ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [202]  Athakho  bhagavā  pubbaṇhasamayaṃ  nivāsetvā  pattacīvaramādāya
yena    rājagahakassa   seṭṭhissa   nivesanaṃ   tenupasaṅkami   upasaṅkamitvā
paññatte   āsane   nisīdi   saddhiṃ   bhikkhusaṅghena  .  athakho  rājagahako
seṭṭhī   buddhappamukhaṃ   bhikkhusaṅghaṃ  paṇītena  khādanīyena  bhojanīyena  sahatthā
santappetvā    sampavāretvā    bhagavantaṃ    bhuttāviṃ    onītapattapāṇiṃ
ekamantaṃ  nisīdi  .  ekamantaṃ  nisinno  kho  rājagahako  seṭṭhī  bhagavantaṃ
etadavoca  ete  me  bhante  saṭṭhī  vihārā  puññatthikena  saggatthikena
kārāpitā  kathāhaṃ  bhante  tesu  vihāresu  paṭipajjāmīti  .  tenahi  tvaṃ
gahapati   te   saṭṭhī   vihāre   āgatānāgatassa   cātuddisassa  saṅghassa
patiṭṭhāpehīti  .  evaṃ  bhanteti  kho rājagahako seṭṭhī bhagavato paṭissutvā
te  saṭṭhī  vihāre  āgatānāgatassa  cātuddisassa  saṅghassa patiṭṭhāpesi.
Athakho bhagavā rājagahakaṃ seṭṭhiṃ imāhi gāthāhi anumodi
     [203] Sītaṃ uṇhaṃ paṭihanti          tato bāḷamigāni ca
                 siriṃsape ca makase              sisire cāpi vuṭṭhiyo
                 Tato vātātapo ghoro       sañjāto paṭihaññati.
                 Leṇatthañca sukhatthañca     jhāyituñca vipassituṃ
                 vihāradānaṃ saṅghassa          aggaṃ buddhehi 1- vaṇṇitaṃ.
                 Tasmā hi paṇḍito poso   sampassaṃ atthamattano
                 vihāre kāraye ramme         vāsayettha bahussute
                 tesaṃ annañca pānañca     vatthasenāsanāni ca
                 dadeyya ujubhūtesu             vippasannena cetasā.
                 Te tassa dhammaṃ desenti     sabbadukkhā panūdanaṃ
                 yaṃ so dhammaṃ idhaññāya      parinibbāti anāsavoti.
Athakho    bhagavā    rājagahakaṃ   seṭṭhiṃ   imāhi   gāthāhi   anumoditvā
uṭṭhāyāsanā pakkāmi.



             The Pali Tipitaka in Roman Character Volume 7 page 87-88. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=202&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=202&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=202&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=202&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=202              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :