[625] Chattupāhanaṃ dhārentiyā pācittiyaṃ kattha paññattanti .
Sāvatthiyā paññattaṃ . kaṃ ārabbhāti . chabbaggiyā bhikkhuniyo
ārabbha . kismiṃ vatthusminti . chabbaggiyā bhikkhuniyo
chattupāhanaṃ dhāresuṃ tasmiṃ vatthusmiṃ . ekā paññatti ekā
anuppaññatti . channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi
samuṭṭhāti (eḷakalomake).
[626] Yānena yāyantiyā pācittiyaṃ kattha paññattanti .
Sāvatthiyā paññattaṃ . kaṃ ārabbhāti . chabbaggiyā bhikkhuniyo
ārabbha . kismiṃ vatthusminti . chabbaggiyā bhikkhuniyo yānena
yāyiṃsu tasmiṃ vatthusmiṃ . ekā paññatti ekā anuppaññatti .
Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti
(eḷakalomake).
[627] Saṅghāṇiṃ dhārentiyā pācittiyaṃ kattha paññattanti .
Sāvatthiyā paññattaṃ . kaṃ ārabbhāti . aññataraṃ bhikkhuniṃ ārabbha .
Kismiṃ vatthusminti . aññatarā bhikkhunī saṅghāṇiṃ dhāresi tasmiṃ
vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ dvīhi
samuṭṭhānehi samuṭṭhāti (eḷakalomake).
[628] Itthālaṅkāraṃ dhārentiyā pācittiyaṃ kattha paññattanti.
Sāvatthiyā paññattaṃ . kaṃ ārabbhāti . chabbaggiyā bhikkhuniyo
ārabbha . kismiṃ vatthusminti . chabbaggiyā bhikkhuniyo itthālaṅkāraṃ
dhāresuṃ tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ
Dvīhi samuṭṭhānehi samuṭṭhāti (eḷakalomake).
[629] Gandhavaṇṇakena nhāyantiyā pācittiyaṃ kattha paññattanti.
Sāvatthiyā paññattaṃ . kaṃ ārabbhāti . chabbaggiyā bhikkhuniyo
ārabbha . kismiṃ vatthusminti . chabbaggiyā bhikkhuniyo gandhavaṇṇakena
nhāyiṃsu tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ
dvīhi samuṭṭhānehi samuṭṭhāti (eḷakalomake).
[630] Vāsitakena piññākena nhāyantiyā pācittiyaṃ kattha
paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti . chabbaggiyā
bhikkhuniyo ārabbha . kismiṃ vatthusminti . chabbaggiyā bhikkhuniyo
vāsitakena piññākena nhāyiṃsu tasmiṃ vatthusmiṃ . ekā paññatti .
Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti
(eḷakalomake).
[631] Bhikkhuniyā ummaddāpentiyā parimaddāpentiyā pācittiyaṃ
kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti .
Sambahulā bhikkhuniyo ārabbha . kismiṃ vatthusminti . sambahulā
bhikkhuniyo bhikkhuniyā ummaddāpesuṃ parimaddāpesuṃ tasmiṃ vatthusmiṃ .
Ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi
samuṭṭhāti (eḷakalomake).
[632] Sikkhamānāya ummaddāpentiyā parimaddāpentiyā
pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti.
Sambahulā bhikkhuniyo ārabbha . kismiṃ vatthusminti . sambahulā
bhikkhuniyo sikkhamānāya ummaddāpesuṃ parimaddāpesuṃ tasmiṃ
vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ dvīhi
samuṭṭhānehi samuṭṭhāti (eḷakalomake).
[633] Sāmaṇeriyā ummaddāpentiyā parimaddāpentiyā
pācittiyaṃ kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti.
Sambahulā bhikkhuniyo ārabbha . kismiṃ vatthusminti . sambahulā
bhikkhuniyo sāmaṇeriyā ummaddāpesuṃ parimaddāpesuṃ tasmiṃ
vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ dvīhi
samuṭṭhānehi samuṭṭhāti (eḷakalomake).
[634] Gihiniyā ummaddāpentiyā parimaddāpentiyā pācittiyaṃ
kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti .
Sambahulā bhikkhuniyo ārabbha . kismiṃ vatthusminti . sambahulā
bhikkhuniyo gihiniyā ummaddāpesuṃ parimaddāpesuṃ tasmiṃ vatthusmiṃ .
Ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi
samuṭṭhāti (eḷakalomake).
[635] Bhikkhussa purato anāpucchā āsane nisīdantiyā pācittiyaṃ
kattha paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti .
Sambahulā bhikkhuniyo ārabbha . kismiṃ vatthusminti . sambahulā
bhikkhuniyo bhikkhussa purato anāpucchā āsane nisīdiṃsu tasmiṃ
Vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ dvīhi
samuṭṭhānehi samuṭṭhāti (kaṭhinake).
[636] Anokāsakataṃ bhikkhuṃ pañhaṃ pucchantiyā pācittiyaṃ kattha
paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti . sambahulā
bhikkhuniyā ārabbha . kismiṃ vatthusminti . sambahulā bhikkhuniyo
anokāsakataṃ bhikkhuṃ pañhaṃ pucchiṃsu tasmiṃ vatthusmiṃ . ekā
paññatti . channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti
(padasodhamme).
[637] Asaṅkacchikāya gāmaṃ pavisantiyā pācittiyaṃ kattha
paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti . aññataraṃ
bhikkhuniṃ ārabbha . kismiṃ vatthusminti . aññatarā bhikkhunī
asaṅkacchikā gāmaṃ pāvisi tasmiṃ vatthusmiṃ . ekā paññatti .
Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti siyā
kāyato samuṭṭhāti na vācato na cittato siyā kāyato ca
cittato ca samuṭṭhāti na vācato.
Chattupāhanavaggo navamo.
Navavaggā khuddakā niṭṭhitā.
Tassuddānaṃ
[638] Lasuṇaṃ saṃhare lomaṃ talamaṭṭhañca suddhikaṃ
bhuñjantāmakadhaññānaṃ dvevighāsena dassanā
Andhakāre paṭicchanne ajjhokāse rathikāya ca
pure pacchā vikāle ca duggahi niraye vadhi
naggodakā visibbetvā pañcāhikaṃ saṅkamanīyaṃ
gaṇaṃ vibhaṅgasamaṇaṃ dubbalaṃ kaṭhinena ca
ekamañcattharaṇena [1]- sañcicca sahajīvinī
datvā saṃsaṭṭhaanto ca tiro vassaṃ na pakkame
rājā āsandi suttañca gihī vūpasamena ca
dade cīvarāvasathaṃ pariyāpuṇañca vācaye
ārāmakkosacaṇḍī ca bhuñjeyya kulamaccharī
vase pavāraṇovādā 2- dve dhammā 3- pasākhena ca
gabbhinī pāyantī chadhamme asammatūnadvādasa
paripuṇṇañca saṅghena sahavuṭṭhāpanena 4- ca
kumārī dve ca saṅghena dvādasāsammatena ca
alaṃ sace [5]- dve vassaṃ saṃsaṭṭhā sāmikena ca
pārivāsikānuvassaṃ duve vuṭṭhāpanena ca
chattayānena saṅghāṇi itthālaṅkāravaṇṇake
piññākā bhikkhunī ceva sikkhā ca sāmaṇerikā
gihī bhikkhussa purato anokāsaṃ saṅkacchikāti.
Tesaṃ vaggānaṃ uddānaṃ
[639] Lasuṇandhakārā nhānaṃ 6- tuvaṭṭā cittagārakā 7-
@Footnote: 1 Yu. ca . 2 Ma. Yu. pavāraṇovādaṃ . 3 Yu. dhamme . 4 Ma. Yu. sahavuṭṭhā
@cha pañca ca. 5 Ma. Yu. ca. 6 Ma. nānā. 7 Yu. cittāgārakā.
Ārāmaṃ gabbhinī ceva kumārī 1- chattupāhanāti.
The Pali Tipitaka in Roman Character Volume 8 page 174-180.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=625&items=15
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=625&items=15&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=625&items=15
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=8&item=625&items=15
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=8&i=625
Contents of The Tipitaka Volume 8
http://84000.org/tipitaka/read/?index_8
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]