ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [387]  Anādariyaṃ  paṭicca  purato  vā  pacchato  vā olambento
nivāsento   kati   āpattiyo   āpajjati  .  anādariyaṃ  paṭicca  purato
vā   pacchato  vā  olambento  nivāsento  ekaṃ  āpattiṃ  āpajjati
dukkaṭaṃ   anādariyaṃ   paṭicca   purato   vā   pacchato  vā  olambento
nivāsento imaṃ ekaṃ āpattiṃ āpajjati.
     [388]  Anādariyaṃ  paṭicca  purato  vā  pacchato  vā olambento
pārupanto ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [389]   Anādariyaṃ  paṭicca  kāyaṃ  vivaritvā  antaraghare  gacchanto
ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [390]   Anādariyaṃ  paṭicca  kāyaṃ  vivaritvā  antaraghare  nisīdanto
ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [391]   Anādariyaṃ   paṭicca   hatthaṃ  vā  pādaṃ  vā  kīḷāpento
antaraghare gacchanto ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [392]   Anādariyaṃ   paṭicca   hatthaṃ  vā  pādaṃ  vā  kīḷāpento
antaraghare nisīdanto ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [393]   Anādariyaṃ   paṭicca   tahaṃ  tahaṃ  olokento  antaraghare
gacchanto ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [394]   Anādariyaṃ   paṭicca   tahaṃ  tahaṃ  olokento  antaraghare
nisīdanto ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [395]   Anādariyaṃ   paṭicca   ukkhittakāya   antaraghare  gacchanto
ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [396]   Anādariyaṃ   paṭicca   ukkhittakāya   antaraghare  nisīdanto
ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
                    Paṭhamo vaggo 1-.
     [397]   Anādariyaṃ   paṭicca   ujjagghikāya   antaraghare  gacchanto
ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [398]   Anādariyaṃ   paṭicca   ujjagghikāya   antaraghare  nisīdanto
ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [399]    Anādariyaṃ   paṭicca   uccāsaddaṃ   mahāsaddaṃ   karonto
antaraghare gacchanto ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [400]   Anādariyaṃ   paṭicca    uccāsaddaṃ   mahāsaddaṃ   karonto
antaraghare nisīdanto ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [401]   Anādariyaṃ   paṭicca   kāyappacālakaṃ  antaraghare  gacchanto
@Footnote: 1 Ma. Yu. parimaṇḍalavaggo paṭhamo.
Ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [402]   Anādariyaṃ   paṭicca   kāyappacālakaṃ  antaraghare  nīsīdanto
ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [403]   Anādariyaṃ   paṭicca   bāhuppacālakaṃ  antaraghare  gacchanto
ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [404]   Anādariyaṃ   paṭicca   bāhuppacālakaṃ  antaraghare  nisīdanto
ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [405]   Anādariyaṃ   paṭicca   sīsappacālakaṃ   antaraghare  gacchanto
ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [406]   Anādariyaṃ   paṭicca   sīsappacālakaṃ   antaraghare  nisīdanto
ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
                    Dutiyo vaggo 1-.
     [407]    Anādariyaṃ   paṭicca   khambhakato   antaraghare   gacchanto
ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [408]    Anādariyaṃ   paṭicca   khambhakato   antaraghare   nisīdanto
ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [409]   Anādariyaṃ   paṭicca   oguṇṭhito   antaraghare   gacchanto
ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [410]   Anādariyaṃ   paṭicca   oguṇṭhito   antaraghare   nisīdanto
ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
@Footnote: 1 Ma. Yu. ujjagghikavaggo dutiyo.
     [411]   Anādariyaṃ   paṭicca   ukkuṭikāya   antaraghare   gacchanto
ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [412]   Anādariyaṃ   paṭicca   pallatthikāya   antaraghare  nisīdanto
ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [413]   Anādariyaṃ   paṭicca   asakkaccaṃ   piṇḍapātaṃ  paṭiggaṇhanto
ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [414]   Anādariyaṃ   paṭicca   tahaṃ   tahaṃ  olokento  piṇḍapātaṃ
paṭiggaṇhanto ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [415]    Anādariyaṃ    paṭicca    sūpaññeva   bahuṃ   paṭiggaṇhanto
ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [416]    Anādariyaṃ   paṭicca   thūpīkataṃ   piṇḍapātaṃ   paṭiggaṇhanto
ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
                    Tatiyo vaggo 1-.
     [417]    Anādariyaṃ    paṭicca   asakkaccaṃ   piṇḍapātaṃ   bhuñjanto
ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [418]   Anādariyaṃ   paṭicca   tahaṃ   tahaṃ  olokento  piṇḍapātaṃ
bhuñjanto ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [419]   Anādariyaṃ   paṭicca   tahaṃ   tahaṃ   omasitvā   piṇḍapātaṃ
bhuñjanto ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [420]   Anādariyaṃ   paṭicca   sūpaññeva   bahuṃ   bhuñjanto   ekaṃ
@Footnote: 1 Ma. Yu. khambhakatavaggo tatiyo.
Āpattiṃ āpajjati dukkaṭaṃ.
     [421]   Anādariyaṃ   paṭicca   thūpato  1-  omadditvā  piṇḍapātaṃ
bhuñjanto ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [422]   Anādariyaṃ   paṭicca   sūpaṃ   vā  byañjanaṃ  vā  odanena
paṭicchādento ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [423]   Anādariyaṃ   paṭicca   sūpaṃ   vā   odanaṃ  vā  agilāno
attano   atthāya   viññāpetvā   bhuñjanto   ekaṃ  āpattiṃ  āpajjati
dukkaṭaṃ.
     [424]  Anādariyaṃ  paṭicca  ujjhānasaññī  paresaṃ  pattaṃ olokento
ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [425]  Anādariyaṃ  paṭicca  mahantaṃ  kabaḷaṃ  karonto  ekaṃ  āpattiṃ
āpajjati dukkaṭaṃ.
     [426]  Anādariyaṃ  paṭicca  dīghaṃ  ālopaṃ  karonto  ekaṃ  āpattiṃ
āpajjati dukkaṭaṃ.
                    Catuttho vaggo 2-.
     [427]   Anādariyaṃ  paṭicca  anāhaṭe  kabaḷe  mukhadvāraṃ  vivaranto
ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [428]  Anādariyaṃ  paṭicca  bhuñjanto  sabbaṃ  hatthaṃ  mukhe pakkhipanto
ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [429]   Anādariyaṃ   paṭicca  sakabaḷena  mukhena  byāharanto  ekaṃ
@Footnote: 1 Po. thūpikato. Ma. Yu. thūpakato .  2 Ma. Yu. piṇḍapātavaggo catuttho.
Āpattiṃ āpajjati dukkaṭaṃ.
     [430]   Anādariyaṃ  paṭicca  piṇḍukkhepakaṃ  bhuñjanto  ekaṃ  āpattiṃ
āpajjati dukkaṭaṃ.
     [431]  Anādariyaṃ  paṭicca  kabaḷāvacchedakaṃ  bhuñjanto  ekaṃ āpattiṃ
āpajjati dukkaṭaṃ.
     [432]  Anādariyaṃ  paṭicca  avagaṇḍakārakaṃ  bhuñjanto  ekaṃ  āpattiṃ
āpajjati dukkaṭaṃ.
     [433]   Anādariyaṃ  paṭicca  hatthaniddhūnakaṃ  bhuñjanto  ekaṃ  āpattiṃ
āpajjati dukkaṭaṃ.
     [434]  Anādariyaṃ  paṭicca  sitthāvakārakaṃ  bhuñjanto  ekaṃ  āpattiṃ
āpajjati dukkaṭaṃ.
     [435]  Anādariyaṃ  paṭicca  jivhānicchārakaṃ  bhuñjanto  ekaṃ āpattiṃ
āpajjati dukkaṭaṃ.
     [436]   Anādariyaṃ  paṭicca  capucapukārakaṃ  bhuñjanto  ekaṃ  āpattiṃ
āpajjati dukkaṭaṃ.
                    Pañcamo vaggo 1-.
     [437]   Anādariyaṃ  paṭicca  surusurukārakaṃ  bhuñjanto  ekaṃ  āpattiṃ
āpajjati dukkaṭaṃ.
     [438]  Anādariyaṃ  paṭicca  hatthanillehakaṃ  bhuñjanto  ekaṃ  āpattiṃ
āpajjati dukkaṭaṃ.
@Footnote: 1 Ma. Yu. kabaḷavaggo pañcamo.
     [439]  Anādariyaṃ  paṭicca  pattanillehakaṃ  bhuñjanto  ekaṃ  āpattiṃ
āpajjati dukkaṭaṃ.
     [440]  Anādariyaṃ  paṭicca  oṭṭhanillehakaṃ  bhuñjanto  ekaṃ āpattiṃ
āpajjati dukkaṭaṃ.
     [441]    Anādariyaṃ   paṭicca   sāmisena   hatthena   pānīyathālakaṃ
paṭiggaṇhanto ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [442]    Anādariyaṃ   paṭicca   sasitthakaṃ   pattadhovanaṃ   antaraghare
chaḍḍento ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [443]   Anādariyaṃ   paṭicca  chattapāṇissa  dhammaṃ  desento  ekaṃ
āpattiṃ āpajjati dukkaṭaṃ.
     [444]    Anādariyaṃ    paṭicca   daṇḍapāṇissa   dhammaṃ   desento
ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [445]   Anādariyaṃ   paṭicca  satthapāṇissa  dhammaṃ  desento  ekaṃ
āpattiṃ āpajjati dukkaṭaṃ.
     [446]    Anādariyaṃ   paṭicca   āvudhapāṇissa   dhammaṃ   desento
ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
                    Chaṭṭho vaggo 1-.
     [447]   Anādariyaṃ   paṭicca   pādukārūḷhassa   dhammaṃ   desento
ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [448]   Anādariyaṃ   paṭicca   upāhanārūḷhassa   dhammaṃ  desento
@Footnote: 1 Ma. Yu. surusuruvaggo chaṭuṭho.
Ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [449]   Anādariyaṃ   paṭicca   yānagatassa  dhammaṃ  desento  ekaṃ
āpattiṃ āpajjati dukkaṭaṃ.
     [450]   Anādariyaṃ   paṭicca   sayanagatassa  dhammaṃ  desento  ekaṃ
āpattiṃ āpajjati dukkaṭaṃ.
     [451]  Anādariyaṃ  paṭicca  pallatthikāya  nisinnassa  dhammaṃ desento
ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [452]   Anādariyaṃ   paṭicca  veṭhitasīsassa  dhammaṃ  desento  ekaṃ
āpattiṃ āpajjati dukkaṭaṃ.
     [453]   Anādariyaṃ   paṭicca   oguṇṭhitasīsassa   dhammaṃ   desento
ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [454]   Anādariyaṃ   paṭicca  chamāyaṃ  nisīditvā  āsane  nisinnassa
dhammaṃ desento ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [455]  Anādariyaṃ  paṭicca  nīce  āsane  nisīditvā ucce āsane
nisinnassa dhammaṃ desento ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [456]   Anādariyaṃ   paṭicca   ṭhito   nisinnassa  dhammaṃ  desento
ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [457]   Anādariyaṃ  paṭicca  pacchato  gacchanto  purato  gacchantassa
dhammaṃ desento ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [458]  Anādariyaṃ  paṭicca  uppathena  gacchanto  pathena  gacchantassa
Dhammaṃ desento ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [459]   Anādariyaṃ   paṭicca   ṭhito   uccāraṃ  vā  passāvaṃ  vā
karonto ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [460]   Anādariyaṃ   paṭicca   harite  uccāraṃ  vā  passāvaṃ  vā
kheḷaṃ vā karonto ekaṃ āpattiṃ āpajjati dukkaṭaṃ.
     [461]   Anādariyaṃ   paṭicca   udake  uccāraṃ  vā  passāvaṃ  vā
kheḷaṃ    vā   karonto   kati   āpattiyo   āpajjati   .   anādariyaṃ
paṭicca   udake   uccāraṃ   vā   passāvaṃ   vā   kheḷaṃ  vā  karonto
ekaṃ    āpattiṃ    āpajjati    dukkaṭaṃ    anādariyaṃ    paṭicca   udake
uccāraṃ   vā   passāvaṃ  vā  kheḷaṃ  vā  karonto  imaṃ  ekaṃ  āpattiṃ
āpajjati.
                    Sattamo vaggo 1-.
                 Pañcasattati sekhiyā niṭṭhitā.
                 Katāpattivāraṃ niṭṭhitaṃ dutiyaṃ.



             The Pali Tipitaka in Roman Character Volume 8 page 105-113. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=387&items=75              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=387&items=75&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=387&items=75              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=387&items=75              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=387              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :