ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [368]   Tena  kho  pana  samayena  abbhānārahā  bhikkhū  sādiyanti
pakatattānaṃ     bhikkhūnaṃ     abhivādanaṃ    paccuṭṭhānaṃ    .pe.    nahāne
piṭṭhiparikammaṃ   .   ye   te   bhikkhū  appicchā  .pe.  te  ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi   nāma  abbhānārahā  bhikkhū  sādiyissanti
pakatattānaṃ     bhikkhūnaṃ     abhivādanaṃ    paccuṭṭhānaṃ    .pe.    nahāne
piṭṭhiparikammanti. Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.
     [369]   Athakho   bhagavā   etasmiṃ   nidāne   etasmiṃ  pakaraṇe
bhikkhusaṅghaṃ    sannipātāpetvā   bhikkhū   paṭipucchi   saccaṃ   kira   bhikkhave
abbhānārahā    bhikkhū    sādiyanti    pakatattānaṃ    bhikkhūnaṃ    abhivādanaṃ
paccuṭṭhānaṃ   .pe.   nahāne   piṭṭhiparikammanti   .   saccaṃ  bhagavāti .
Vigarahi   buddho   bhagavā   kathaṃ   hi  nāma  bhikkhave  abbhānārahā  bhikkhū
sādiyissanti   pakatattānaṃ   bhikkhūnaṃ  abhivādanaṃ  paccuṭṭhānaṃ  .pe.  nahāne
@Footnote: 1 Yu. na sakkonti. 2 Yu. samādituṃ. 3 Yu. mānattacārikavattaṃ niṭṭhitanti natthi.
Piṭṭhiparikammaṃ    netaṃ   bhikkhave   appasannānaṃ   vā   pasādāya   .pe.
Vigarahitvā    dhammiṃ    kathaṃ   katvā   bhikkhū   āmantesi   na   bhikkhave
abbhānārahena    bhikkhunā    sāditabbaṃ   pakatattānaṃ   bhikkhūnaṃ   abhivādanaṃ
paccuṭṭhānaṃ   .pe.   nahāne   piṭṭhiparikammaṃ   yo   sādiyeyya  āpatti
dukkaṭassa    .    anujānāmi   bhikkhave   abbhānārahānaṃ   bhikkhūnaṃ   mithu
yathāvuḍḍhaṃ   abhivādanaṃ   paccuṭṭhānaṃ   .pe.   nahāne   piṭṭhiparikammaṃ  .
Anujānāmi   bhikkhave    abbhānārahānaṃ  bhikkhūnaṃ  pañca  yathāvuḍḍhaṃ  uposathaṃ
pavāraṇaṃ    vassikasāṭikaṃ    oṇojanaṃ    bhattañca   .   tenahi   bhikkhave
abbhānārahānaṃ   bhikkhūnaṃ   vattaṃ   paññāpessāmi   yathā   abbhānārahehi
bhikkhūhi vattitabbaṃ.
     [370]   Abbhānārahena   bhikkhave  bhikkhunā  sammā  vattitabbaṃ .
Tatrāyaṃ     sammāvattanā     na     upasampādetabbaṃ    na    nissayo
dātabbo    na   sāmaṇero   upaṭṭhāpetabbo   .pe.   yathā   mūlāya
paṭikassanārahassa    vattaṃ   tathā   mānattārahassa   ca   mānattacārikassa
ca   abbhānārahassa   ca   tiṇṇaṃ   ekasadisaṃ   vitthāretabbaṃ   .pe.  na
bhikkhū bhikkhūhi sampayojetabbaṃ.
     [371]  Na  bhikkhave  abbhānārahena  bhikkhunā  pakatattassa  bhikkhuno
purato    gantabbaṃ    na    purato    nisīditabbaṃ   yo   hoti   saṅghassa
āsanapariyanto   seyyāpariyanto   vihārapariyanto  so  tassa  padātabbo
tena    ca    so    sāditabbo    .   na   bhikkhave   abbhānārahena
Bhikkhunā   pakatattena   bhikkhunā   puresamaṇena   vā   pacchāsamaṇena  vā
kulāni     upasaṅkamitabbāni     na     āraññikaṅgaṃ    samāditabbaṃ    na
piṇḍapātikaṅgaṃ     samāditabbaṃ     na     ca    tappaccayā    piṇḍapāto
nīharāpetabbo mā maṃ jāniṃsūti.
     [372]  Na  bhikkhave  abbhānārahena  bhikkhunā  sabhikkhukā  āvāsā
abhikkhuko    āvāso    gantabbo    aññatra    pakatattena    aññatra
antarāyā   na   bhikkhave   abbhānārahena  bhikkhunā  sabhikkhukā  āvāsā
abhikkhuko    anāvāso    gantabbo    aññatra    pakatattena   aññatra
antarāyā   yathā   heṭṭhā   tathā  vitthāretabbaṃ  .  .pe.  gantabbo
bhikkhave  abbhānārahena bhikkhunā sabhikkhukā āvāsā .pe. Anāvāsā .pe.
Āvāsā   vā   anāvāsā  vā  sabhikkhuko  āvāso  .pe.  sabhikkhuko
anāvāso   .pe.   sabhikkhuko  āvāso  vā  anāvāso  vā  yatthassu
bhikkhū samānasaṃvāsakā yaṃ jaññā sakkomi ajjeva gantunti.
     [373]  Na  bhikkhave  abbhānārahena  bhikkhunā  pakatattena  bhikkhunā
saddhiṃ   ekacchanne   āvāse   vatthabbaṃ   na   ekacchanne  anāvāse
vatthabbaṃ   na   ekacchanne   āvāse   vā   anāvāse  vā  vatthabbaṃ
pakatattaṃ   bhikkhuṃ   disvā  āsanā  vuṭṭhātabbaṃ  pakatatto  bhikkhu  āsanena
nimantetabbo   na   pakatattena   bhikkhunā   saddhiṃ   ekāsane  nisīditabbaṃ
na   nīce   āsane   nisinne   ucce   āsane  nisīditabbaṃ  na  chamāyaṃ
nisinne   āsane   nisīditabbaṃ   na   ekacaṅkame   caṅkamitabbaṃ  na  nīce
Caṅkame   caṅkamante  ucce  caṅkame  caṅkamitabbaṃ  na  chamāyaṃ  caṅkamante
caṅkame caṅkamitabbaṃ.
     [374]  Na  bhikkhave  abbhānārahena  bhikkhunā pārivāsikena bhikkhunā
saddhiṃ    .pe.    mūlāya    paṭikassanārahena   bhikkhunā   saddhiṃ   .pe.
Mānattārahena    bhikkhunā    saddhiṃ   .pe.   mānattacārikena   bhikkhunā
saddhiṃ   .pe.   abbhānārahena   vuḍḍhatarena  bhikkhunā  saddhiṃ  ekacchanne
āvāse    vatthabbaṃ    na    ekacchanne    anāvāse   vatthabbaṃ   na
ekacchanne   āvāse   vā   anāvāse  vā  vatthabbaṃ  na  ekāsane
nisīditabbaṃ   na   nīce   āsane   nisinne   ucce   āsane  nisīditabbaṃ
na   chamāyaṃ   nisinne   āsane   nisīditabbaṃ  na  ekacaṅkame  caṅkamitabbaṃ
na   nīce  caṅkame  caṅkamante   ucce  caṅkame  caṅkamitabbaṃ  na  chamāyaṃ
caṅkamante caṅkame caṅkamitabbaṃ.
     [375]    Abbhānārahacatuttho   ce   bhikkhave   parivāsaṃ  dadeyya
mūlāya   paṭikasseyya   mānattaṃ   dadeyya   tabbīso   abbheyya   akammaṃ
taṃ na ca karaṇīyanti.
                         Abbhānārahavattaṃ niṭṭhitaṃ 1- .
                    Pārivāsikakkhandhakaṃ niṭṭhitaṃ dutiyaṃ 2-.
                      Imasmiṃ khandhake vatthū 3- pañca.
                              ----------------------
@Footnote: 1 Yu. abbhānārahavattaṃ niṭṭhitanti natthi .  2 Ma. pārivāsikakkhandhako dutiyo.
@3 Yu. vatthu.



             The Pali Tipitaka in Roman Character Volume 6 page 154-157. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=368&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=368&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=368&items=8              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=368&items=8              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=368              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :