ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [338]  Tena  kho  pana  samayena  mahānāmo  ca  sakko anuruddho
ca   sakko  dve  bhātukā  1-  honti  .  anuruddho  sakko  sukhumālo
hoti   .   tassa   tayo   pāsādā  honti  eko  hemantiko  eko
gimhiko   eko   vassiko   .   so   vassike   pāsāde   cattāro
māse   nippurisehi  turiyehi  paricāriyamāno  na  heṭṭhā  pāsādā  2-
orohati    .   athakho   mahānāmassa   sakkassa   etadahosi   etarahi
kho     abhiññātā    abhiññātā    sakyakumārā    bhagavantaṃ    pabbajitaṃ
anupabbajanti   amhākañca   pana   3-   kulā   natthi   koci  agārasmā
anagāriyaṃ   pabbajito   yannūnāhaṃ   vā   pabbajeyyaṃ  anuruddho  vāti .
Athakho    mahānāmo   sakko   yena   anuruddho   sakko   tenupasaṅkami
upasaṅkamitvā   anuruddhaṃ   sakkaṃ   etadavoca   etarahi   tāta   anuruddha
abhiññātā   abhiññātā   sakyakumārā   bhagavantaṃ   pabbajitaṃ   anupabbajanti
amhākañca   pana   kulā   natthi   koci  agārasmā  anagāriyaṃ  pabbajito
@Footnote: 1 Ma. bhātikā. 2 Ma. heṭṭhāpāsādaṃ. 3 Ma. Yu. Rā. panasaddo na dissati.
Tenahi   tvaṃ   vā   pabbaja   ahaṃ   vā   pabbajissāmīti   .  ahaṃ  kho
sukhumālo    nāhaṃ    sakkomi    agārasmā   anagāriyaṃ   pabbajituṃ   tvaṃ
pabbajāhīti    .    ehi    kho   te   tāta   anuruddha   gharāvāsatthaṃ
anusāsissāmi   paṭhamaṃ   khettaṃ   kasāpetabbaṃ   kasāpetvā   vapāpetabbaṃ
vapāpetvā   udakaṃ   atinetabbaṃ   udakaṃ   atinetvā   udakaṃ  ninnetabbaṃ
udakaṃ    ninnetvā    niddāpetabbaṃ   1-   niddāpetvā   lavāpetabbaṃ
lavāpetvā     ubbāhāpetabbaṃ     2-     ubbāhāpetvā     puñjaṃ
kārāpetabbaṃ    puñjaṃ    kārāpetvā    maddāpetabbaṃ    maddāpetvā
palālāni     uddharāpetabbāni    palālāni    uddharāpetvā    bhusikā
uddharāpetabbā    bhusikaṃ    3-   uddharāpetvā   ophunāpetabbaṃ   4-
ophunāpetvā  atiharāpetabbaṃ  atiharāpetvā  āyatimpi  vassaṃ  evameva
kātabbaṃ    āyatimpi   vassaṃ   evameva   kātabbanti   .   na   kammā
khīyanti    na   kammānaṃ   anto   paññāyati   kadā   kammā   khīyissanti
kadā   kammānaṃ   anto   paññāyissati   kadā   mayaṃ   apposukkā  5-
pañcahi    kāmaguṇehi    samappitā    samaṅgībhūtā    paricārissāmāti  .
Na    hi    tāta    anuruddha   kammā   khīyanti   na   kammānaṃ   anto
paññāyati   akhīṇe   va   6-   kamme   mātāpitaro  7-  ca  pitāmahā
@Footnote: 1 Ma. niddhā .... Yu. niḍḍā .... 2 Yu. ubbahā .... 3 Yu. bhusikā.
@4 Ma. Yu. opunā .... 5 Yu. appossukkā. 6 Yu. akhīṇeyeva. 7 Ma. Yu. pitaro.
Ca    kālakatāti   .   tenahi   tvaññeva   gharāvāsatthena   upajānāhi
ahaṃ agārasmā anagāriyaṃ pabbajissāmīti.



             The Pali Tipitaka in Roman Character Volume 7 page 155-157. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=338&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=338&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=338&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=338&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=338              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=8764              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=8764              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :