[1183] Codakena bhante bhikkhunā paraṃ codetukāmena kati
dhamme ajjhattaṃ paccavekkhitvā paro codetabboti . codakenupāli
bhikkhunā paraṃ codetukāmena pañca dhamme ajjhattaṃ paccavekkhitvā
paro codetabbo. Katame pañca.
{1183.1} Codakenupāli bhikkhunā paraṃ codetukāmena evaṃ
paccavekkhitabbaṃ parisuddhakāyasamācāro nu khomhi parisuddhenamhi 2-
kāyasamācārena samannāgato acchiddena appaṭimaṃsena saṃvijjati
nu kho me eso dhammo udāhu noti . no ce upāli bhikkhu
parisuddhakāyasamācāro hoti parisuddhena kāyasamācārena
samannāgato acchiddena appaṭimaṃsena tassa bhavanti vattāro
iṅgha tāva āyasmā kāyikaṃ sikkhassūti itissa bhavanti vattāro.
{1183.2} Puna caparaṃ upāli codakena bhikkhunā paraṃ codetukāmena
evaṃ paccavekkhitabbaṃ parisuddhavacīsamācāro nu khomhi parisuddhenamhi
@Footnote: 1 Po. ...gahātirittā ca. Ma. ...gahānatirittā . 2 parisuddhena ?
Vacīsamācārena samannāgato acchiddena appaṭimaṃsena saṃvijjati
nu kho me eso dhammo udāhu noti . no ce upāli bhikkhu
parisuddhavacīsamācāro hoti parisuddhena vacīsamācārena samannāgato
acchiddena appaṭimaṃsena tassa bhavanti vattāro iṅgha tāva
āyasmā vācasikaṃ sikkhassūti itissa bhavanti vattāro.
{1183.3} Puna caparaṃ upāli codakena bhikkhunā paraṃ codetukāmena
evaṃ paccavekkhitabbaṃ mettaṃ nu kho me cittaṃ paccupaṭṭhitaṃ sabrahmacārīsu
anāghātaṃ saṃvijjati nu kho me eso dhammo udāhu noti. No ce upāli
bhikkhuno mettaṃ cittaṃ 1- paccupaṭṭhitaṃ hoti sabrahmacārīsu anāghātaṃ
tassa bhavanti vattāro iṅgha tāva āyasmā sabrahmacārīsu mettaṃ
cittaṃ upaṭṭhāpehīti itissa bhavanti vattāro.
{1183.4} Puna caparaṃ upāli codakena bhikkhunā paraṃ codetukāmena
evaṃ paccavekkhitabbaṃ bahussuto nu khomhi sutadharo sutasannicayo
ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā
sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti
tathārūpā me dhammā bahussutā dhatā vacasā paricitā manasānupekkhitā
diṭṭhiyā suppaṭividdhā saṃvijjati nu kho me eso dhammo udāhu
noti . no ce upāli bhikkhu bahussuto hoti sutadharo sutasannicayo
ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā
@Footnote: 1 Yu. mettacittaṃ.
Sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ
abhivadanti tathārūpāssa 1- dhammā na bahussutā honti dhatā vacasā
paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā tassa bhavanti
vattāro iṅgha tāva āyasmā āgamaṃ pariyāpuṇassūti itissa
bhavanti vattāro.
{1183.5} Puna caparaṃ upāli codakena bhikkhunā paraṃ codetukāmena
evaṃ paccavekkhitabbaṃ ubhayāni nu kho me pātimokkhāni vitthārena
svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso
anubyañjanaso saṃvijjati nu kho me eso dhammo udāhu noti. No ce
upāli bhikkhuno ubhayāni pātimokkhāni vitthārena svāgatāni honti
suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso idaṃ
panāvuso kattha vuttaṃ bhagavatāti iti puṭṭho na sampādeti 2- tassa
bhavanti vattāro iṅgha tāva āyasmā vinayaṃ pariyāpuṇassūti itissa
bhavanti vattāro.
{1183.6} Codakenupāli bhikkhunā paraṃ codetukāmena ime
pañca dhamme ajjhattaṃ paccavekkhitvā paro codetabboti.
[1184] Codakena bhante bhikkhunā paraṃ codetukāmena kati
dhamme ajjhattaṃ upaṭṭhāpetvā paro codetabboti . codakenupāli
bhikkhunā paraṃ codetukāmena pañca dhamme ajjhattaṃ upaṭṭhāpetvā
paro codetabbo . katame pañca . kālena vakkhāmi no
@Footnote: 1 Ma. tathārūpassa . 2 Ma. sampāyati.
Akālena bhūtena vakkhāmi no abhūtena saṇhena vakkhāmi no
pharusena atthasañhitena vakkhāmi no anatthasañhitena mettācitto 1-
vakkhāmi no dosantaroti . codakenupāli bhikkhunā paraṃ
codetukāmena ime pañca dhamme ajjhattaṃ upaṭṭhāpetvā paro
codetabboti.
[1185] Codakena bhante bhikkhunā paraṃ codetukāmena kati
dhamme ajjhattaṃ manasikaritvā paro codetabboti . codakenupāli
bhikkhunā paraṃ codetukāmena pañca dhamme ajjhattaṃ manasikaritvā
paro codetabbo . katame pañca. Kāruññatā hitesitā anukampitā 2-
āpattivuṭṭhānatā vinayapurekkhāratā . codakenupāli bhikkhunā paraṃ
codetukāmena ime pañca dhamme ajjhattaṃ manasikaritvā paro
codetabboti.
[1186] Katīhi nu kho bhante aṅgehi samannāgatassa bhikkhuno
okāsakammaṃ kārāpentassa nālaṃ okāsakammaṃ kātunti . pañcahupāli
aṅgehi samannāgatassa bhikkhuno okāsakammaṃ kārāpentassa nālaṃ
okāsakammaṃ kātuṃ . katamehi pañcahi . aparisuddhakāyasamācāro
hoti aparisuddhavacīsamācāro hoti aparisuddhājīvo hoti
bālo hoti abyatto na paṭibalo anuyuñjiyamāno anuyogaṃ
dātuṃ . imehi kho upāli pañcahaṅgehi samannāgatassa bhikkhuno
okāsakammaṃ kārāpentassa nālaṃ okāsakammaṃ kātuṃ . pañcahupāli
@Footnote: 1 Po. mettacittena vakkhāmi no dosantarenāti. Ma. mettācit ....
@2 Ma. Yu. anukampatā.
Aṅgehi samannāgatassa bhikkhuno okāsakammaṃ kārāpentassa alaṃ
okāsakammaṃ kātuṃ . katamehi pañcahi . parisuddhakāyasamācāro
hoti parisuddhavacīsamācāro hoti parisuddhājīvo hoti paṇḍito
hoti byatto paṭibalo anuyuñjiyamāno anuyogaṃ dātuṃ .
Imehi kho upāli pañcahaṅgehi samannāgatassa bhikkhuno okāsakammaṃ
kārāpentassa alaṃ okāsakammaṃ kātunti.
[1187] Attādānaṃ ādātukāmena bhante bhikkhunā katīhi aṅgehi 1-
samannāgataṃ attādānaṃ ādātabbanti . attādānaṃ ādātukāmenupāli
bhikkhunā pañcahaṅgehi samannāgataṃ 2- attādānaṃ ādātabbaṃ . Katamehi
pañcahi 3-.
{1187.1} Attādānaṃ ādātukāmenupāli bhikkhunā evaṃ
paccavekkhitabbaṃ yaṃ kho ahaṃ imaṃ attādānaṃ ādātukāmo kālo nu kho
imaṃ attādānaṃ ādātuṃ udāhu noti . sace upāli bhikkhu
paccavekkhamāno evaṃ jānāti akālo imaṃ attādānaṃ ādātuṃ
no kāloti na taṃ upāli attādānaṃ ādātabbaṃ.
{1187.2} Sace panupāli bhikkhu paccavekkhamāno evaṃ jānāti
kālo imaṃ attādānaṃ ādātuṃ no akāloti tenupāli bhikkhunā uttariṃ 4-
paccavekkhitabbaṃ yaṃ kho ahaṃ imaṃ attādānaṃ ādātukāmo bhūtaṃ nu kho idaṃ
attādānaṃ udāhu noti. Sace upāli bhikkhu paccavekkhamāno evaṃ jānāti
abhūtaṃ idaṃ attādānaṃ no bhūtanti na taṃ upāli attādānaṃ ādātabbaṃ.
@Footnote: 1 Ma. Yu. katihaṅgehi . 2 Ma. Yu. pañcaṅgasamannāgataṃ . 3 Ma. Yu. katame pañca.
@4 Ma. uttari. ito paraṃ īdisameva.
{1187.3} Sace panupāli bhikkhu paccavekkhamāno evaṃ jānāti bhūtaṃ idaṃ
attādānaṃ no abhūtanti tenupāli bhikkhunā uttariṃ paccavekkhitabbaṃ yaṃ
kho ahaṃ imaṃ attādānaṃ ādātukāmo atthasañhitaṃ nu kho idaṃ attādānaṃ
udāhu noti . sace upāli bhikkhu paccavekkhamāno evaṃ jānāti
anatthasañhitaṃ idaṃ attādānaṃ no atthasañhitanti na taṃ upāli
attādānaṃ ādātabbaṃ.
{1187.4} Sace panupāli bhikkhu paccavekkhamāno evaṃ jānāti
atthasañhitaṃ idaṃ attādānaṃ no anatthasañhitanti tenupāli bhikkhunā
uttariṃ paccavekkhitabbaṃ imaṃ kho ahaṃ attādānaṃ ādiyamāno labhissāmi
sandiṭṭhe sambhatte bhikkhū dhammato vinayato pakkhe udāhu noti. Sace
upāli bhikkhu paccavekkhamāno evaṃ jānāti imaṃ kho ahaṃ attādānaṃ
ādiyamāno na labhissāmi sandiṭṭhe sambhatte bhikkhū dhammato vinayato
pakkheti na taṃ upāli attādānaṃ ādātabbaṃ.
{1187.5} Sace panupāli bhikkhu paccavekkhamāno evaṃ jānāti
imaṃ 1- kho ahaṃ attādānaṃ ādiyamāno labhissāmi sandiṭṭhe
sambhatte bhikkhu dhammato vinayato pakkheti tenupāli bhikkhunā
uttariṃ paccavekkhitabbaṃ imaṃ kho me attādānaṃ ādiyato bhavissati
saṅghassa tatonidānaṃ bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo
saṅgharāji 2- saṅghavavatthānaṃ saṅghanānākaraṇaṃ udāhu noti. Sace upāli
bhikkhu paccavekkhamāno evaṃ jānāti imaṃ kho me attādānaṃ
ādiyato bhavissati saṅghassa tatonidānaṃ bhaṇḍanaṃ kalaho viggaho
@Footnote: 1 Ma. idaṃ 2 Po. saṅgharājī.
Vivādo saṅghabhedo saṅgharāji saṅghavavatthānaṃ saṅghanānākaraṇanti
na taṃ upāli attādānaṃ ādātabbaṃ.
{1187.6} Sace panupāli bhikkhu paccavekkhamāno evaṃ jānāti
imaṃ kho me attādānaṃ ādiyato na bhavissati saṅghassa tatonidānaṃ
bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharāji saṅghavavatthānaṃ
saṅghanānākaraṇanti ādātabbaṃ taṃ 1- upāli attādānaṃ.
{1187.7} Evaṃ pañcaṅgasamannāgataṃ kho upāli attādānaṃ ādinnaṃ
pacchāpi avippaṭisārakaraṃ bhavissatīti.
[1188] Katīhi nu kho bhante aṅgehi samannāgato bhikkhu
adhikaraṇajātānaṃ bhikkhūnaṃ bahūpakāro 2- hotīti . pañcahupāli aṅgehi
samannāgato bhikkhu adhikaraṇajātānaṃ bhikkhūnaṃ bahūpakāro hoti . katamehi
pañcahi . sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno
aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu
bahussuto hoti sutadharo sutasannicayo ye te dhammā ādikalyāṇā
majjhekalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ
kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti tathārūpāssa 3-
dhammā bahussutā honti dhatā 4- vacasā paricitā manasānupekkhitā
diṭṭhiyā suppaṭividdhā ubhayāni kho panassa pātimokkhāni vitthārena
svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso
anubyañjanaso vinaye kho pana ṭhito hoti asaṃhīro paṭibalo
@Footnote: 1 Ma. taṃ ādātabbaṃ upāli ... . 2 Po. bahukāro . 3 Ma. tathārūpassa.
@4 Ma. Yu. dhātā.
Hoti ubho atthapaccatthike assāsetuṃ saññāpetuṃ nijjhāpetuṃ
pekkhetuṃ 1- pasādetuṃ . imehi kho upāli pañcahaṅgehi samannāgato
bhikkhu adhikaraṇajātānaṃ bhikkhūnaṃ bahūpakāro hoti.
{1188.1} Aparehipi upāli pañcahaṅgehi samannāgato bhikkhu
adhikaraṇajātānaṃ bhikkhūnaṃ bahūpakāro hoti . katamehi pañcahi .
Parisuddhakāyasamācāro hoti parisuddhavacīsamācāro hoti parisuddhājīvo
hoti paṇḍito hoti byatto paṭibalo anuyuñjiyamāno anuyogaṃ
dātuṃ . imehi kho upāli pañcahaṅgehi samannāgato bhikkhu
adhikaraṇajātānaṃ bhikkhūnaṃ bahūpakāro hoti . aparehipi upāli
pañcahaṅgehi samannāgato bhikkhu adhikaraṇajātānaṃ bhikkhūnaṃ
bahūpakāro hoti . katamehi pañcahi . vatthuṃ jānāti nidānaṃ
jānāti paññattiṃ jānāti padapacchābhaṭṭhaṃ jānāti anusandhivacanapathaṃ
jānāti . imehi kho upāli pañcahaṅgehi samannāgato bhikkhu
adhikaraṇajātānaṃ bhikkhūnaṃ bahūpakāro hotīti.
[1189] Katīhi nu kho bhante aṅgehi samannāgatena bhikkhunā
nānuyuñjitabbanti.
{1189.1} Pañcahupāli aṅgehi samannāgatena bhikkhunā
nānuyuñjitabbaṃ . katamehi pañcahi . suttaṃ na jānāti suttānulomaṃ
na jānāti vinayaṃ na jānāti vinayānulomaṃ na jānāti na ca
ṭhānāṭhānakusalo hoti . imehi kho upāli pañcahaṅgehi
samannāgatena bhikkhunā nānuyuñjitabbaṃ . pañcahupāli aṅgehi
@Footnote: 1 Po. pekkhāpetuṃ.
Samannāgatena bhikkhunā anuyuñjitabbaṃ . katamehi pañcahi . suttaṃ
jānāti suttānulomaṃ jānāti vinayaṃ jānāti vinayānulomaṃ jānāti
ṭhānāṭhānakusalo ca hoti . imehi kho upāli pañcahaṅgehi
samannāgatena bhikkhunā anuyuñjitabbaṃ.
{1189.2} Aparehipi upāli pañcahaṅgehi samannāgatena
bhikkhunā nānuyuñjitabbaṃ . katamehi pañcahi . dhammaṃ na jānāti
dhammānulomaṃ na jānāti vinayaṃ na jānāti vinayānulomaṃ na jānāti
na ca pubbāparakusalo hoti . imehi kho upāli pañcahaṅgehi
samannāgatena bhikkhunā nānuyuñjitabbaṃ . pañcahupāli aṅgehi
samannāgatena bhikkhunā anuyuñjitabbaṃ . katamehi pañcahi .
Dhammaṃ jānāti dhammānulomaṃ jānāti vinayaṃ jānāti vinayānulomaṃ
jānāti pubbāparakusalo ca hoti . imehi kho upāli pañcahaṅgehi
samannāgatena bhikkhunā anuyuñjitabbaṃ.
{1189.3} Aparehipi upāli pañcahaṅgehi samannāgatena bhikkhunā
nānuyuñjitabbaṃ . katamehi pañcahi . vatthuṃ na jānāti nidānaṃ na jānāti
paññattiṃ na jānāti padapacchābhaṭṭhaṃ na jānāti anusandhivacanapathaṃ
na jānāti . imehi kho upāli pañcahaṅgehi samannāgatena bhikkhunā
nānuyuñjitabbaṃ . pañcahupāli aṅgehi samannāgatena bhikkhunā
anuyuñjitabbaṃ . katamehi pañcahi . vatthuṃ jānāti nidānaṃ jānāti
paññattiṃ jānāti padapacchābhaṭṭhaṃ jānāti anusandhivacanapathaṃ
jānāti . imehi kho upāli pañcahaṅgehi samannāgatena
Bhikkhunā anuyuñjitabbaṃ.
{1189.4} Aparehipi upāli pañcahaṅgehi samannāgatena
bhikkhunā nānuyuñjitabbaṃ . katamehi pañcahi . āpattiṃ na jānāti
āpattisamuṭṭhānaṃ na jānāti āpattiyā payogaṃ na jānāti
āpattiyā vūpasamaṃ na jānāti na āpattiyā vinicchayakusalo
hoti . imehi kho upāli pañcahaṅgehi samannāgatena bhikkhunā
nānuyuñjitabbaṃ . pañcahupāli aṅgehi samannāgatena bhikkhunā
anuyuñjitabbaṃ . katamehi pañcahi . āpattiṃ jānāti āpattisamuṭṭhānaṃ
jānāti āpattiyā payogaṃ jānāti āpattiyā vūpasamaṃ
jānāti āpattiyā vinicchayakusalo hoti . imehi kho upāli
pañcahaṅgehi samannāgatena bhikkhunā anuyuñjitabbaṃ.
{1189.5} Aparehipi upāli pañcahaṅgehi samannāgatena
bhikkhunā nānuyuñjitabbaṃ . katamehi pañcahi . adhikaraṇaṃ na jānāti
adhikaraṇasamuṭṭhānaṃ na jānāti adhikaraṇassa payogaṃ na jānāti
adhikaraṇassa vūpasamaṃ na jānāti na adhikaraṇassa vinicchayakusalo 1-
hoti . imehi kho upāli pañcahaṅgehi samannāgatena bhikkhunā
nānuyuñjitabbaṃ . pañcahupāli aṅgehi samannāgatena bhikkhunā
anuyuñjitabbaṃ . katamehi pañcahi . adhikaraṇaṃ jānāti
adhikaraṇasamuṭṭhānaṃ jānāti adhikaraṇassa payogaṃ jānāti
adhikaraṇassa vūpasamaṃ jānāti adhikaraṇassa vinicchayakusalo hoti .
Imehi kho upāli pañcahaṅgehi samannāgatena bhikkhunā anuyuñjitabbaṃ.
@Footnote: 1 Ma. adhikaraṇassa na vinic ....
Attādānavaggo pañcamo.
Tassuddānaṃ
[1190] Parisuddhañca kālena kāruññe 1- okāsena ca
attādānaṃ adhikaraṇaṃ aparehipi vatthuñca
suttaṃ dhammaṃ puna vatthuñca āpatti adhikaraṇena cāti.
The Pali Tipitaka in Roman Character Volume 8 page 465-475.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=1183&items=8
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=1183&items=8&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=1183&items=8
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=8&item=1183&items=8
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=8&i=1183
Contents of The Tipitaka Volume 8
http://84000.org/tipitaka/read/?index_8
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]