ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [455]  Idha  pana  bhikkhave  bhikkhu  dve  saṅghādisesā  āpattiyo
āpajjati   dvemāsapaṭicchannāyo   ekā   āpatti  nibbematikapaṭicchannā
ekā   āpatti   vematikapaṭicchannā   .   so   saṅghaṃ  tāsaṃ  āpattīnaṃ
dvemāsapaṭicchannānaṃ    dvemāsaparivāsaṃ    yācati    .   tassa   saṅgho
tāsaṃ    āpattīnaṃ    dvemāsapaṭicchannānaṃ   dvemāsaparivāsaṃ   deti  .
Tassa   parivasantassa   añño   bhikkhu   āgacchati   bahussuto  āgatāgamo
dhammadharo   vinayadharo   mātikādharo   paṇḍito   viyatto   medhāvī  lajjī
kukkuccako   sikkhākāmo   .   so   evaṃ   vadeti   kiṃ  ayaṃ  āvuso
bhikkhu āpanno kissāyaṃ bhikkhu parivasatīti.
     {455.1}  Te  evaṃ  vadenti ayaṃ āvuso bhikkhu dve saṅghādisesā
āpattiyo     āpajji     dvemāsapaṭicchannāyo     ekā    āpatti
nibbematikapaṭicchannā   ekā   āpatti   vematikapaṭicchannā   so   saṅghaṃ
tāsaṃ  āpattīnaṃ  dvemāsapaṭicchannānaṃ  dvemāsaparivāsaṃ  yāci  tassa saṅgho
tāsaṃ  āpattīnaṃ  dvemāsapaṭicchannānaṃ  dvemāsaparivāsaṃ  adāsi  tāyo ayaṃ
āvuso  bhikkhu  āpanno  tāsāyaṃ  bhikkhu  parivasatīti  .  so  evaṃ vadeti
Yāyaṃ    āvuso    āpatti    nibbematikapaṭicchannā    dhammikaṃ    tassā
āpattiyā   parivāsadānaṃ   dhammatā   rūhati   yā   ca   khvāyaṃ  āvuso
āpatti   vematikapaṭicchannā   adhammikaṃ   tassā   āpattiyā  parivāsadānaṃ
adhammatā    na    rūhati    etissā    āvuso    āpattiyā    bhikkhu
mānattārahoti.



             The Pali Tipitaka in Roman Character Volume 6 page 233-234. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=455&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=455&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=455&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=455&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=455              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :