![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
![]() |
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
![]() |
![]() |
[592] Tena kho pana samayena chabbaggiyā bhikkhuniyo yānena yāyanti itthīyuttenapi purisantarena purisayuttenapi itthantarena . Manussā ujjhāyanti khīyanti vipācenti .pe. Seyyathāpi gaṅgāmahikāyāti. Bhagavato etamatthaṃ ārocesuṃ . na bhikkhave bhikkhuniyā yānena yāyitabbaṃ yā yāyeyya yathādhammo kāretabboti. [593] Tena kho pana samayena aññatarā bhikkhunī gilānā hoti na sakkoti padasā gantuṃ . bhagavato etamatthaṃ ārocesuṃ . Anujānāmi bhikkhave bhikkhuniyā gilānāya yānena yāyitunti 1- . Athakho bhikkhunīnaṃ etadahosi itthīyuttaṃ nu kho purisayuttaṃ nu khoti . Bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave itthīyuttaṃ purisayuttaṃ hatthavaṭṭakanti. [594] Tena kho pana samayena aññatarissā 2- bhikkhuniyā yānugghātena bāḷhataraṃ aphāsukaṃ 3- ahosi . bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave sivikaṃ pāṭaṅkinti.The Pali Tipitaka in Roman Character Volume 7 page 364-365. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=592&items=3 Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=592&items=3&mode=bracket Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=592&items=3 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=592&items=3 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=592 Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com