[28] Tīhi bhikkhave aṅgehi samannāgatassa bhikkhuno ākaṅkhamāno
saṅgho tajjanīyakammaṃ kareyya bhaṇḍanakārako hoti kalahakārako
vivādakārako bhassakārako saṅghe adhikaraṇakārako bālo hoti
abyatto āpattibahulo anapadāno gihisaṃsaṭṭho viharati ananulomikehi
gihisaṃsaggehi imehi kho bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho tajjanīyakammaṃ kareyya.
[29] Aparehipi bhikkhave tīhaṅgehi samannāgatassa bhikkhuno
ākaṅkhamāno saṅgho tajjanīyakammaṃ kareyya adhisīle sīlavipanno
hoti ajjhācāre ācāravipanno hoti atidiṭṭhiyā diṭṭhivipanno
hoti imehi kho bhikkhave tīhaṅgehi samannāgatassa bhikkhuno
ākaṅkhamāno saṅgho tajjanīyakammaṃ kareyya.
[30] Aparehipi bhikkhave tīhaṅgehi samannāgatassa bhikkhuno
ākaṅkhamāno saṅgho tajjanīyakammaṃ kareyya buddhassa avaṇṇaṃ
bhāsati dhammassa avaṇṇaṃ bhāsati saṅghassa avaṇṇaṃ bhāsati
imehi kho bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno
saṅgho tajjanīyakammaṃ kareyya.
[31] Tiṇṇaṃ bhikkhave bhikkhūnaṃ ākaṅkhamāno saṅgho tajjanīyakammaṃ
kareyya eko bhaṇḍanakārako .pe. saṅghe adhikaraṇakārako
eko bālo hoti abyatto āpattibahulo anapadāno eko
gihisaṃsaṭṭho viharati ananulomikehi gihisaṃsaggehi imesaṃ kho bhikkhave
tiṇṇaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho tajjanīyakammaṃ kareyya.
[32] Aparesaṃpi bhikkhave tiṇṇaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho
tajjanīyakammaṃ kareyya eko adhisīle sīlavipanno hoti eko
ajjhācāre ācāravipanno hoti eko atidiṭṭhiyā diṭṭhivipanno
hoti imesaṃ kho bhikkhave tiṇṇaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho
Tajjanīyakammaṃ kareyya.
[33] Aparesaṃpi bhikkhave tiṇṇaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho
tajjanīyakammaṃ kareyya eko buddhassa avaṇṇaṃ bhāsati eko
dhammassa avaṇṇaṃ bhāsati eko saṅghassa avaṇṇaṃ bhāsati
imesaṃ kho bhikkhave tiṇṇaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho tajjanīyakammaṃ
kareyya.
Ākaṅkhamānacchakkaṃ niṭṭhitaṃ.
[34] Saṅghena 1- tajjanīyakammakatena bhikkhave bhikkhunā sammā
vattitabbaṃ . tatrāyaṃ sammāvattanā na upasampādetabbaṃ na
nissayo dātabbo na sāmaṇero upaṭṭhāpetabbo na bhikkhunovādakasammati
sāditabbā sammatenapi bhikkhuniyo na ovaditabbā
yāya āpattiyā saṅghena tajjanīyakammaṃ kataṃ hoti sā āpatti
na āpajjitabbā aññā va tādisikā tato vā pāpiṭṭhatarā
kammaṃ na garahitabbaṃ kammikā na garahitabbā na pakatattassa
bhikkhuno uposatho ṭhapetabbo na pavāraṇā ṭhapetabbā na
savacanīyaṃ kātabbaṃ na anuvādo paṭṭhapetabbo na okāso
kāretabbo na codetabbo na sāretabbo na bhikkhū 2- bhikkhūhi
sampayojetabbanti.
Tajjanīyakamme aṭṭhārasavattaṃ niṭṭhitaṃ.
[35] Athakho saṅgho paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyakammaṃ
@Footnote: 1 Ma. Yu. ayaṃ pāṭho na dissati . 2 Ma. Yu. ayaṃ pāṭho na dissati.
Akāsi . te saṅghena tajjanīyakammakatā sammā vattanti lomaṃ
pātenti netthāraṃ vattanti bhikkhū upasaṅkamitvā evaṃ vadenti
mayaṃ āvuso saṅghena tajjanīyakammakatā sammā vattāma lomaṃ
pātema netthāraṃ vattāma kathaṃ nu kho amhehi paṭipajjitabbanti .
[1]- Bhagavato etamatthaṃ ārocesuṃ . tenahi bhikkhave saṅgho
paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyakammaṃ paṭippassambhetu.
[36] Pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno
tajjanīyakammaṃ na paṭippassambhetabbaṃ upasampādeti nissayaṃ deti
sāmaṇeraṃ upaṭṭhāpeti bhikkhunovādakasammatiṃ sādiyati sammatopi
bhikkhuniyo ovadati imehi kho bhikkhave pañcahaṅgehi samannāgatassa
bhikkhuno tajjanīyakammaṃ na paṭippassambhetabbaṃ.
[37] Aparehipi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno
tajjanīyakammaṃ na paṭippassambhetabbaṃ yāya āpattiyā saṅghena
tajjanīyakammaṃ kataṃ hoti taṃ āpattiṃ āpajjati aññaṃ vā
tādisikaṃ tato vā pāpiṭṭhataraṃ kammaṃ garahati kammike garahati
imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno tajjanīyakammaṃ
na paṭippassambhetabbaṃ.
[38] Aṭṭhahi bhikkhave aṅgehi samannāgatassa bhikkhuno
tajjanīyakammaṃ na paṭippassambhetabbaṃ pakatattassa bhikkhuno uposathaṃ
ṭhapeti pavāraṇaṃ ṭhapeti savacanīyaṃ karoti anuvādaṃ paṭṭhapeti
@Footnote: 1 Ma. bhikkhū.
Okāsaṃ kāreti codeti sāreti bhikkhū 1- bhikkhūhi sampayojeti
imehi kho bhikkhave aṭṭhahaṅgehi samannāgatassa bhikkhuno tajjanīyakammaṃ
na paṭippassambhetabbaṃ.
Napaṭippassambhetabbaaṭṭhārasakaṃ niṭṭhitaṃ.
[39] Pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno
tajjanīyakammaṃ paṭippassambhetabbaṃ na upasampādeti na nissayaṃ deti
na sāmaṇeraṃ upaṭṭhāpeti na bhikkhunovādakasammatiṃ sādiyati
sammatopi bhikkhuniyo na ovadati imehi kho bhikkhave pañcahaṅgehi
samannāgatassa bhikkhuno tajjanīyakammaṃ paṭippassambhetabbaṃ.
[40] Aparehipi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno
tajjanīyakammaṃ paṭippassambhetabbaṃ yāya āpattiyā saṅghena
tajjanīyakammaṃ kataṃ hoti taṃ āpattiṃ na āpajjati aññaṃ vā tādisikaṃ
tato vā pāpapiṭṭhataraṃ kammaṃ na garahati kammike na garahati imehi
kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno tajjanīyakammaṃ
paṭippassambhetabbaṃ.
[41] Aṭṭhahi bhikkhave aṅgehi samannāgatassa bhikkhuno tajjanīyakammaṃ
paṭippassambhetabbaṃ na pakatattassa bhikkhuno uposathaṃ ṭhapeti na
pavāraṇaṃ ṭhapeti na savacanīyaṃ karoti na anuvādaṃ paṭṭhapeti na
okāsaṃ kāreti na codeti na sāreti na bhikkhū 1- bhikkhūhi
sampayojeti imehi kho bhikkhave aṭṭhahaṅgehi samannāgatassa
@Footnote: 1 Ma. Yu. ayaṃ pāṭho na dissati.
Bhikkhuno tajjanīyakammaṃ paṭippassambhetabbaṃ.
Paṭippassambhetabbaṃ aṭṭhārasakaṃ niṭṭhitaṃ.
[42] Evañca pana bhikkhave paṭippassambhetabbaṃ . tehi bhikkhave
paṇḍukalohitakehi bhikkhūhi saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ
karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ
paggahetvā evamassa vacanīyo mayaṃ bhante saṅghena tajjanīyakammakatā
sammā vattāma lomaṃ pātema netthāraṃ vattāma tajjanīyakammassa
paṭippassaddhiṃ yācāmāti . dutiyampi yācitabbā . tatiyampi
yācitabbā. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
{42.1} suṇātu me bhante saṅgho ime paṇḍukalohitakā
bhikkhū saṅghena tajjanīyakammakatā sammā vattanti lomaṃ pātenti
netthāraṃ vattanti tajjanīyakammassa paṭippassaddhiṃ yācanti .
Yadi saṅghassa pattakallaṃ saṅgho paṇḍukalohitakānaṃ bhikkhūnaṃ
tajjanīyakammaṃ paṭippassambheyya. Esā ñatti.
{42.2} Suṇātu me bhante saṅgho ime paṇḍukalohitakā
bhikkhū saṅghena tajjanīyakammakatā sammā vattanti lomaṃ pātenti
netthāraṃ vattanti tajjanīyakammassa paṭippassaddhiṃ yācanti .
Saṅgho paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyakammaṃ paṭippassambheti .
Yassāyasmato khamati paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyakammassa
paṭippassaddhi so tuṇhassa yassa nakkhamati so bhāseyya.
{42.3} Dutiyampi etamatthaṃ vadāmi . suṇātu
Me bhante .pe. yassāyasmato khamati paṇḍukalohitakānaṃ bhikkhūnaṃ
tajjanīyakammassa paṭippassaddhi so tuṇhassa yassa nakkhamati
so bhāseyya.
{42.4} Tatiyampi etamatthaṃ vadāmi . suṇātu me bhante saṅgho
ime paṇḍukalohitakā bhikkhū saṅghena tajjanīyakammakatā sammā
vattanti lomaṃ pātenti netthāraṃ vattanti tajjanīyakammassa
paṭippassaddhiṃ yācanti . saṅgho paṇḍukalohitakānaṃ bhikkhūnaṃ
tajjanīyakammaṃ paṭippassambheti . yassāyasmato khamati
paṇḍukalohitakānaṃ bhikkhūnaṃ tajjanīyakammassa paṭippassaddhi so
tuṇhassa yassa nakkhamati so bhāseyya.
{42.5} Paṭippassaddhaṃ saṅghena paṇḍukalohitakānaṃ bhikkhūnaṃ
tajjanīyakammaṃ khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
Tajjanīyakammaṃ paṭhamaṃ niṭṭhitaṃ.
The Pali Tipitaka in Roman Character Volume 6 page 12-18.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=28&items=15
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=28&items=15&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=28&items=15
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=6&item=28&items=15
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=6&i=28
Contents of The Tipitaka Volume 6
http://84000.org/tipitaka/read/?index_6
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]