ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [447]  Tena  samayena  buddho  bhagavā sāvatthiyaṃ viharati pubbārāme
migāramātu   pāsāde  .  tena  kho  pana  samayena  bhagavā  tadahuposathe
paṇṇarase   1-   bhikkhusaṅghaparivuto   nisinno  hoti  .  athakho  āyasmā
ānando   abhikkantāya  rattiyā  nikkhante  paṭhame  yāme  uṭṭhāyāsanā
ekaṃsaṃ    uttarāsaṅgaṃ   karitvā   yena   bhagavā   tenañjalimpaṇāmetvā
bhagavantaṃ    etadavoca   abhikkantā   bhante   ratti   nikkhanto   paṭhamo
yāmo    ciranisinno    bhikkhusaṅgho   uddisatu   bhante   bhagavā   bhikkhūnaṃ
pātimokkhanti.
     {447.1}   Evaṃ  vutte  bhagavā  tuṇhī  ahosi  .  dutiyampi  kho
āyasmā    ānando    abhikkantāya    rattiyā    nikkhante   majjhime
yāme   uṭṭhāyāsanā   ekaṃsaṃ   uttarāsaṅgaṃ   karitvā   yena   bhagavā
tenañjalimpaṇāmetvā     bhagavantaṃ    etadavoca    abhikkantā    bhante
ratti   nikkhanto   majjhimo   yāmo   ciranisinno   bhikkhusaṅgho   uddisatu
bhante    bhagavā   bhikkhūnaṃ   pātimokkhanti   .   dutiyampi   kho   bhagavā
tuṇhī   ahosi   .   tatiyampi   kho   āyasmā   ānando  abhikkantāya
rattiyā   nikkhante   pacchime  yāme  uddhaste  2-  aruṇe  nandimukhiyā
rattiyā     uṭṭhāyāsanā    ekaṃsaṃ    uttarāsaṅgaṃ    karitvā    yena
bhagavā        tenañjalimpaṇāmetvā        bhagavantaṃ        etadavoca
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi. 2 Yu. uddhate.

--------------------------------------------------------------------------------------------- page284.

Abhikkantā bhante ratti nikkhanto pacchimo yāmo uddhastaṃ 1- aruṇaṃ nandimukhī ratti ciranisinno bhikkhusaṅgho uddisatu bhante bhagavā bhikkhūnaṃ pātimokkhanti. Aparisuddhā ānanda parisāti. [448] Athakho āyasmato mahāmoggallānassa etadahosi kaṃ nu kho bhagavā puggalaṃ sandhāya evamāha aparisuddhā ānanda parisāti. Athakho āyasmā mahāmoggallāno sabbāvantaṃ bhikkhusaṅghaṃ cetasā ceto paricca manasākāsi . addasā kho āyasmā mahāmoggallāno taṃ puggalaṃ dussīlaṃ pāpadhammaṃ asucisaṅkassarasamācāraṃ paṭicchannakammantaṃ assamaṇaṃ samaṇapaṭiññaṃ abrahmacāriṃ brahmacāripaṭiññaṃ antopūtiṃ avassutaṃ kasambukajātaṃ majjhe bhikkhusaṅghassa nisinnaṃ disvāna yena so puggalo tenupasaṅkami upasaṅkamitvā taṃ puggalaṃ etadavoca uṭṭhehi āvuso diṭṭhosi bhagavatā natthi te bhikkhūhi saddhiṃ saṃvāsoti. {448.1} Evaṃ vuttepi so puggalo tuṇhī ahosi. Dutiyampi kho āyasmā mahāmoggallāno taṃ puggalaṃ etadavoca uṭṭhehi āvuso diṭṭhosi bhagavatā natthi te bhikkhūhi saddhiṃ saṃvāsoti . Dutiyampi kho so puggalo tuṇhī ahosi . tatiyampi kho āyasmā mahāmoggallāno taṃ puggalaṃ etadavoca uṭṭhehi āvuso diṭṭhosi bhagavatā natthi te bhikkhūhi saddhiṃ saṃvāsoti . tatiyampi kho so puggalo tuṇhī ahosi . athakho āyasmā mahāmoggallāno taṃ puggalaṃ bāhāyaṃ @Footnote: 1 Yu. uddhataṃ.

--------------------------------------------------------------------------------------------- page285.

Gahetvā bahidvārakoṭṭhakā nikkhāmetvā sūcighaṭikaṃ datvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ etadavoca nikkhāmito so bhante puggalo mayā parisuddhā parisā uddisatu bhante bhagavā bhikkhūnaṃ pātimokkhanti . acchariyaṃ moggallāna abbhutaṃ moggallāna yāva bāhāgahaṇāpi nāma so moghapuriso āgamissatīti.


             The Pali Tipitaka in Roman Character Volume 7 page 283-285. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=447&items=2&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=447&items=2&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=447&items=2&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=447&items=2&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=447              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=9085              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=9085              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :