[620] Athakho āyasmā ānando there bhikkhū etadavoca
bhagavā maṃ bhante parinibbānakāle evamāha ākaṅkhamāno ānanda
saṅgho mamaccayena khuddānukhuddakāni sikkhāpadāni samūhaneyyāti .
Pucchi pana tvaṃ āvuso ānanda bhagavantaṃ katamāni pana bhante
khuddānukhuddakāni sikkhāpadānīti . na khvāhaṃ bhante bhagavantaṃ
pucchiṃ katamāni pana bhante khuddānukhuddakāni sikkhāpadānīti .
Ekacce therā evamāhaṃsu cattāri pārājikāni ṭhapetvā avasesāni
khuddānukhuddakāni sikkhāpadānīti.
{620.1} Ekacce therā evamāhaṃsu cattāri pārājikāni
ṭhapetvā terasa saṅghādisese ṭhapetvā avasesāni khuddānukhuddakāni
sikkhāpadānīti . ekacce therā evamāhaṃsu cattāri pārājikāni
ṭhapetvā terasa saṅghādisese ṭhapetvā dve aniyate ṭhapetvā
avasesāni khuddānukhuddakāni sikkhāpadānīti . ekacce therā
evamāhaṃsu cattāri pārājikāni ṭhapetvā terasa saṅghādisese
ṭhapetvā dve aniyate ṭhapetvā tiṃsa nissaggiye pācittiye
ṭhapetvā avasesāni khuddānukhuddakāni sikkhāpadānīti .
Ekacce therā evamāhaṃsu cattāri pārājikāni ṭhapetvā terasa
saṅghādisese ṭhapetvā dve aniyate ṭhapetvā tiṃsa nissaggiye
pācittiye ṭhapetvā dvenavuti pācittiye ṭhapetvā avasesāni
Khuddānukhuddakāni sikkhāpadānīti . ekacce therā evamāhaṃsu
cattāri pārājikāni ṭhapetvā terasa saṅghādisese ṭhapetvā dve
aniyate ṭhapetvā tiṃsa nissaggiye pācittiye ṭhapetvā dvenavuti
pācittiye ṭhapetvā cattāro 1- pāṭidesanīye ṭhapetvā avasesāni
khuddānukhuddakāni sikkhāpadānīti.
The Pali Tipitaka in Roman Character Volume 7 page 385-386.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=620&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=7&item=620&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=620&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=7&item=620&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=7&i=620
Contents of The Tipitaka Volume 7
http://84000.org/tipitaka/read/?index_7
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]