ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī
     [255]  Ekamidāhaṃ  mahāli  samayaṃ kosambiyaṃ viharāmi ghositārāme.

--------------------------------------------------------------------------------------------- page201.

Athakho dve pabbajitā maṇḍiyo ca paribbājako jāliyo ca dārupattikantevāsī yenāhaṃ tenupasaṅkamiṃsu upasaṅkamitvā mayā saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhaṃsu . ekamantaṃ ṭhitā kho te dve pabbajitā maṃ etadavocuṃ kinnu kho āvuso gotama taṃ jīvaṃ taṃ sarīraṃ udāhu aññaṃ jīvaṃ aññaṃ sarīranti. {255.1} Tenahāvuso suṇātha sādhukaṃ manasikarotha bhāsissāmi . Idhāvuso tathāgato loke uppajjati arahaṃ sammāsambuddho .pe. (yathā sāmaññaphale evaṃ vitthāretabbaṃ) .pe. evaṃ kho āvuso bhikkhu sīlasampanno hoti .pe. Paṭhamaṃ jhānaṃ upasampajja viharati. {255.2} Yo nu kho āvuso bhikkhu evaṃ jānāti evaṃ passati kallannu kho tassetaṃ vacanāya taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīranti vāti . yo so āvuso bhikkhu evaṃ jānāti evaṃ passati na kallaṃ tassetaṃ vacanāya taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīranti vā . ahaṃ kho panetaṃ āvuso evaṃ jānāmi evaṃ passāmi atha ca panāhaṃ na vadāmi taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīranti vāti . dutiyaṃ jhānaṃ . tatiyaṃ jhānaṃ . catutthaṃ jhānaṃ upasampajja viharati . yo nu kho āvuso bhikkhu evaṃ jānāti evaṃ passati kallannu kho tassetaṃ vacanāya taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīranti vāti . yo so āvuso bhikkhu evaṃ jānāti evaṃ

--------------------------------------------------------------------------------------------- page202.

Passati na kallaṃ tassetaṃ vacanāya taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīranti vāti . ahaṃ kho panetaṃ āvuso evaṃ jānāmi evaṃ passāmi atha ca panāhaṃ na vadāmi taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīranti vāti . ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti . yo nu kho āvuso bhikkhu .pe. nāparaṃ itthattāyāti pajānāti. {255.3} Yo nu kho āvuso bhikkhu evaṃ jānāti evaṃ passati kallaṃ nu kho tassetaṃ vacanāya taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīranti vāti . yo so āvuso bhikkhu evaṃ jānāti evaṃ passati na kallaṃ tassetaṃ vacanāya taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīranti vāti . ahaṃ kho panetaṃ āvuso evaṃ jānāmi evaṃ passāmi atha ca panāhaṃ na vadāmi taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīranti vāti . idamavoca bhagavā . attamano oṭṭhaddho licchavi bhagavato bhāsitaṃ abhinandīti. Mahālisuttaṃ chaṭṭhaṃ niṭṭhitaṃ. --------------


             The Pali Tipitaka in Roman Character Volume 9 page 200-202. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=9&item=255&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=9&item=255&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=9&item=255&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=9&item=255&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=9&i=255              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=4&A=7282              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=4&A=7282              Contents of The Tipitaka Volume 9 http://84000.org/tipitaka/read/?index_9

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :