ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [585]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  chabbaggiyā
bhikkhū  asammukhībhūtānaṃ  bhikkhūnaṃ  kammāni  karonti  tajjanīyampi  1-  niyassampi
pabbājanīyampi  paṭisāraṇīyampi  ukkhepanīyampi  2- . Ye te bhikkhū appicchā
.pe.   te   ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma  chabbaggiyā
bhikkhū     asammukhībhūtānaṃ    bhikkhūnaṃ    kammāni    karissanti    tajjanīyampi
niyassampi pabbājanīyampi paṭisāraṇīyampi ukkhepanīyampīti.
     {585.1}  Athakho  te  bhikkhū  bhagavato  etamatthaṃ ārocesuṃ .pe.
Saccaṃ   kira   bhikkhave   chabbaggiyā  bhikkhū  asammukhībhūtānaṃ  bhikkhūnaṃ  kammāni
karonti     tajjanīyampi     niyassampi     pabbājanīyampi    paṭisāraṇīyampi
ukkhepanīyampīti. Saccaṃ bhagavāti.
     {585.2}   Vigarahi   buddho   bhagavā   ananucchavikaṃ  bhikkhave  tesaṃ
moghapurisānaṃ      ananulomikaṃ      appaṭirūpaṃ     assāmaṇakaṃ     akappiyaṃ
akaraṇīyaṃ   kathaṃ   hi   nāma   te   bhikkhave   moghapurisā   asammukhībhūtānaṃ
bhikkhūnaṃ    kammāni    karissanti    tajjanīyampi   niyassampi   pabbājanīyampi
paṭisāraṇīyampi    ukkhepanīyampi    netaṃ    bhikkhave    appasannānaṃ   vā
pasādāya   .pe.   vigarahitvā   dhammiṃ   kathaṃ   katvā  bhikkhū  āmantesi
na   bhikkhave   asammukhībhūtānaṃ   bhikkhūnaṃ   kammaṃ   kātabbaṃ   tajjanīyaṃ   vā
niyassaṃ   vā   pabbājanīyaṃ   vā   paṭisāraṇīyaṃ  vā  ukkhepanīyaṃ  vā  yo
@Footnote: 1 Yu. tajjaniyampi. evamuparipi  2 Yu. pabbājanīyampi paṭisāraṇīyampi
@ukkhepanīyampi evamuparipi.

--------------------------------------------------------------------------------------------- page300.

Kareyya āpatti dukkaṭassa. [586] Adhammavādī puggalo adhammavādī sambahulā adhammavādī saṅgho dhammavādī puggalo dhammavādī sambahulā dhammavādī saṅgho. [587] Adhammavādī puggalo dhammavādiṃ puggalaṃ saññāpeti nijjhāpeti pekkheti anupekkheti dasseti anudasseti ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsanaṃ imaṃ gaṇhāhi imaṃ rocehīti evañce taṃ adhikaraṇaṃ vūpasammati adhammena vūpasammati sammukhāvinayapaṭirūpakena . Adhammavādī puggalo dhammavādī sambahule saññāpeti nijjhāpeti pekkheti anupekkheti dasseti anudasseti ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsanaṃ imaṃ gaṇhatha imaṃ rocethāti evañce taṃ adhikaraṇaṃ vūpasammati adhammena vūpasammati sammukhāvinayapaṭirūpakena . adhammavādī puggalo dhammavādiṃ saṅghaṃ saññāpeti nijjhāpeti pekkheti anupekkheti dasseti anudasseti ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsanaṃ imaṃ gaṇhāhi imaṃ rocehīti evañce taṃ adhikaraṇaṃ vūpasammati adhammena vūpasammati sammukhāvinayapaṭirūpakena. {587.1} Adhammavādī sambahulā dhammavādiṃ puggalaṃ saññāpenti nijjhāpenti pekkhenti anupekkhenti dassenti anudassenti ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsanaṃ imaṃ gaṇhāhi imaṃ rocehīti evañce taṃ adhikaraṇaṃ vūpasammati adhammena vūpasammati sammukhāvinayapaṭirūpakena .

--------------------------------------------------------------------------------------------- page301.

Adhammavādī sambahulā dhammavādī sambahule saññāpenti nijjhāpenti pekkhenti anupekkhenti dassenti anudassenti ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsanaṃ imaṃ gaṇhatha imaṃ rocethāti evañce taṃ adhikaraṇaṃ vūpasammati adhammena vūpasammati sammukhāvinayapaṭirūpakena . Adhammavādī sambahulā dhammavādiṃ saṅghaṃ saññāpenti nijjhāpenti pekkhenti anupekkhenti dassenti anudassenti ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsanaṃ imaṃ gaṇhāhi 1- imaṃ rocehīti 2- evañce taṃ adhikaraṇaṃ vūpasammati adhammena vūpasammati sammukhāvinayapaṭirūpakena. {587.2} Adhammavādī saṅgho dhammavādiṃ puggalaṃ saññāpeti nijjhāpeti pekkheti anupekkheti dasseti anudasseti ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsanaṃ imaṃ gaṇhāhi imaṃ rocehīti evañce taṃ adhikaraṇaṃ vūpasammati adhammena vūpasammati sammukhāvinayapaṭirūpakena . Adhammavādī saṅgho dhammavādī sambahule saññāpeti nijjhāpeti pekkheti anupekkheti dasseti anudasseti ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsanaṃ imaṃ gaṇhatha imaṃ rocethāti evañce taṃ adhikaraṇaṃ vūpasammati adhammena vūpasammati sammukhāvinayapaṭirūpakena . Adhammavādī saṅgho dhammavādiṃ saṅghaṃ saññāpeti nijjhāpeti pekkheti anupekkheti dasseti anudasseti ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsanaṃ imaṃ gaṇhāhi imaṃ rocehīti evañce taṃ adhikaraṇaṃ vūpasammati @Footnote: 1 Ma. gaṇhatha. evamuparipi . 2 Ma. rocethāti. evamuparipi.

--------------------------------------------------------------------------------------------- page302.

Adhammena vūpasammati sammukhāvinayapaṭirūpakena. Kaṇhapakkhanavakaṃ niṭṭhitaṃ. [588] Dhammavādī puggalo adhammavādiṃ puggalaṃ saññāpeti nijjhāpeti pekkheti anupekkheti dasseti anudasseti ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsanaṃ imaṃ gaṇhāhi imaṃ rocehīti evañce taṃ adhikaraṇaṃ vūpasammati dhammena vūpasammati sammukhāvinayena . Dhammavādī puggalo adhammavādī sambahule saññāpeti nijjhāpeti pekkheti anupekkheti dasseti anudasseti ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsanaṃ imaṃ gaṇhatha imaṃ rocethāti evañce taṃ adhikaraṇaṃ vūpasammati dhammena vūpasammati sammukhāvinayena. {588.1} Dhammavādī puggalo adhammavādiṃ saṅghaṃ saññāpeti nijjhāpeti pekkheti anupekkheti dasseti anudasseti ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsanaṃ imaṃ gaṇhāhi imaṃ rocehīti evañce taṃ adhikaraṇaṃ vūpasammati dhammena vūpasammati sammukhāvinayena. {588.2} Dhammavādī sambahulā adhammavādiṃ puggalaṃ saññāpenti nijjhāpenti pekkhenti anupekkhenti dassenti anudassenti ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsanaṃ imaṃ gaṇhāhi imaṃ rocehīti evañce taṃ adhikaraṇaṃ vūpasammati dhammena vūpasammati sammukhāvinayena . dhammavādī sambahulā adhammavādī sambahule saññāpenti nijjhāpenti pekkhenti anupekkhenti

--------------------------------------------------------------------------------------------- page303.

Dassenti anudassenti ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsanaṃ imaṃ gaṇhatha imaṃ rocethāti evañce taṃ adhikaraṇaṃ vūpasammati dhammena vūpasammati sammukhāvinayena . dhammavādī sambahulā adhammavādiṃ saṅghaṃ saññāpenti nijjhāpenti pekkhenti anupekkhenti dassenti anudassenti ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsanaṃ imaṃ gaṇhāhi imaṃ rocehīti evañce taṃ adhikaraṇaṃ vūpasammati dhammena vūpasammati sammukhāvinayena. {588.3} Dhammavādī saṅgho adhammavādiṃ puggalaṃ saññāpeti nijjhāpeti pekkheti anupekkheti dasseti anudasseti ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsanaṃ imaṃ gaṇhāhi imaṃ rocehīti evañce taṃ adhikaraṇaṃ vūpasammati dhammena vūpasammati sammukhāvinayena . Dhammavādī saṅgho adhammavādī sambahule saññāpeti nijjhāpeti pekkheti anupekkheti dasseti anudasseti ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsanaṃ imaṃ gaṇhatha imaṃ rocethāti evañce taṃ adhikaraṇaṃ vūpasammati dhammena vūpasammati sammukhāvinayena . dhammavādī saṅgho adhammavādiṃ saṅghaṃ saññāpeti nijjhāpeti pekkheti anupekkheti dasseti anudasseti ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsanaṃ imaṃ gaṇhāhi imaṃ rocehīti evañce taṃ adhikaraṇaṃ vūpasammati dhammena vūpasammati sammukhāvinayenāti. Sukkapakkhanavakaṃ niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 6 page 299-303. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=585&items=4&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=585&items=4&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=585&items=4&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=585&items=4&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=585              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=6602              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=6602              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :