[1202] Katīhi nu kho bhante aṅgehi samannāgatassa bhikkhuno
bhikkhunīsaṅgheneva kammaṃ kātabbanti . pañcahupāli aṅgehi
samannāgatassa bhikkhuno bhikkhunīsaṅgheneva kammaṃ kātabbaṃ avandiyo
so bhikkhu bhikkhunīsaṅghena . katamehi pañcahi . vivaritvā kāyaṃ
bhikkhunīnaṃ dasseti ūruṃ dasseti aṅgajātaṃ dasseti ubho
aṃsakūṭe dasseti obhāsati gihī sampayojeti . imehi kho
upāli pañcahaṅgehi samannāgatassa bhikkhuno bhikkhunīsaṅgheneva
kammaṃ kātabbaṃ avandiyo so bhikkhu bhikkhunīsaṅghena.
{1202.1} Aparehipi upāli pañcahaṅgehi samannāgatassa
bhikkhuno bhikkhunīsaṅgheneva kammaṃ kātabbaṃ avandiyo so bhikkhu
bhikkhunīsaṅghena . katamehi pañcahi . bhikkhunīnaṃ alābhāya parisakkati
bhikkhunīnaṃ anatthāya parisakkati bhikkhunīnaṃ anāvāsāya parisakkati
bhikkhuniyo akkosati paribhāsati bhikkhū bhikkhunīhi bhedeti . imehi kho
upāli pañcahaṅgehi samannāgatassa bhikkhuno bhikkhunīsaṅgheneva kammaṃ
kātabbaṃ avandiyo so bhikkhu bhikkhunīsaṅghena.
{1202.2} Aparehipi upāli pañcahaṅgehi samannāgatassa bhikkhuno
bhikkhunīsaṅgheneva kammaṃ kātabbaṃ avandiyo
So bhikkhu bhikkhunīsaṅghena . katamehi pañcahi . bhikkhunīnaṃ alābhāya
parisakkati bhikkhunīnaṃ anatthāya parisakkati bhikkhunīnaṃ anāvāsāya
parisakkati bhikkhuniyo akkosati paribhāsati bhikkhū bhikkhunīhi
sampayojeti . imehi kho upāli pañcahaṅgehi samannāgatassa
bhikkhuno bhikkhunīsaṅgheneva kammaṃ kātabbaṃ avandiyo so bhikkhu
bhikkhunīsaṅghenāti.
[1203] Katīhi nu kho bhante aṅgehi samannāgatāya bhikkhuniyā
kammaṃ kātabbanti . pañcahupāli aṅgehi samannāgatāya bhikkhuniyā
kammaṃ kātabbaṃ . katamehi pañcahi . vivaritvā kāyaṃ bhikkhūnaṃ
dasseti ūruṃ dasseti aṅgajātaṃ dasseti ubho aṃsakūṭe
dasseti obhāsati gihī sampayojeti . imehi kho upāli
pañcahaṅgehi samannāgatāya bhikkhuniyā kammaṃ kātabbaṃ.
{1203.1} Aparehipi upāli pañcahaṅgehi samannāgatāya
bhikkhuniyā kammaṃ kātabbaṃ . katamehi pañcahi . bhikkhūnaṃ alābhāya
parisakkati bhikkhūnaṃ anatthāya parisakkati bhikkhūnaṃ anāvāsāya parisakkati
bhikkhū akkosati paribhāsati bhikkhuniyo bhikkhūhi bhedeti. Imehi kho upāli
pañcahaṅgehi samannāgatāya bhikkhuniyā kammaṃ kātabbaṃ . aparehipi
upāli pañcahaṅgehi samannāgatāya bhikkhuniyā kammaṃ kātabbaṃ .
Katamehi pañcahi . bhikkhūnaṃ alābhāya parisakkati bhikkhūnaṃ anatthāya
parisakkati bhikkhūnaṃ anāvāsāya parisakkati bhikkhū
Akkosati paribhāsati bhikkhuniyo bhikkhūhi sampayojeti . imehi
kho upāli pañcahaṅgehi samannāgatāya bhikkhuniyā kammaṃ kātabbanti.
[1204] Katīhi nu kho bhante aṅgehi samannāgatena bhikkhunā
bhikkhunīnaṃ ovādo na ṭhapetabboti . pañcahupāli aṅgehi
samannāgatena bhikkhunā bhikkhunīnaṃ ovādo na ṭhapetabbo . katamehi
pañcahi . alajjī ca hoti bālo ca apakatatto ca cāvanādhippāyo
vattā hoti no vuṭṭhānādhippāyo . imehi kho upāli pañcahaṅgehi
samannāgatena bhikkhunā bhikkhunīnaṃ ovādo na ṭhapetabbo .
Aparehipi upāli pañcahaṅgehi samannāgatena bhikkhunā bhikkhunīnaṃ
ovādo na ṭhapetabbo . katamehi pañcahi . aparisuddhakāyasamācāro
hoti aparisuddhavacīsamācāro hoti aparisuddhājīvo hoti bālo hoti
abyatto na paṭibalo anuyuñjiyamāno anuyogaṃ dātuṃ . imehi kho
upāli pañcahaṅgehi samannāgatena bhikkhunā bhikkhunīnaṃ ovādo na
ṭhapetabbo.
{1204.1} Aparehipi upāli pañcahaṅgehi samannāgatena bhikkhunā
bhikkhunīnaṃ ovādo na ṭhapetabbo . katamehi pañcahi . kāyikena
anācārena samannāgato hoti vācasikena anācārena samannāgato
hoti kāyikavācasikena anācārena samannāgato hoti bhikkhunīnaṃ
akkosakaparibhāsako hoti bhikkhunīhi saddhiṃ saṃsaṭṭho viharati
ananulomikena saṃsaggena . imehi kho upāli pañcahaṅgehi
Samannāgatena bhikkhunā bhikkhunīnaṃ ovādo na ṭhapetabbo .
Aparehipi upāli pañcahaṅgehi samannāgatena bhikkhunā bhikkhunīnaṃ
ovādo na ṭhapetabbo . katamehi pañcahi . alajjī ca hoti
bālo ca apakatatto ca bhaṇḍanakārako ca hoti kalahakārako
sikkhāya ca na paripūrikārī . imehi kho upāli pañcahaṅgehi
samannāgatena bhikkhunā bhikkhunīnaṃ ovādo na ṭhapetabboti.
[1205] Katīhi nu kho bhante aṅgehi samannāgatena bhikkhunā
bhikkhunīnaṃ ovādo na gahetabboti . pañcahupāli aṅgehi samannāgatena
bhikkhunā bhikkhunīnaṃ ovādo na gahetabbo . katamehi pañcahi .
Kāyikena anācārena samannāgato hoti vācasikena anācārena
samannāgato hoti kāyikavācasikena anācārena samannāgato hoti
bhikkhunīnaṃ akkosakaparibhāsako hoti bhikkhunīhi saddhiṃ saṃsaṭṭho viharati
ananulomikena saṃsaggena . imehi kho upāli pañcahaṅgehi
samannāgatena bhikkhunā bhikkhunīnaṃ ovādo na gahetabbo . aparehipi
upāli pañcahaṅgehi samannāgatena bhikkhunā bhikkhunīnaṃ ovādo
na gahetabbo . katamehi pañcahi . Alajjī ca hoti bālo ca apakatatto
ca gamiko vā hoti gilāno vā . imehi kho upāli pañcahaṅgehi
samannāgatena bhikkhunā bhikkhunīnaṃ ovādo na gahetabboti.
[1206] Katīhi nu kho bhante aṅgehi samannāgatena bhikkhunā
saddhiṃ na sākacchātabboti . pañcahupāli aṅgehi samannāgatena
bhikkhunā saddhiṃ na sākacchātabbo . katamehi pañcahi . na asekhena
sīlakkhandhena samannāgato hoti na asekhena samādhikkhandhena
samannāgato hoti na asekhena paññākhandhena samannāgato
hoti na asekhena vimuttikkhandhena samannāgato hoti na asekhena
vimuttiñāṇadassanakkhandhena samannāgato hoti . imehi kho upāli
pañcahaṅgehi samannāgatena bhikkhunā saddhiṃ na sākacchātabbo.
{1206.1} Pañcahupāli aṅgehi samannāgatena bhikkhunā saddhiṃ
sākacchātabbo . katamehi pañcahi . asekhena sīlakkhandhena
samannāgato hoti asekhena samādhikkhandhena samannāgato hoti
asekhena paññākhandhena samannāgato hoti asekhena vimuttikkhandhena
samannāgato hoti asekhena vimuttiñāṇadassanakkhandhena
samannāgato hoti . imehi kho upāli pañcahaṅgehi samannāgatena
bhikkhunā saddhiṃ sākacchātabbo.
{1206.2} Aparehipi upāli pañcahaṅgehi samannāgatena
bhikkhunā saddhiṃ na sākacchātabbo . katamehi pañcahi . na
atthapaṭisambhidāpatto hoti na dhammapaṭisambhidāpatto hoti
na niruttipaṭisambhidāpatto hoti na paṭibhāṇapaṭisambhidāpatto
hoti na yathāvimuttaṃ cittaṃ paccavekkhati 1- . imehi kho upāli
pañcahaṅgehi samannāgatena bhikkhunā saddhiṃ na sākacchātabbo .
@Footnote: 1 Ma. paccavekkhitā.
Pañcahupāli aṅgehi samannāgatena bhikkhunā saddhiṃ sākacchātabbo .
Katamehi pañcahi . atthapaṭisambhidāpatto hoti dhammapaṭisambhidāpatto
hoti niruttipaṭisambhidāpatto hoti paṭibhāṇapaṭisambhidāpatto
hoti yathāvimuttaṃ cittaṃ paccavekkhati 1- .
Imehi kho upāli pañcahaṅgehi samannāgatena bhikkhunā saddhiṃ
sākacchātabboti.
Bhikkhunīovādavaggo aṭṭhamo.
Tassuddānaṃ
[1207] Bhikkhunīheva kātabbaṃ aparehi tathā duve
bhikkhunīnaṃ tayo kammā na ṭhapetabbo 2- dve dukā
na gahetabbo dve vuttā sākacchāsu 3- ca dve dukāti.
The Pali Tipitaka in Roman Character Volume 8 page 480-485.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=1202&items=6
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=1202&items=6&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=1202&items=6
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=8&item=1202&items=6
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=8&i=1202
Contents of The Tipitaka Volume 8
http://84000.org/tipitaka/read/?index_8
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]