaṃ phalaṃ paribhuñjitunti.


             The Pali Tipitaka in Roman Character Volume 5 page 62-67. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=53&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=53&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=53&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=53&items=4&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=53              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3938              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3938              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :