Pātimokkhaṭṭhapanakkhandhakaṃ
[447] Tena samayena buddho bhagavā sāvatthiyaṃ viharati pubbārāme
migāramātu pāsāde . tena kho pana samayena bhagavā tadahuposathe
paṇṇarase 1- bhikkhusaṅghaparivuto nisinno hoti . athakho āyasmā
ānando abhikkantāya rattiyā nikkhante paṭhame yāme uṭṭhāyāsanā
ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjalimpaṇāmetvā
bhagavantaṃ etadavoca abhikkantā bhante ratti nikkhanto paṭhamo
yāmo ciranisinno bhikkhusaṅgho uddisatu bhante bhagavā bhikkhūnaṃ
pātimokkhanti.
{447.1} Evaṃ vutte bhagavā tuṇhī ahosi . dutiyampi kho
āyasmā ānando abhikkantāya rattiyā nikkhante majjhime
yāme uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā
tenañjalimpaṇāmetvā bhagavantaṃ etadavoca abhikkantā bhante
ratti nikkhanto majjhimo yāmo ciranisinno bhikkhusaṅgho uddisatu
bhante bhagavā bhikkhūnaṃ pātimokkhanti . dutiyampi kho bhagavā
tuṇhī ahosi . tatiyampi kho āyasmā ānando abhikkantāya
rattiyā nikkhante pacchime yāme uddhaste 2- aruṇe nandimukhiyā
rattiyā uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena
bhagavā tenañjalimpaṇāmetvā bhagavantaṃ etadavoca
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi. 2 Yu. uddhate.
Abhikkantā bhante ratti nikkhanto pacchimo yāmo uddhastaṃ 1-
aruṇaṃ nandimukhī ratti ciranisinno bhikkhusaṅgho uddisatu bhante
bhagavā bhikkhūnaṃ pātimokkhanti. Aparisuddhā ānanda parisāti.
[448] Athakho āyasmato mahāmoggallānassa etadahosi kaṃ
nu kho bhagavā puggalaṃ sandhāya evamāha aparisuddhā ānanda parisāti.
Athakho āyasmā mahāmoggallāno sabbāvantaṃ bhikkhusaṅghaṃ cetasā
ceto paricca manasākāsi . addasā kho āyasmā mahāmoggallāno
taṃ puggalaṃ dussīlaṃ pāpadhammaṃ asucisaṅkassarasamācāraṃ paṭicchannakammantaṃ
assamaṇaṃ samaṇapaṭiññaṃ abrahmacāriṃ brahmacāripaṭiññaṃ antopūtiṃ
avassutaṃ kasambukajātaṃ majjhe bhikkhusaṅghassa nisinnaṃ disvāna yena so
puggalo tenupasaṅkami upasaṅkamitvā taṃ puggalaṃ etadavoca uṭṭhehi
āvuso diṭṭhosi bhagavatā natthi te bhikkhūhi saddhiṃ saṃvāsoti.
{448.1} Evaṃ vuttepi so puggalo tuṇhī ahosi. Dutiyampi kho
āyasmā mahāmoggallāno taṃ puggalaṃ etadavoca uṭṭhehi āvuso
diṭṭhosi bhagavatā natthi te bhikkhūhi saddhiṃ saṃvāsoti . Dutiyampi kho so
puggalo tuṇhī ahosi . tatiyampi kho āyasmā mahāmoggallāno
taṃ puggalaṃ etadavoca uṭṭhehi āvuso diṭṭhosi bhagavatā natthi
te bhikkhūhi saddhiṃ saṃvāsoti . tatiyampi kho so puggalo tuṇhī
ahosi . athakho āyasmā mahāmoggallāno taṃ puggalaṃ bāhāyaṃ
@Footnote: 1 Yu. uddhataṃ.
Gahetvā bahidvārakoṭṭhakā nikkhāmetvā sūcighaṭikaṃ datvā yena
bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ etadavoca nikkhāmito
so bhante puggalo mayā parisuddhā parisā uddisatu bhante bhagavā
bhikkhūnaṃ pātimokkhanti . acchariyaṃ moggallāna abbhutaṃ moggallāna
yāva bāhāgahaṇāpi nāma so moghapuriso āgamissatīti.
The Pali Tipitaka in Roman Character Volume 7 page 283-285.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=447&items=2
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=447&items=2&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=447&items=2
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=7&item=447&items=2
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=7&i=447
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=9085
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=9085
Contents of The Tipitaka Volume 7
http://84000.org/tipitaka/read/?index_7
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com