ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [340]   Tena   kho  pana  samayena  bhaddiyo  sakyarājā  sakyānaṃ
rajjaṃ  kāreti  2-  .  so  ca  3-  anuruddhassa sakkassa sahāyo hoti.
Athakho   anuruddhassa   sakkassa   mātā   ayaṃ   kho  bhaddiyo  sakyarājā
sakyānaṃ    rajjaṃ   kāreti   anuruddhassa   sakkassa   sahāyo   so   na
ussahati   agārasmā   anagāriyaṃ   pabbajitunti  anuruddhaṃ  sakkaṃ  etadavoca
sace    tāta   anuruddha   bhaddiyo   sakyarājā   agārasmā   anagāriyaṃ
pabbajati   evaṃ   tvampi   pabbajāhīti   .   athakho   anuruddho   sakko
@Footnote: 1 Ma. Yu. Rā. ammāti na dissati. 2 Ma. kāresi. 3 Yu. so cāti natthi.
Yena    bhaddiyo    sakyarājā    tenupasaṅkami    upasaṅkamitvā   bhaddiyaṃ
sakyarājānaṃ   etadavoca  mama  kho  samma  pabbajjā  tava  paṭibaddhāti .
Sace   te   samma   pabbajjā   mama   paṭibaddhā  vā  1-  appaṭibaddhā
vā   1-   sā  hotu  ahaṃ  tayā  yathāsukhaṃ  pabbajāhīti  .  ehi  samma
ubho   agārasmā   anagāriyaṃ   pabbajissāmāti  .  nāhaṃ  samma  sakkomi
agārasmā   anagāriyaṃ   pabbajituṃ   2-   yaṃ   te   sakkā  aññaṃ  mayā
kātuṃ    tyāhaṃ   karissāmi   tvaṃ   pabbajāhīti   .   mātā   kho   maṃ
samma    evamāha    sace    tāta    anuruddha    bhaddiyo   sakyarājā
agārasmā    anagāriyaṃ    pabbajati    evaṃ    tvaṃpi    pabbajāhīti  .
Bhāsitā  kho  pana  te  samma  esā  vācā  sace  te  samma pabbajjā
mama   paṭibaddhā  vā  1-  appaṭibaddhā  vā  1-  sā  hotu  ahaṃ  tayā
yathāsukhaṃ   pabbajāhīti   .   ehi   samma   ubho   agārasmā  anagāriyaṃ
pabbajissāmāti.
     {340.1}  Tena  kho  pana  samayena  manussā  saccavādino  honti
saccapaṭiññātā    3-    .    athakho   bhaddiyo   sakyarājā   anuruddhaṃ
sakkaṃ   etadavoca   āgamehi   samma   satta  vassāni  sattannaṃ  vassānaṃ
accayena    ubhopi   4-   agārasmā   anagāriyaṃ   pabbajissāmāti  .
Aticiraṃ    samma    satta    vassāni   nāhaṃ   sakkomi   satta   vassāni
āgametunti   .   āgamehi   samma  cha  vassāni  .pe.  pañca  vassāni
cattāri   vassāni   tīṇi   vassāni  dve  vassāni  ekaṃ  vassaṃ  ekassa
@Footnote: 1 Yu. Rā. vāsaddo na dissati. 2 Ma. pabbajitunti. 3 Ma. Yu. saccapaṭiññā.
@4 Ma. Yu. ubho.
Vassassa   accayena   ubhopi   agārasmā   anagāriyaṃ  pabbajissāmāti .
Aticiraṃ  samma  ekaṃ  vassaṃ   nāhaṃ  sakkomi  ekaṃ  vassaṃ  āgametunti .
Āgamehi   samma   satta   māse   sattannaṃ   māsānaṃ  accayena  ubhopi
agārasmā    anagāriyaṃ    pabbajissāmāti    .   aticiraṃ   samma   satta
māsā   nāhaṃ   sakkomi   satta   māse   āgametunti   .   āgamehi
samma   cha  māse  .pe.  pañca  māse  cattāro  māse  tayo  māse
dve    māse    ekaṃ    māsaṃ    aḍḍhamāsaṃ   aḍḍhamāsassa   accayena
ubhopi    agārasmā    anagāriyaṃ   pabbajissāmāti   .   aticiraṃ   samma
aḍḍhamāso    nāhaṃ   sakkomi   aḍḍhamāsaṃ   āgametunti   .   āgamehi
samma  sattāhaṃ  yāvāhaṃ  putte  ca bhātaro ca rajjaṃ niyyādessāmīti 1-.
Na ciraṃ samma sattāho āgamessāmīti.



             The Pali Tipitaka in Roman Character Volume 7 page 157-159. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=340&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=340&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=340&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=340&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=340              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=8764              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=8764              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :