ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [389]   Athakho   devadatto   tadahuposathe  uṭṭhāyāsanā  salākaṃ
gāhesi   mayaṃ   āvuso   samaṇaṃ   gotamaṃ   upasaṅkamitvā   pañca  vatthūni
@Footnote: 1 Ma. ajjatagge.
Yācimhā    bhagavā    bhante    anekapariyāyena    appicchassa   .pe.
Viriyārambhassa   vaṇṇavādī   imāni  bhante  pañca  vatthūni  anekapariyāyena
appicchatāya   .pe.   viriyārambhāya   saṃvattanti   sādhu   bhante   bhikkhū
yāvajīvaṃ    āraññakā   assu   yo   gāmantaṃ   osareyya   vajjaṃ   naṃ
phuseyya  .pe.  yāvajīvaṃ  macchamaṃsaṃ  na  khādeyyuṃ  yo  macchamaṃsaṃ  khādeyya
vajjaṃ    naṃ    phuseyyāti    imāni   pañca   vatthūni   samaṇo   gotamo
nānujānāti    te    ca    mayaṃ   imehi   pañcahi   vatthūhi   samādāya
vattāma    yassāyasmato    imāni    pañca    vatthūni    khamanti    so
salākaṃ gaṇhātūti.
     [390]   Tena   kho   pana   samayena   vesālikā   vajjiputtakā
pañcamattāni   bhikkhusatāni   navakā   ceva   honti  appakataññuno  ca .
Te    ca   ayaṃ   dhammo   ayaṃ   vinayo   idaṃ   satthusāsananti   salākaṃ
gaṇhiṃsu    .    athakho    devadatto    saṅghaṃ   bhinditvā   pañcamattāni
bhikkhusatāni ādāya yena gayāsīsaṃ tena pakkāmi.
     [391]  Athakho  sārīputtamoggallānā  yena  bhagavā  tenupasaṅkamiṃsu
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ  nisīdiṃsu  .  ekamantaṃ
nisinno   kho   āyasmā   sārīputto   bhagavantaṃ  etadavoca  devadatto
bhante    saṅghaṃ   bhinditvā   pañcamattāni   bhikkhusatāni   ādāya   yena
gayāsīsaṃ   tena  pakkantoti  .  nanu  hi  1-  nāma  tumhākaṃ  sārīputtā
@Footnote: 1 Ma. Yu. na hi.
Tesu   navakesu   bhikkhūsu  kāruññampi  bhavissati  gacchatha  tumhe  sārīputtā
purā   te   bhikkhū   anayabyasanaṃ   āpajjantīti   .  evaṃ  bhanteti  kho
sārīputtamoggallānā    bhagavato    paṭissutvā   uṭṭhāyāsanā   bhagavantaṃ
abhivādetvā padakkhiṇaṃ katvā yena gayāsīsaṃ tenupasaṅkamiṃsu.
     [392]   Tena   kho   pana   samayena   aññataro  bhikkhu  bhagavato
avidūre  ṭhito  rodito  hoti  1-  .  athakho  bhagavā taṃ bhikkhuṃ etadavoca
kissa   tvaṃ  bhikkhu  rodasīti  .  yepi  te  bhante  bhagavato  aggasāvakā
sārīputtamoggallānā     tepi     devadattassa     santike    gacchanti
devadattassa   dhammaṃ   rocentāti  .  aṭṭhānametaṃ  bhikkhu  anavakāso  yaṃ
sārīputtamoggallānā    devadattassa    dhammaṃ    roceyyuṃ   apica   te
gatā bhikkhusaññattiyāti.
     [393]   Tena   kho  pana  samayena  devadatto  mahatiyā  parisāya
parivuto   dhammaṃ  desento  nisinno  hoti  .  addasā  kho  devadatto
sārīputtamoggallāne    dūrato    va    āgacchante    disvāna   bhikkhū
āmantesi   passatha   bhikkhave   yāva   svākkhāto  mayā  dhammo  yepi
te    samaṇassa   gotamassa   aggasāvakā   sārīputtamoggallānā   tepi
mama  santike  āgacchanti  mama  dhammaṃ rocentāti. Evaṃ vutte kokāliko
devadattaṃ  etadavoca  mā  āvuso  devadatta  sārīputtamoggallānehi 2-
@Footnote: 1 Ma. Yu. bhagavato avidūre rodamāno ṭhito hotīti.
@2 Ma. Yu. sārīputtamoggallāne.
Vissāsi     pāpicchā     sārīputtamoggallānā    pāpikānaṃ    icchānaṃ
vasaṃ  gatāti  .  alaṃ  āvuso  svāgataṃ  tesaṃ yato me dhammaṃ rocentīti.
Athakho    devadatto   āyasmantaṃ   sārīputtaṃ   upaḍḍhāsanena   nimantesi
ehāvuso   sārīputta  idha  nisīdāhīti  .  alaṃ  āvusoti  kho  āyasmā
sārīputto   aññataraṃ   āsanaṃ  gahetvā  ekamantaṃ  nisīdi  .  āyasmāpi
kho   mahāmoggallāno   aññataraṃ  āsanaṃ  gahetvā  ekamantaṃ  nisīdi .
Athakho   devadatto  bahudeva  rattiṃ  bhikkhū  dhammiyā  kathāya  sandassetvā
samādapetvā    samuttejetvā    sampahaṃsetvā   āyasmantaṃ   sārīputtaṃ
ajjhesi   vigatathīnamiddho   kho   āvuso  sārīputte  bhikkhusaṅgho  paṭibhātu
taṃ  āvuso  sārīputta  bhikkhūnaṃ  dhammī  kathā  piṭṭhi  me  āgilāyati  tamahaṃ
āyamissāmīti   .  evamāvusoti  kho  āyasmā  sārīputto  devadattassa
paccassosi   .   athakho   devadatto   catugguṇaṃ   saṅghāṭiṃ  paññāpetvā
dakkhiṇena  passena  seyyaṃ  kappesi  .  tassa  kilantassa  1- muṭṭhassatissa
asampajānassa muhuttakeneva niddaṃ 2- okkami.
     [394]  Athakho  āyasmā sārīputto ādesanāpāṭihāriyānusāsaniyā
bhikkhū   dhammiyā  kathāya  ovadi  anusāsi  .  āyasmā  mahāmoggallāno
iddhipāṭihāriyānusāsaniyā   bhikkhū   dhammiyā   kathāya  ovadi  anusāsi .
Athakho     tesaṃ    bhikkhūnaṃ    āyasmatā    sārīputtena    ādesanā-
pāṭihāriyānusāsaniyā      āyasmatā      ca      mahāmoggallānena
@Footnote: 1 Ma. kilamantassa. 2 Ma. Yu. niddā.
Iddhipāṭihāriyānusāsaniyā   ovadiyamānānaṃ  anusāsiyamānānaṃ  virajaṃ  vītamalaṃ
dhammacakkhuṃ   udapādi   yaṅkiñci   samudayadhammaṃ   sabbantaṃ   nirodhadhammanti .
Athakho   āyasmā   sārīputto  bhikkhū  āmantesi  gacchāma  mayaṃ  āvuso
bhagavato  santike  yo  tassa  bhagavato  dhammaṃ roceti 1- so āgacchatūti.
Athakho    sārīputtamoggallānā    tāni    pañca   bhikkhusatāni   ādāya
yena   veḷuvanaṃ   tenupasaṅkamiṃsu   .   atha   kho   kokāliko  devadattaṃ
uṭṭhāpesi   uṭṭhehi   āvuso   devadatta  nītā  te  bhikkhū  sārīputta-
moggallānehi  nanu  tvaṃ  āvuso  devadatta  mayā  vutto  mā āvuso
devadatta    sārīputtamoggallānehi    vissāsi    pāpicchā   sārīputta-
moggallānā   pāpikānaṃ  icchānaṃ  vasaṃ  gatāti  .  athakho  devadattassa
tattheva uṇhaṃ lohitaṃ mukhato uggañchi.
     [395]  Athakho  sārīputtamoggallānā  yena  bhagavā  tenupasaṅkamiṃsu
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ  nisīdiṃsu  .  ekamantaṃ
nisinno   kho   āyasmā  sārīputto  bhagavantaṃ  etadavoca  sādhu  bhante
bhedakānuvattakā   bhikkhū   puna   upasampajjeyyunti   .   alaṃ   sārīputta
mā   te   rucci   bhedakānuvattakānaṃ   bhikkhūnaṃ   puna  upasampadā  tenahi
tvaṃ   sārīputta   bhedakānuvattake   bhikkhū   thullaccayaṃ   desāpehi   kathaṃ
pana   te   sārīputta   devadatto  paṭipajjīti  .  yatheva  bhante  bhagavā
bahudeva   rattiṃ   bhikkhū   dhammiyā   kathāya   sandassetvā  samādapetvā
samuttejetvā      sampahaṃsetvā     maṃ     ajjhesi     vigatathīnamiddho
@Footnote: 1 Ma. rocesi.
Kho   sārīputta   bhikkhusaṅgho   paṭibhātu   taṃ   sārīputta   bhikkhūnaṃ   dhammī
kathā   piṭṭhi   me   āgilāyati   tamahaṃ   āyamissāmīti   evameva  kho
bhante devadatto paṭipajjīti.
     [396]   Athakho   bhagavā   bhikkhū   āmantesi   bhūtapubbaṃ  bhikkhave
araññāyatane   mahāsarasī   taṃ   nāgā   upanissāya   vihariṃsu   .   te
ca  1-  taṃ  sarasiṃ  ogāhetvā  soṇḍāya  bhiṃsamuḷālaṃ  2- abbūhitvā 3-
suvikkhālitaṃ  vikkhāletvā  akaddamaṃ  saṅkhāditvā  ajjhoharanti  .  tesaṃ taṃ
vaṇṇāya  ceva  hoti  balāya  ca  .  na  ca tatonidānaṃ maraṇaṃ vā nigacchanti
maraṇamattaṃ   vā   dukkhaṃ   .   tesaṃyeva  kho  pana  bhikkhave  mahānāgānaṃ
anusikkhamānā  taruṇā  nāgā  4-  bhiṅkacchāpā  te taṃ sarasiṃ ogāhetvā
soṇḍāya    bhiṃsamuḷālaṃ    abbūhitvā    na    suvikkhālitaṃ   vikkhāletvā
sakaddamaṃ   saṅkhāditvā   ajjhoharanti   .   tesaṃ   taṃ   neva   vaṇṇāya
hoti   na   balāya   .  tatonidānaṃ  ca  maraṇaṃ  vā  nigacchanti  maraṇamattaṃ
vā   dukkhaṃ   evameva   kho   bhikkhave   devadatto  mamānukubbaṃ  kapaṇo
marissatīti.
     [397] Mahāvarāhassa mahiṃ vikubbato
                bhiṃsaṃ ghasānassa 5- nadīsu jaggato
@Footnote: 1 Ma. Yu. casaddo natthi 2 Ma. Yu. bhisamuḷālaṃ. 3 Ma. abbahitvā. Yu. abbāhitvā.
@4 Ma. Yu. ayaṃ pāṭho natthi. 5 Yu. ghasamānassa.
                Bhiṅkova paṅkaṃ abhibhakkhayitvā
                mamānukubbaṃ kapaṇo marissatīti.



             The Pali Tipitaka in Roman Character Volume 7 page 195-201. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=389&items=9              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=389&items=9&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=389&items=9              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=389&items=9              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=389              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :