Katipucchāvāraṃ
[841] Kati āpattiyo . kati āpattikkhandhā . kati
vinītavatthūni . kati agāravā . kati gāravā . kati vinītavatthūni .
Kati vipattiyo . kati āpattisamuṭṭhānā . kati vivādamūlāni .
Kati anuvādamūlāni . kati sārāṇīyā dhammā . kati bhedakaravatthūni.
Kati adhikaraṇāni. Kati samathā.
[842] Pañca āpattiyo . pañca āpattikkhandhā . pañca
vinītavatthūni . satta āpattiyo . satta āpattikkhandhā . satta
vinītavatthūni . cha agāravā . cha gāravā . cha vinītavatthūni .
Catasso vipattiyo . cha āpattisamuṭṭhānā . cha vivādamūlāni .
Cha anuvādamūlāni . cha sārāṇīyā dhammā . aṭṭhārasa
bhedakaravatthūni. Cattāri adhikaraṇāni. Satta samathā.
[843] Tattha katamā pañca āpattiyo . pārājikāpatti
saṅghādisesāpatti pācittiyāpatti pāṭidesanīyāpatti dukkaṭāpatti .
Imā pañca āpattiyo.
[844] Tattha katame pañca āpattikkhandhā. Pārājikāpattikkhandho
saṅghādisesāpattikkhandho pācittiyāpattikkhandho pāṭidesanīyāpattikkhandho
dukkaṭāpattikkhandho. Ime pañca āpattikkhandhā.
[845] Tattha katamāni pañca vinītavatthūni. Pañcahi āpattikkhandhehi
ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti
velāanatikkamo setughāto. Imāni pañca vinītavatthūni.
[846] Tattha katamā satta āpattiyo . pārājikāpatti
saṅghādisesāpatti thullaccayāpatti pācittiyāpatti pāṭidesanīyāpatti
dukkaṭāpatti dubbhāsitāpatti. Imā satta āpattiyo.
[847] Tattha katame satta āpattikkhandhā. Pārājikāpattikkhandho
saṅghādisesāpattikkhandho thullaccayāpattikkhandho pācittiyāpattikkhandho
pāṭidesanīyāpattikkhandho dukkaṭāpattikkhandho dubbhāsitāpattikkhandho .
Ime satta āpattikkhandhā.
[848] Tattha katamāni satta vinītavatthūni. Sattahi āpattikkhandhehi
ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti
velāanatikkamo setughāto. Imāni satta vinītavatthūni.
[849] Tattha katame cha agāravā . buddhe agāravo dhamme
agāravo saṅghe agāravo sikkhāya agāravo appamāde agāravo
paṭisanthāre agāravo. Ime cha agāravā.
[850] Tattha katame cha gāravā. Buddhe gāravo dhamme gāravo saṅghe
gāravo sikkhāya gāravo appamāde gāravo paṭisanthāre gāravo .
Ime cha gāravā.
[851] Tattha katamāni cha vinītavatthūni. Chahi agāravehi ārati virati
Paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo
setughāto. Imāni cha vinītavatthūni.
[852] Tattha katamā catasso vipattiyo. Sīlavipatti ācāravipatti
diṭṭhivipatti ājīvavipatti. Imā catasso vipattiyo.
[853] Tattha katame cha āpattisamuṭṭhānā . atthāpatti
kāyato samuṭṭhāti na vācato na cittato atthāpatti vācato
samuṭṭhāti na kāyato na cittato atthāpatti kāyato ca
vācato ca samuṭṭhāti na cittato atthāpatti kāyato ca
cittato ca samuṭṭhāti na vācato atthāpatti vācato ca
cittato ca samuṭṭhāti na kāyato atthāpatti kāyato ca
vācato ca cittato ca samuṭṭhāti. Ime cha āpattisamuṭṭhānā.
The Pali Tipitaka in Roman Character Volume 8 page 232-234.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=841&items=13
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=8&item=841&items=13&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=841&items=13
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=8&item=841&items=13
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=8&i=841
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=9803
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=9803
Contents of The Tipitaka Volume 8
http://84000.org/tipitaka/read/?index_8
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]