[389] Athakho devadatto tadahuposathe uṭṭhāyāsanā salākaṃ
gāhesi mayaṃ āvuso samaṇaṃ gotamaṃ upasaṅkamitvā pañca vatthūni
@Footnote: 1 Ma. ajjatagge.
Yācimhā bhagavā bhante anekapariyāyena appicchassa .pe.
Viriyārambhassa vaṇṇavādī imāni bhante pañca vatthūni anekapariyāyena
appicchatāya .pe. viriyārambhāya saṃvattanti sādhu bhante bhikkhū
yāvajīvaṃ āraññakā assu yo gāmantaṃ osareyya vajjaṃ naṃ
phuseyya .pe. yāvajīvaṃ macchamaṃsaṃ na khādeyyuṃ yo macchamaṃsaṃ khādeyya
vajjaṃ naṃ phuseyyāti imāni pañca vatthūni samaṇo gotamo
nānujānāti te ca mayaṃ imehi pañcahi vatthūhi samādāya
vattāma yassāyasmato imāni pañca vatthūni khamanti so
salākaṃ gaṇhātūti.
[390] Tena kho pana samayena vesālikā vajjiputtakā
pañcamattāni bhikkhusatāni navakā ceva honti appakataññuno ca .
Te ca ayaṃ dhammo ayaṃ vinayo idaṃ satthusāsananti salākaṃ
gaṇhiṃsu . athakho devadatto saṅghaṃ bhinditvā pañcamattāni
bhikkhusatāni ādāya yena gayāsīsaṃ tena pakkāmi.
[391] Athakho sārīputtamoggallānā yena bhagavā tenupasaṅkamiṃsu
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ
nisinno kho āyasmā sārīputto bhagavantaṃ etadavoca devadatto
bhante saṅghaṃ bhinditvā pañcamattāni bhikkhusatāni ādāya yena
gayāsīsaṃ tena pakkantoti . nanu hi 1- nāma tumhākaṃ sārīputtā
@Footnote: 1 Ma. Yu. na hi.
Tesu navakesu bhikkhūsu kāruññampi bhavissati gacchatha tumhe sārīputtā
purā te bhikkhū anayabyasanaṃ āpajjantīti . evaṃ bhanteti kho
sārīputtamoggallānā bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṃ
abhivādetvā padakkhiṇaṃ katvā yena gayāsīsaṃ tenupasaṅkamiṃsu.
[392] Tena kho pana samayena aññataro bhikkhu bhagavato
avidūre ṭhito rodito hoti 1- . athakho bhagavā taṃ bhikkhuṃ etadavoca
kissa tvaṃ bhikkhu rodasīti . yepi te bhante bhagavato aggasāvakā
sārīputtamoggallānā tepi devadattassa santike gacchanti
devadattassa dhammaṃ rocentāti . aṭṭhānametaṃ bhikkhu anavakāso yaṃ
sārīputtamoggallānā devadattassa dhammaṃ roceyyuṃ apica te
gatā bhikkhusaññattiyāti.
[393] Tena kho pana samayena devadatto mahatiyā parisāya
parivuto dhammaṃ desento nisinno hoti . addasā kho devadatto
sārīputtamoggallāne dūrato va āgacchante disvāna bhikkhū
āmantesi passatha bhikkhave yāva svākkhāto mayā dhammo yepi
te samaṇassa gotamassa aggasāvakā sārīputtamoggallānā tepi
mama santike āgacchanti mama dhammaṃ rocentāti. Evaṃ vutte kokāliko
devadattaṃ etadavoca mā āvuso devadatta sārīputtamoggallānehi 2-
@Footnote: 1 Ma. Yu. bhagavato avidūre rodamāno ṭhito hotīti.
@2 Ma. Yu. sārīputtamoggallāne.
Vissāsi pāpicchā sārīputtamoggallānā pāpikānaṃ icchānaṃ
vasaṃ gatāti . alaṃ āvuso svāgataṃ tesaṃ yato me dhammaṃ rocentīti.
Athakho devadatto āyasmantaṃ sārīputtaṃ upaḍḍhāsanena nimantesi
ehāvuso sārīputta idha nisīdāhīti . alaṃ āvusoti kho āyasmā
sārīputto aññataraṃ āsanaṃ gahetvā ekamantaṃ nisīdi . āyasmāpi
kho mahāmoggallāno aññataraṃ āsanaṃ gahetvā ekamantaṃ nisīdi .
Athakho devadatto bahudeva rattiṃ bhikkhū dhammiyā kathāya sandassetvā
samādapetvā samuttejetvā sampahaṃsetvā āyasmantaṃ sārīputtaṃ
ajjhesi vigatathīnamiddho kho āvuso sārīputte bhikkhusaṅgho paṭibhātu
taṃ āvuso sārīputta bhikkhūnaṃ dhammī kathā piṭṭhi me āgilāyati tamahaṃ
āyamissāmīti . evamāvusoti kho āyasmā sārīputto devadattassa
paccassosi . athakho devadatto catugguṇaṃ saṅghāṭiṃ paññāpetvā
dakkhiṇena passena seyyaṃ kappesi . tassa kilantassa 1- muṭṭhassatissa
asampajānassa muhuttakeneva niddaṃ 2- okkami.
[394] Athakho āyasmā sārīputto ādesanāpāṭihāriyānusāsaniyā
bhikkhū dhammiyā kathāya ovadi anusāsi . āyasmā mahāmoggallāno
iddhipāṭihāriyānusāsaniyā bhikkhū dhammiyā kathāya ovadi anusāsi .
Athakho tesaṃ bhikkhūnaṃ āyasmatā sārīputtena ādesanā-
pāṭihāriyānusāsaniyā āyasmatā ca mahāmoggallānena
@Footnote: 1 Ma. kilamantassa. 2 Ma. Yu. niddā.
Iddhipāṭihāriyānusāsaniyā ovadiyamānānaṃ anusāsiyamānānaṃ virajaṃ vītamalaṃ
dhammacakkhuṃ udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti .
Athakho āyasmā sārīputto bhikkhū āmantesi gacchāma mayaṃ āvuso
bhagavato santike yo tassa bhagavato dhammaṃ roceti 1- so āgacchatūti.
Athakho sārīputtamoggallānā tāni pañca bhikkhusatāni ādāya
yena veḷuvanaṃ tenupasaṅkamiṃsu . atha kho kokāliko devadattaṃ
uṭṭhāpesi uṭṭhehi āvuso devadatta nītā te bhikkhū sārīputta-
moggallānehi nanu tvaṃ āvuso devadatta mayā vutto mā āvuso
devadatta sārīputtamoggallānehi vissāsi pāpicchā sārīputta-
moggallānā pāpikānaṃ icchānaṃ vasaṃ gatāti . athakho devadattassa
tattheva uṇhaṃ lohitaṃ mukhato uggañchi.
[395] Athakho sārīputtamoggallānā yena bhagavā tenupasaṅkamiṃsu
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ
nisinno kho āyasmā sārīputto bhagavantaṃ etadavoca sādhu bhante
bhedakānuvattakā bhikkhū puna upasampajjeyyunti . alaṃ sārīputta
mā te rucci bhedakānuvattakānaṃ bhikkhūnaṃ puna upasampadā tenahi
tvaṃ sārīputta bhedakānuvattake bhikkhū thullaccayaṃ desāpehi kathaṃ
pana te sārīputta devadatto paṭipajjīti . yatheva bhante bhagavā
bahudeva rattiṃ bhikkhū dhammiyā kathāya sandassetvā samādapetvā
samuttejetvā sampahaṃsetvā maṃ ajjhesi vigatathīnamiddho
@Footnote: 1 Ma. rocesi.
Kho sārīputta bhikkhusaṅgho paṭibhātu taṃ sārīputta bhikkhūnaṃ dhammī
kathā piṭṭhi me āgilāyati tamahaṃ āyamissāmīti evameva kho
bhante devadatto paṭipajjīti.
[396] Athakho bhagavā bhikkhū āmantesi bhūtapubbaṃ bhikkhave
araññāyatane mahāsarasī taṃ nāgā upanissāya vihariṃsu . te
ca 1- taṃ sarasiṃ ogāhetvā soṇḍāya bhiṃsamuḷālaṃ 2- abbūhitvā 3-
suvikkhālitaṃ vikkhāletvā akaddamaṃ saṅkhāditvā ajjhoharanti . tesaṃ taṃ
vaṇṇāya ceva hoti balāya ca . na ca tatonidānaṃ maraṇaṃ vā nigacchanti
maraṇamattaṃ vā dukkhaṃ . tesaṃyeva kho pana bhikkhave mahānāgānaṃ
anusikkhamānā taruṇā nāgā 4- bhiṅkacchāpā te taṃ sarasiṃ ogāhetvā
soṇḍāya bhiṃsamuḷālaṃ abbūhitvā na suvikkhālitaṃ vikkhāletvā
sakaddamaṃ saṅkhāditvā ajjhoharanti . tesaṃ taṃ neva vaṇṇāya
hoti na balāya . tatonidānaṃ ca maraṇaṃ vā nigacchanti maraṇamattaṃ
vā dukkhaṃ evameva kho bhikkhave devadatto mamānukubbaṃ kapaṇo
marissatīti.
[397] Mahāvarāhassa mahiṃ vikubbato
bhiṃsaṃ ghasānassa 5- nadīsu jaggato
@Footnote: 1 Ma. Yu. casaddo natthi 2 Ma. Yu. bhisamuḷālaṃ. 3 Ma. abbahitvā. Yu. abbāhitvā.
@4 Ma. Yu. ayaṃ pāṭho natthi. 5 Yu. ghasamānassa.
Bhiṅkova paṅkaṃ abhibhakkhayitvā
mamānukubbaṃ kapaṇo marissatīti.
The Pali Tipitaka in Roman Character Volume 7 page 195-201.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=389&items=9
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=389&items=9&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=389&items=9
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=7&item=389&items=9
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=7&i=389
Contents of The Tipitaka Volume 7
http://84000.org/tipitaka/read/?index_7
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]