ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [58]   Athakho   bhagavā   rājagahe   yathābhirantaṃ  viharitvā  yena
bārāṇasī    tena    cārikaṃ   pakkāmi   anupubbena   cārikaṃ   caramāno
yena    bārāṇasī    tadavasari    .   tatra   sudaṃ   bhagavā   bārāṇasiyaṃ
viharati   isipatane   migadāye   .  tena  kho  pana  samayena  bārāṇasiyaṃ
suppiyo   ca  1-  upāsako  suppiyā  ca  upāsikā  ubho  2-  pasannā
honti   dāyakā   kārakā  saṅghupaṭṭhākā  .  athakho  suppiyā  upāsikā
ārāmaṃ   gantvā   vihārena  vihāraṃ  pariveṇena  pariveṇaṃ  upasaṅkamitvā
bhikkhū     pucchati     3-     ko    bhante    gilāno    kassa    kiṃ
āhariyatūti 4-.
     {58.1}   Tena  kho  pana  samayena  aññatarena  bhikkhunā  virecanaṃ
pītaṃ   hoti   .   athakho   so   bhikkhu   suppiyaṃ   upāsikaṃ   etadavoca
mayā   kho   bhagini   virecanaṃ   pītaṃ   attho  me  paṭicchādanīyenāti .
Suṭṭhu   ayya   āhariyissatīti   5-  gharaṃ  gantvā  antevāsiṃ  āṇāpesi
gaccha   bhaṇe   pavattamaṃsaṃ  jānāhīti  .  evaṃ  ayyeti  kho  so  puriso
@Footnote: 1 Ma. nāma. 2 Ma. Yu. ubhato. 3 Po. pucchi. 4 Ma. Yu. āhariyyatūti.
@5 Po. āharayissāmīti.

--------------------------------------------------------------------------------------------- page70.

Suppiyāya upāsikāya paṭissuṇitvā kevalakappaṃ bārāṇasiṃ āhiṇḍanto na addasa pavattamaṃsaṃ . athakho so puriso yena suppiyā upāsikā tenupasaṅkami upasaṅkamitvā suppiyaṃ upāsikaṃ etadavoca natthayye pavattamaṃsaṃ māghāto ajjāti. {58.2} Athakho suppiyāya upāsikāya etadahosi tassa kho gilānassa bhikkhuno paṭicchādanīyaṃ alabhantassa ābādho vā abhivaḍḍhissati kālakiriyā 1- vā bhavissati na kho me taṃ paṭirūpaṃ yāhaṃ paṭissuṇitvā na harāpeyyanti . [2]- potthanikaṃ gahetvā ūrumaṃsaṃ ukkantitvā dāsiyā adāsi handa je imaṃ maṃsaṃ sampādetvā amukasmiṃ vihāre bhikkhu gilāno tassa dajjehi 3- yo ca maṃ pucchati gilānāti paṭivedehīti uttarāsaṅgena ūruṃ veṭhetvā ovarakaṃ pavisitvā mañcake nipajji. {58.3} Athakho suppiyo upāsako gharaṃ gantvā dāsiṃ pucchi kahaṃ suppiyāti . esāyya ovarake nipannāti . athakho suppiyo upāsako yena suppiyā upāsikā tenupasaṅkami upasaṅkamitvā suppiyaṃ upāsikaṃ etadavoca kissa nipannāsīti . gilānamhīti . Kinte ābādhoti . athakho suppiyā upāsikā suppiyassa upāsakassa etamatthaṃ ārocesi . athakho suppiyo upāsako acchariyaṃ vata bho abbhutaṃ vata bho yāva saddhāyaṃ suppiyā pasannā yatra hi nāma attanopi maṃsāni pariccattāni kiṃ panimāya 4- aññaṃ @Footnote: 1 Ma. Yu. kālaṃ kiriyā. 2 Po. sā. 3 Ma. dajjāhi. 4 Sī. Ma. kimpimāya.

--------------------------------------------------------------------------------------------- page71.

Kiñci adeyyaṃ bhavissatīti haṭṭho udaggo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho suppiyo upāsako bhagavantaṃ etadavoca adhivāsetu me bhante bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti . adhivāsesi bhagavā tuṇhībhāvena . athakho suppiyo upāsako bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi . athakho suppiyo upāsako tassā rattiyā accayena paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi kālo bhante niṭṭhitaṃ bhattanti. {58.4} Athakho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena suppiyassa upāsakassa nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. {58.5} Athakho suppiyo upāsako yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi . ekamantaṃ ṭhitaṃ kho suppiyaṃ upāsakaṃ bhagavā etadavoca kahaṃ suppiyāti . Gilānā bhagavāti . tenahi āgacchatūti . na bhagavā ussahatīti . tenahi pariggahetvāpi ānethāti . athakho suppiyo upāsako suppiyaṃ upāsikaṃ pariggahetvā ānesi . tassā saha dassanena bhagavato tāvamahā vaṇo rūḷho ahosi succhavi lomajāto . athakho suppiyo ca upāsako suppiyā ca upāsikā acchariyaṃ vata bho abbhutaṃ vata bho tathāgatassa

--------------------------------------------------------------------------------------------- page72.

Mahiddhikatā mahānubhāvatā yatra hi nāma saha dassanena bhagavato tāvamahā vaṇo rūḷho bhavissati succhavi lomajātoti haṭṭhā udaggā buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sappavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdiṃsu . athakho bhagavā suppiyañca upāsakaṃ suppiyañca upāsikaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.


             The Pali Tipitaka in Roman Character Volume 5 page 69-72. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=58&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=58&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=58&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=58&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=58              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3972              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3972              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :