ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī
     [255]  Ekamidāhaṃ  mahāli  samayaṃ kosambiyaṃ viharāmi ghositārāme.
Athakho    dve    pabbajitā    maṇḍiyo    ca    paribbājako   jāliyo
ca   dārupattikantevāsī   yenāhaṃ   tenupasaṅkamiṃsu   upasaṅkamitvā   mayā
saddhiṃ   sammodiṃsu   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ  vītisāretvā  ekamantaṃ
aṭṭhaṃsu   .   ekamantaṃ  ṭhitā  kho  te  dve  pabbajitā  maṃ  etadavocuṃ
kinnu  kho  āvuso  gotama  taṃ  jīvaṃ  taṃ  sarīraṃ  udāhu  aññaṃ  jīvaṃ  aññaṃ
sarīranti.
     {255.1}  Tenahāvuso  suṇātha  sādhukaṃ  manasikarotha  bhāsissāmi .
Idhāvuso  tathāgato  loke  uppajjati  arahaṃ  sammāsambuddho .pe. (yathā
sāmaññaphale   evaṃ   vitthāretabbaṃ)   .pe.  evaṃ  kho  āvuso  bhikkhu
sīlasampanno hoti .pe. Paṭhamaṃ jhānaṃ upasampajja viharati.
     {255.2}  Yo  nu  kho  āvuso  bhikkhu  evaṃ jānāti evaṃ passati
kallannu   kho   tassetaṃ  vacanāya  taṃ  jīvaṃ  taṃ  sarīranti  vā  aññaṃ  jīvaṃ
aññaṃ  sarīranti  vāti  .  yo  so  āvuso  bhikkhu  evaṃ  jānāti  evaṃ
passati   na   kallaṃ   tassetaṃ  vacanāya  taṃ  jīvaṃ  taṃ  sarīranti  vā  aññaṃ
jīvaṃ   aññaṃ  sarīranti  vā  .  ahaṃ  kho  panetaṃ  āvuso  evaṃ  jānāmi
evaṃ  passāmi  atha  ca  panāhaṃ  na  vadāmi  taṃ  jīvaṃ  taṃ sarīranti vā aññaṃ
jīvaṃ   aññaṃ  sarīranti  vāti  .  dutiyaṃ  jhānaṃ  .  tatiyaṃ  jhānaṃ  .  catutthaṃ
jhānaṃ  upasampajja  viharati  .  yo  nu kho āvuso bhikkhu evaṃ jānāti evaṃ
passati  kallannu  kho  tassetaṃ  vacanāya  taṃ  jīvaṃ  taṃ  sarīranti  vā  aññaṃ
jīvaṃ  aññaṃ  sarīranti  vāti  .  yo  so  āvuso bhikkhu evaṃ jānāti evaṃ
Passati   na   kallaṃ   tassetaṃ  vacanāya  taṃ  jīvaṃ  taṃ  sarīranti  vā  aññaṃ
jīvaṃ   aññaṃ   sarīranti   vāti   .   ahaṃ   kho   panetaṃ  āvuso  evaṃ
jānāmi  evaṃ  passāmi  atha  ca  panāhaṃ  na  vadāmi  taṃ  jīvaṃ  taṃ sarīranti
vā   aññaṃ   jīvaṃ   aññaṃ   sarīranti   vāti   .   ñāṇadassanāya   cittaṃ
abhinīharati  abhininnāmeti  .  yo  nu  kho  āvuso  bhikkhu  .pe.  nāparaṃ
itthattāyāti pajānāti.
     {255.3}  Yo  nu  kho  āvuso  bhikkhu  evaṃ jānāti evaṃ passati
kallaṃ   nu  kho  tassetaṃ  vacanāya  taṃ  jīvaṃ  taṃ  sarīranti  vā  aññaṃ  jīvaṃ
aññaṃ  sarīranti  vāti  .  yo  so  āvuso  bhikkhu  evaṃ  jānāti  evaṃ
passati   na   kallaṃ   tassetaṃ  vacanāya  taṃ  jīvaṃ  taṃ  sarīranti  vā  aññaṃ
jīvaṃ  aññaṃ  sarīranti  vāti  .  ahaṃ  kho  panetaṃ  āvuso  evaṃ  jānāmi
evaṃ  passāmi  atha  ca  panāhaṃ  na  vadāmi  taṃ  jīvaṃ  taṃ sarīranti vā aññaṃ
jīvaṃ   aññaṃ   sarīranti   vāti   .   idamavoca   bhagavā   .   attamano
oṭṭhaddho licchavi bhagavato bhāsitaṃ abhinandīti.
                  Mahālisuttaṃ chaṭṭhaṃ niṭṭhitaṃ.
                            --------------



             The Pali Tipitaka in Roman Character Volume 9 page 200-202. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=9&item=255&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=9&item=255&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=9&item=255&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=9&item=255&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=9&i=255              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=4&A=7282              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=4&A=7282              Contents of The Tipitaka Volume 9 http://84000.org/tipitaka/read/?index_9

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :