Tassuddānaṃ
[446] Saupāhanachattā 3- ca oguṇṭhi sīsa 4- pāniyaṃ
nābhivāde na pucchanti ahi ujjhanti pesalā.
Omuñci chattaṃ khandhe ca atarañca paṭikkamaṃ
pattacīvaraṃ nikkhipā paṭirūpañca pucchitā
āsiñci dhovitena ca 5- sukkhenallenupāhanā 6-
vuḍḍho navako puccheyya ajjhāvutthañca gocarā
sekkhā vaccā pāni pari kattaraṃ katikaṭṭhitaṃ 7-
@Footnote: 1 Ma. Rā. pañcapaṇṇāsa. Yu. pañcapaññāsa. 2 Ma. Yu. vattaṃ cuddasa. 3 Ma. saupāhanā
@chattā. Yu. sahaupāhanachattā. 4 Ma. Yu. sīsaṃ. 5 Ma. Yu. āsiñceyya dhovitena.
@6 Yu. sukkhena allupāhanā. 7 Ma. Yu. Rā. katikaṃ tato.
Kālaṃ muhuttaṃ uklāpo 1- bhummattharaṇanīhare 2-
paṭipādo bhisibimbo 3- mañca pīṭhañca mallakaṃ
apassenulloka kaṇṇā gerukā kāḷakākatā 4-
saṅkāraṃ bhummattharaṇaṃ paṭipādaka mañcakaṃ
pīṭhaṃ bhisi nisīdanaṃ mallakaṃ apassenakaṃ 5-
pattacīvaraṃ bhūmi ca pārantaṃ orabhogato 6-
puratthimā pacchimā ca uttarā atha dakkhiṇā
sītuṇhe ca divā rattiṃ pariveṇañca koṭṭhako
upaṭṭhānaggisālā ca vattaṃ vaccakuṭīsu ca
pāni paribhojanikā 7- kumbhī ācamanesu ca
anopamena paññattaṃ vattaṃ āgantukehime.
Nevāsanaṃ na udakaṃ na paccu na ca pāniyaṃ
nābhivāde na paññāpe ujjhāyanti ca pesalā.
Vuḍḍhāsanañca udakaṃ paccuggantvā ca pāniyaṃ
upāhane ekamantaṃ abhivāde ca paññape
vutthaṃ gocara sekkho ca ṭhānaṃ pāniya bhojanaṃ
kattaraṃ katikaṃ kālaṃ navakassa nisinnake
@Footnote: 1 Yu. kālamuhuttauklāpo. 2 Ma. Yu. Rā. bhūmmattharaṇā nīhare.
@3 Yu. paṭipādabhisibimbo. 4 Ma. Yu. kāḷaakatā. 5 Ma. Yu. saṅkārañca bhūmattharaṇaṃ
@paṭipādakaṃ mañcapīṭhaṃ. bhisi nisīdanaṃ mallakaṃ apassena ca. 6 Ma. oruto bhogaṃ.
@7 Ma. pānī paribhojanīyā. 8 Yu. bhojani. 9 Yu. kattarā.
Abhivādaye ācikkhe yathā heṭṭhā tathā naye.
Niddiṭṭhaṃ satthavāhena vattaṃ āvāsikehime.
Gamikā dārumattikā vivaritvā na pucchiya 1-
nassanti ca aguttañca ujjhāyanti ca pesalā.
Paṭisāmetvā thaketvā ca āpucchitvā ca pakkame 2-.
Bhikkhu vā sāmaṇero vā ārāmiko upāsako
pāsāṇakesu ca puñjaṃ paṭisāme thakeyya ca
sace ussahi ussukkaṃ anovasse tatheva ca 3-
sace 4- ovassati gāmaṃ ajjhokāse tatheva ca
appevaṅgāni seseyyuṃ vattaṃ gamikabhikkhunā.
Nānumodanti therena ohāya catuppañcahi
vaccito mucchito āsi vattānumodanesume.
Chabbaggiyā dunnivatthā athopi ca duppārutā
anākappā ca vokkamma there anupakhajjanaṃ 5-
nave bhikkhū ca saṅghāṭi ujjhāyanti ca pesalā.
@Footnote: 1 Ma. Yu. gamikā dārumatti ca vivaratvā na pucchāya. 2 Ma. Yu. paṭisāmetvā thaketvā
@āpucchitvā va pakkame. 3 Ma. Yu. ussahati ussukkaṃ vā. 4 Yu. sabbe.
@5 Ma. Yu. there ca anupakhajjane. Rā. there ca anupakhajjena ca.
Timaṇḍalaṃ nivāsetvā kāyasaguṇagaṇṭhikā
na vokkamma paṭicchannaṃ susaṃvutokkhittacakkhunā 1-
ukkhittojjagghikā saddo tayo ceva pacālanā
khambhoguṇṭhi ukkuṭikā paṭicchannaṃ susaṃvuto
okkhittukkhittā ujjagghi appasaddā 2- tayo calā
khambho oguṇṭhi pallatthi 3- anupakhajja nāsane
ottharitvā ca udake nīcaṃ katvā ca siñciyā 4-.
Paṭi sāmante 5- saṅghāṭi odane ca paṭiggahe
sūpaṃ uttaribhaṅgena sabbesaṃ samakanti ca 6-
sakkaccaṃ pattasaññī ca samasūpañca tittikā
na tāva thero bhuñjeyya asampatte ca odane 7-
sakkaccaṃ pattasaññī ca sapadānaṃ ca sūpakaṃ
na thūpato paṭicchāde viññattujjhānasaññinā
mahanta maṇḍala dvāraṃ sabbahattho na vohare 8-
ukkhepo chedanā gaṇḍaṃ dhūnaṃ sitthāvakārakaṃ 9-
jivhānicchārakaṃ ceva capucapu surusuru
hatthapattoṭṭhanillehaṃ sāmisena paṭiggaho 10-
@Footnote: 1 Ma. Yu. susaṃvutokkhittacakkhu. 2 Ma. appasaddo. 3 Ma. Yu. Rā. khambhoguṇṭhi
@pallatthi ca. 4 Ma. Yu. uttaritvāna udake nīcaṃ katvā na siñciyā. 5 Ma. Yu.
@sāmante. 6 Ma. samabhitti Yu. samatitti. 7 Ma. Yu. sakkaccaṃ ... odaneti ime
@pāṭhā natthi. 8 Ma. Yu. byāhare. 9 Ma. gaṇḍadhunaṃ Yu. kaṇḍadhanū. 10 Ma. paṭigagahe.
Na tāva yāva na sabbe 1- nīcaṃ katvā ca siñciyaṃ
paṭi sāmanta 2- saṅghāṭi nīcaṃ katvā chamāya ca
sasitthakaṃ nivattante supaṭicchanna ukkuṭi 3-
dhammarājena paññattaṃ idaṃ bhattaggavattanaṃ.
Dunnivatthā anākappā asallakkhetvā 4- sāhasā
dūre acca ciraṃ lahuṃ tatheva piṇḍacāriko 5-
paṭicchanno va gaccheyya saṃvutokkhittacakkhunā
ukkhittojjagghikā saddo tayo ceva pacālanā 6-
khambhoguṇṭhi ukkuṭikā sallakkhetvā ca sāhasā
dūre acca ciraṃ lahuṃ āsanakaṃ kaṭacchukā
bhājanaṃ vā ṭhapesi ca uccāretvā paṇāmakā 7-
paṭiggahe na oloke 8- sūpesupi tatheva taṃ
bhikkhu saṅghāṭiyā chāde paṭicchanneva gacchiyaṃ
saṃvutokkhittacakkhu ca ukkhittojjagghikāya ca 9-
appasaddo tayo cālā khambhoguṇṭhika ukkuṭi
paṭhamāsanavakkāraṃ 10- pānīyaṃ paribhojanaṃ 11-
pacchā kaṅkhati bhuñjeyya opilāpeyya uddhare
@Footnote: 1 Ma. Yu. yāva na sabbe udake. 2 Ma. paṭisāmantā Yu. paṭisāmantaṃ. 3 Ma.
@supaṭicchannamukkuṭi Yu. supaṭicchannaṃ. 4 Yu. asallakkhe ca. 5 Yu. piṇḍacārike
@6 Ma. Yu. paṭicchannena gaccheyya susaṃvutokkhittacakkhu. 7 Ma. Yu. Rā. paṇāmetvā.
@8 Ma. Yu. ulloke. 9 Yu. ukakhittujjagghikāya. 10 Ma. paṭhamāsanavakkāra.
@Yu. paṭhamāsanaavakkāra. 11 Ma. paribhojanī. Yu. paribhojani.
Paṭisāmeyya sammajje rittaṃ tucchaṃ upaṭṭhape 1-
hatthakāre na bhindeyya vattidaṃ piṇḍapātike 2-.
Pāni ca pari aggi raṇi nakkhatta disa corakā 3-
sabbaṃ natthīti koṭetvā 4- pattaṃse cīvaraṃ tato
idāni aṃse laggetvā timaṇḍalaṃ parimaṇḍalaṃ
yathā piṇḍacārivattaṃ naye āraññakesupi
pattaṃse cīvaraṃ sīse ārohetvā ca pāniyaṃ
paribhojanikā 5- aggi araṇi cāpi kattaraṃ 6-
nakkhattaṃ sabbadesaṃ vā 7- disāpi kusalo bhave.
Sattuttamena paññattaṃ vattaṃ āraññakesume.
Ajjhokāse okiriṃsu . ujjhāyanti ca pesalā.
Sace viharo uklāpo paṭhamaṃ pattacīvaraṃ
bhisibimbohanaṃ mañcaṃ pīṭhaṃ ca kheḷamallakaṃ
apassenālokakaṇṇā 8- gerukaṃ kāḷa mākataṃ 9-
saṅkāraṃ bhikkhusāmantā 10- senā vihārapāniyaṃ
paribhojanīyasāmantā paṭivāte ca aṅgaṇe
adhovāte attharaṇaṃ paṭipādakamañcakaṃ 11-
@Footnote: 1 Yu. upaṭṭhaye. 2 Ma. hatthivikāre bhindeyya .... 3 Ma. Yu. pāni pari aggi
@raṇi nakkhatta disa corā ca. Rā. pāni ca pari agagi raṇi nakkhatta disa corā ca.
@4 Ma. Yu. koṭṭatvā. 5 paribhojanīyaṃ. 6 Yu. kattari. 7 Ma. Yu. sappadesaṃ.
@8 Ma. apassenullokaṇṇā. 9 Ma. gerukākāḷaakatā. 10 Yu. saṅkārabhikkhusamantā.
@11 Ma. Yu. paṭipādakamañco ca.
Pīṭhaṃ bhisi nisīdanaṃ mallakaṃ apassenakaṃ 1-
pattacīvaraṃ bhūmi ca pārantaṃ orabhogato 2-
puratthimā pacchimā ca uttarā atha dakkhiṇā
sītuṇhe ca divā rattiṃ pariveṇañca koṭṭhako
upaṭṭhānaggisālā ca vaccakuṭī ca pāniyaṃ
ācamakumbhī vuḍḍhe ca uddesa paripucchanā
sajjhā dhammo padīpañca na vivare na ca thake 3-
yena vuḍḍho parivatti kaṇṇenapi na ghaṭṭaye
paññapesi mahāvīro vattaṃ senāsanesu taṃ.
Nivāriyamānā dvāraṃ mucchitujjhanti pesalā.
Chārikaṃ chaḍḍaye jantā paribhaṇḍaṃ tatheva ca
pariveṇakoṭṭhakā sālā 4- cuṇṇamattikadoṇikā
mukhaṃ purato na there nave ussahati sace 5-
purato upari maggo cikkhallaṃ matti pīṭhakaṃ
vijjhāpatvā thaketvā ca vattaṃ jantāgharesume.
Nācameti yathāvuḍḍhaṃ paṭipāṭi ca sāhasā 7-
@Footnote: 1 Ma. Yu. Rā. apassena ca. 2 Ma. obhato bhogaṃ. 3 Ma. Yu. vijjhāpe na
@vivare na pi thake. 4 Ma. pariveṇaṃ koṭṭhako Yu. pariveṇakoṭṭhake. 5 Ma. Yu.
@na nave ussahati sace. 6 Ma. Yu. vijjhāpetvā ca pakkame. 7 Ma. Yu. sahasā.
Ubbhuji 1- nitthuno kaṭṭhaṃ vaccaṃ passāva kheḷakaṃ
pharusā kūpa sahasā ubbhuji 2- capusesakaṃ 3-
bahi anto ca ukkāse rajju ataramānako 4-
sahasā ubbhuji ṭhite nitthune kaṭṭhavaccakaṃ 5-
passāvakheḷapharusā kūpaṃ ca vaccapāduke
nātisahasā ubbhuji 6- pādukāya capucapu
na sesaye paṭicchāde ūhanā piṭharena ca
vaccakuṭī paribhaṇḍaṃ pariveṇañca koṭṭhako
ācamane ca udakaṃ vattaṃ vaccakuṭīsume.
Upāhanā dantakaṭṭhaṃ mukhodakañca āsanaṃ
yāgu udakā 7- dhovitvā uddhāruklāpagāmakaṃ 8-
nivāsanā kāyabandhā 9- saguṇaṃ pattasodakaṃ
pacchā timaṇḍalo ceva parimaṇḍala bandhanaṃ
saguṇaṃ dhovitvā pacchā nātidūre paṭiggahe
bhaṇamānassa āpatti paṭhamāgantvāna 10- āsanaṃ
udakaṃ pīṭha kathali paccuggantvā nivāsanaṃ
@Footnote: 1 Ma. ubbhaji Yu. uppajji. 2 Ma. Yu. ubbhajjhi. 3 Yu. sedhena. Ma. sese.
@Rā. selena. 4 Ma. Yu. ataramānañca. Rā. ataramānā ca. 5 Ma. Yu. sahasā
@ubbhajjitavā nitthune kaṭṭha vaccañca. 6 Yu. ubbhajji. 7 Ma. Yu. udakaṃ.
@8 Ma. Yu. gāmañca. 9 Yu. kāyabandhanā. 10 Yu. paṭhamaṃ gantvāna.
Otāpe nidahi bhaṅgo obhoge bhuñjituṃ name
pānīyaṃ udakaṃ nīcaṃ muhuttaṃ na ca nidahe
pattacīvaraṃ bhūmi ca pārantaṃ orabhogato
uddhare paṭisāme ca uklāpo ca nahāyituṃ
sītaṃ uṇhaṃ jantāgharaṃ cuṇṇaṃ mattikapiṭṭhito
pīṭhaṃ ca cīvaraṃ cuṇṇaṃ mattikussahati mukhaṃ
purato there nave na ca 1- parikammañca nikkhame
purato udake nhāte nivāsetvupajjhāya ca 2-
nivāsanañca saṅghāṭi pīṭhaṃ vā āsanena ca 3-
pādo pīṭhaṃ kathaliñca pānīyuddesapucchanā
uklāpussahaṃ sodheyya 4- paṭhamaṃ pattacīvaraṃ
nisīdanapaccattharaṇaṃ bhisibimbohanāni ca
mañco pīṭhaṃ paṭipādaṃ mallakaṃ apassenakaṃ 5-
bhummasantānaālokaṃ geruka kāḷakākatā 6-
bhummattharaṇapaṭipādā mañco pīṭhaṃ bimbohanaṃ
nisīdanattharaṇaṃ kheḷaṃ 7- apasse pattacīvaraṃ
puratthimā pacchimā ca uttarā atha dakkhiṇā
sītuṇhe 8- ca divā rattiṃ pariveṇañca koṭṭhako
@Footnote: 1 Ma. nave ca. 2 Ma. nivāsetvā upajjhāya. Yu. nivāsetvā upajjhāya. 3 Ma. Yu.
@piṭhakaṃ āsanena ca. 4 Yu. uklāpaṃ su sodheyya. 5 Ma. apassena ca. 6 Ma. āloka
@gerakā kāḷaakatā. 7 Ma. Yu. kheḷa. 8 Ma. Yu. sītuṇhañca.
Upaṭṭhānaggisālā ca vacca pānīya bhojani
ācamaanabhirati kukkuccaṃ diṭṭhikā garu 1-
mūlamānattaabbhānaṃ tajjanīyaṃ niyassakaṃ
pabbajā paṭisāraṇi 2- ukkhepañca kataṃ yadi
dhove kātabbarajanaṃ 3- raje samparivattakaṃ
pattañca cīvarañcāpi parikkhārañca chedanaṃ
parikammaṃ veyyāvaccaṃ pacchā piṇḍā pavisanā 4-
na susānaṃ disā ceva yāvajīvaṃ upaṭṭhahe
saddhivihārikenetaṃ vattupajjhāyikānime 5-.
Ovādasāsanuddesā pucchā pattañca cīvaraṃ
parikkhāraṃ gilāno ca 6- na pacchāsamaṇo bhave 7-
upajjhāyesu yāvatā 8- evaṃ ācariyesupi
saddhivihārike vattā tatheva antevāsike
āgantukesu yāvatā 8- puna āvāsikesu ca.
Gamikānumodanikā bhattagge piṇḍapātike 9-
āraññakesu yaṃ vattaṃ yaṃ ca senāsananesupi
jantāghare vaccakuṭī upajjhā saddhivihārike
@Footnote: 1 Ma. Yu. Rā. ācamanaṃ anabhirati kukkuccaṃ diṭṭhi ca garu. 2 Ma. pabbājapaṭisāraṇī.
@3 Ma. Yu. rajañca. 4 Ma. Yu. piṇḍaṃ pavisanaṃ. 5 Ma. vattupajjhāyikenime.
@Yu. vattupajjhāyakesume. 6 Ma. parikkhāro gilāno. yu parikkhāragilāno.
@7 Yu. suve. 8 Ma. ye vattā. Yu. yā vattā. 9 Ma. piṇḍacārike.
Ācariyesu yaṃ vattaṃ tatheva antevāsike
ekūnavīsativatthū vattā codasa 1- khandhake.
Vattaṃ aparipūrento na sīlaṃ paripūrati
asuddhasīlo duppañño cittekaggaṃ na vindati
vikkhittacittonekaggo sammā dhammaṃ na passati
apassamāno saddhammaṃ dukkhā na parimuccati.
Yaṃ vattaṃ paripūrento sīlampi paripūrati
visuddhasīlo sappañño cittekaggampi vindati
avikkhittacitto ekaggo sammā dhammaṃ vipassati 2-
sampassamāno saddhammaṃ dukkhā so parimuccati.
Tasmā hi vattaṃ pūreyya jinaputto vicakkhaṇo
ovādaṃ buddhaseṭṭhassa tato nibbānamehiti.
@Footnote: 1 Ma. vattā cuddasa. Yu. vuttā soḷasa. 2 Yu. dhammaṃpi passati.
The Pali Tipitaka in Roman Character Volume 7 page 272-282.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=446&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=446&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=446&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=7&item=446&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=7&i=446
Contents of The Tipitaka Volume 7
http://84000.org/tipitaka/read/?index_7
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com