Subhasuttaṃ dasamaṃ
[314] Evamme sutaṃ . ekaṃ samayaṃ āyasmā ānando sāvatthiyaṃ
viharati jetavane anāthapiṇḍikassārāme aciraparinibbute bhagavati.
[315] Tena kho pana samayena subho māṇavo todeyyaputto
sāvatthiyaṃ paṭivasati kenacideva karaṇīyena . athakho subho māṇavo
todeyyaputto aññataraṃ māṇavakaṃ āmantesi ehi tvaṃ māṇavaka
yena samaṇo ānando tenupasaṅkama upasaṅkamitvā mama vacanena
samaṇaṃ ānandaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ
puccha subho māṇavo todeyyaputto bhavantaṃ ānandaṃ appābādhaṃ
appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatīti evañca vadehi
sādhu kira bhavaṃ ānando yena subhassa māṇavassa todeyyaputtassa
nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyāti.
{315.1} Evaṃ bhoti kho so māṇavako subhassa māṇavassa todeyyaputtassa
paṭissutvā yenāyasmā ānando tenupasaṅkami upasaṅkamitvā āyasmatā
ānandena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā
ekamantaṃ nisīdi . ekamantaṃ nisinno kho so māṇavako āyasmantaṃ ānandaṃ
etadavoca subho kho māṇavo todeyyaputto bhavantaṃ ānandaṃ appābādhaṃ
appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati evañca vadeti sādhu
kira bhavaṃ ānando yena subhassa māṇavassa todeyyaputtassa
Nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyāti.
[316] Evaṃ vutte āyasmā ānando taṃ māṇavakaṃ etadavoca
akālo kho māṇavaka atthi me ajja bhesajjamattā pītā appevanāma
svepi upasaṅkameyyāma kālañca samayañca upādāyāti .
Evaṃ bhoti kho so māṇavako āyasmato ānandassa paṭissutvā
uṭṭhāyāsanā yena subho māṇavo todeyyaputto tenupasaṅkami
upasaṅkamitvā subhaṃ māṇavaṃ todeyyaputtaṃ etadavoca avocumhā
kho mayaṃ bhoto vacanena taṃ bhavantaṃ ānandaṃ subho māṇavo
todeyyaputto bhavantaṃ ānandaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ
balaṃ phāsuvihāraṃ pucchati evañca vadeti sādhu kira bhavaṃ ānando
yena subhassa māṇavassa todeyyaputtassa nivesanaṃ tenupasaṅkamatu
anukampaṃ upādāyāti evaṃ vutte bho samaṇo ānando maṃ
etadavoca akālo kho māṇavaka atthi me ajja bhesajjamattā
pītā appevanāma svepi upasaṅkameyyāma kālañca samayañca
upādāyāti ettāvatāpi kho bho katameva etaṃ yato kho so
bhavaṃ ānando okāsamakāsi svātanāyapi upasaṅkamanāyāti.
[317] Athakho āyasmā ānando tassā rattiyā accayena
pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya cetakena bhikkhunā
pacchāsamaṇena yena subhassa māṇavassa todeyyaputtassa nivesanaṃ
tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . athakho
Subho māṇavo todeyyaputto yenāyasmā ānando tenupasaṅkami
upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodi sammodanīyaṃ
kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinno
kho subho māṇavo todeyyaputto āyasmantaṃ ānandaṃ etadavoca
bhavañhi ānando tassa bhoto gotamassa dīgharattaṃ upaṭṭhāko
santikāvacaro samīpacārī bhavametaṃ ānando jāneyya yesaṃ so bhavaṃ
gotamo dhammānaṃ vaṇṇavādī ahosi yattha ca imaṃ janataṃ samādapesi
nivesesi patiṭṭhāpesi katamesānaṃ kho bho ānanda dhammānaṃ so
bhavaṃ gotamo vaṇṇavādī ahosi kattha ca imaṃ janataṃ samādapesi
nivesesi patiṭṭhāpesīti.
{317.1} Tiṇṇaṃ kho māṇavaka khandhānaṃ so bhagavā vaṇṇavādī
ahosi ettha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesi katamesaṃ
tiṇṇaṃ ariyassa sīlakkhandhassa ariyassa samādhikkhandhassa ariyassa
paññākkhandhassa imesaṃ kho māṇavaka tiṇṇaṃ khandhānaṃ so bhagavā
vaṇṇavādī ahosi ettha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesīti.
[318] Katamo pana so ko ānanda ariyo sīlakkhandho yassa
so bhavaṃ gotamo vaṇṇavādī ahosi yattha ca imaṃ janataṃ samādapesi
nivesesi patiṭṭhāpesīti.
{318.1} Idha māṇava tathāgato loke uppajjati arahaṃ
sammāsambuddho vijjācaraṇasampanno .pe. so imaṃ lokaṃ
sadevakaṃ samārakaṃ .pe. parisuddhaṃ brahmacariyaṃ pakāseti . taṃ
Dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā
kule pacchājāto so taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati
so tena saddhāpaṭilābhena samannāgato itipi paṭisañcikkhati sambādho
gharāvāso rajāpatho abbhokāso pabbajjā nayidaṃ sukaraṃ agāraṃ
ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṃkhalikhitaṃ brahmacariyaṃ
carituṃ yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā
agārasmā anagāriyaṃ pabbajeyyanti . so aparena samayena appaṃ
vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya appaṃ vā
ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ
ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ
pabbajati . so evaṃ pabbajito samāno pātimokkhasaṃvarasaṃvuto viharati
ācāragocarasampanno anumattesu vajjesu bhayadassāvī samādāya sikkhati
sikkhāpadesu kāyakammavacīkammena samannāgato kusalena parisuddhājīvo
sīlasampanno indriyesu guttadvāro satisampajaññena samannāgato
santuṭṭho.
[319] Kathañca māṇava bhikkhu sīlasampanno hoti idha māṇava bhikkhu
pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo
nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati . yaṃpi
māṇava bhikkhu pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti
nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī
Viharati idaṃpissa hoti sīlasmiṃ (tato paraṃ sabbaṃ vitthāretabbaṃ) .pe.
[320] Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni
bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ
kappenti . seyyathīdaṃ . santikammaṃ paṇidhikammaṃ bhūmikammaṃ bhūrikammaṃ
vassakammaṃ vossakammaṃ vatthukammaṃ vatthuparikaraṇaṃ ācamanaṃ nhāpanaṃ
juhanaṃ vamanaṃ virecanaṃ uddhavirecanaṃ adhovirecanaṃ sīsavirecanaṃ kaṇṇatelaṃ
nettappānaṃ natthukammaṃ añjanaṃ paccañjanaṃ sālākiyaṃ sallakattiyaṃ
dārakatikicchaṃ mūlabhesajjānaṃ anuppadānaṃ osadhīnaṃ paṭimokkho iti
vā . iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti.
Yaṃpi māṇava bhikkhu yathā vā paneke bhonto samaṇabrāhmaṇā
saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya
micchājīvena jīvikaṃ kappenti . seyyathīdaṃ . santikammaṃ paṇidhikammaṃ .pe.
Osadhīnaṃ paṭimokkho iti vā. Iti evarūpāya tiracchānavijjāya micchājīvā
paṭivirato hoti idampissa hoti sīlasmiṃ.
{320.1} Sa kho so māṇava bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ
samanupassati yadidaṃ sīlasaṃvarato . seyyathāpi māṇava rājā khattiyo
muddhāvasitto nihatapaccāmitto na kutopi bhayaṃ samanupassati yadidaṃ paccatthikato
evameva kho māṇava bhikkhu evaṃ sīlasampanno na kutopi bhayaṃ samanupassati yadidaṃ
sīlasaṃvarato . so iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ
Anavajjasukhaṃ paṭisaṃvedeti . evaṃ kho māṇava bhikkhu sīlasampanno
hoti . ayaṃ kho so māṇava ariyo sīlakkhandho yassa so bhagavā
vaṇṇavādī ahosi ettha ca imaṃ janataṃ samādapesi nivesesi
patiṭṭhāpesi atthi cevettha uttariṃ karaṇīyanti.
{320.2} Acchariyaṃ bho ānanda abbhūtaṃ bho ānanda so cāyaṃ
bho ānanda ariyo sīlakkhandho paripuṇṇo no aparipuṇṇo evaṃ
paripuṇṇañcāhaṃ bho ānanda ariyaṃ sīlakkhandhaṃ ito bahiddhā aññesu
samaṇabrāhmaṇesu na samanupassāmi . evaṃ paripuṇṇañca bho ānanda
ariyaṃ sīlakkhandhaṃ ito bahiddhā aññe samaṇabrāhmaṇā attani
samanupasseyyuṃ te tāvatakeneva attamanā assu alamettāvatā
katamettāvatā anuppatto no sāmaññattho natthi no kiñci
uttariṃ karaṇīyanti . atha ca pana bhavaṃ ānando evamāha atthi
cevettha uttariṃ karaṇīyanti.
[321] Katamo pana so bho ānanda ariyo samādhikkhandho yassa
so bhavaṃ gotamo vaṇṇavādī ahosi yattha ca imaṃ janataṃ samādapesi
nivesesi patiṭṭhāpesīti . kathañca pana māṇava bhikkhu indriyesu guttadvāro
hoti . idha māṇava bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī
hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ
abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa
saṃvarāya paṭipajjati rakkhati cakkhundriyaṃ cakkhundriye saṃvaraṃ āpajjati .
Sotena saddaṃ sutvā .pe. ghānena gandhaṃ ghāyitvā . jivhāya
rasaṃ sāyitvā . kāyena phoṭṭhabbaṃ phusitvā . manasā dhammaṃ
viññāya na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ
manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā
dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati manindriyaṃ
manindriye saṃvaraṃ āpajjati . so iminā ariyena indriyasaṃvarena
samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti . evaṃ kho māṇava
bhikkhu indriyesu guttadvāro hoti.
[322] Kathañca māṇava bhikkhu satisampajaññena samannāgato
hoti . idha māṇava bhikkhu abhikkante paṭikkante sampajānakārī
hoti ālokite vilokite sampajānakārī hoti sammiñjite pasārite
sampajānakārī hoti saṃghāṭipattacīvaradhāraṇe sampajānakārī hoti
asite pīte khāyite sāyite sampajānakārī hoti uccārapassāvakamme
sampajānakārī hoti gate ṭhite nisinne sutte jāgarite
bhāsite tuṇhībhāve sampajānakārī hoti evaṃ kho māṇava bhikkhu
satisampajaññena samannāgato hoti.
[323] Kathañca māṇava bhikkhu santuṭṭho hoti . idha māṇava
bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena
piṇḍapātena so yena yeneva pakkamati samādāyeva pakkamati
seyyathāpi māṇava pakkhī sakuṇo yena yeneva ḍeti sapattabhāroyeva
Ḍeti evameva kho māṇava bhikkhu santuṭṭho hoti kāyaparihārikena
cīvarena kucchiparihārikena piṇḍapātena so yena yeneva pakkamati
samādāyeva pakkamati. Evaṃ kho māṇava bhikkhu santuṭṭho hoti.
[324] So iminā ca ariyena sīlakkhandhena samannāgato iminā
ca ariyena indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena
samannāgato imāya ca ariyāya santuṭṭhiyā samannāgato vivittaṃ
senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ
abbhokāsaṃ palālapuñjaṃ . so pacchābhattaṃ piṇḍapātapaṭikkanto
nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.
So abhijjhaṃ lobhaṃ pahāya vigatābhijjhena cetasā viharati abhijjhāya
cittaṃ parisodheti byāpādapadosaṃ pahāya abyāpannacitto viharati
sabbapāṇabhūtahitānukampī byāpādapadosā cittaṃ parisodheti thīnamiddhaṃ
pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno thīnamiddhā
cittaṃ parisodheti uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ
vūpasantacitto uddhaccakukkuccā cittaṃ parisodheti vicikicchaṃ pahāya
tiṇṇavicikiccho viharati akathaṅkathī kusalesu dhammesu vicikicchāya cittaṃ
parīsodheti.
[325] Seyyathāpi māṇava puriso iṇaṃ ādāya kammante
payojeyya tassa te kammantā samijjheyyuṃ . so yāni ca
porāṇāni iṇamūlāni tāni ca byantīkareyya siyā cassa uttariṃ
Avasiṭṭhaṃ dārabharaṇāya . tassa evamassa ahaṃ kho pubbe iṇaṃ
ādāya kammante payojesiṃ tassa te me kammantā samijjhiṃsu
sohaṃ yāni porāṇāni iṇamūlāni tāni ca byantīakāsiṃ atthi ca
me uttariṃ avasiṭṭhaṃ dārabharaṇāyāti . so tatonidānaṃ labhetha
pāmojjaṃ adhigacche somanassaṃ.
{325.1} Seyyathāpi māṇava puriso ābādhiko assa dukkhito
bāḷhagilāno bhattañcassa nacchādeyya na cassa kāye balamattā .
So aparena samayena tamhā ābādhā mucceyya bhattañcassa chādeyya
siyā cassa kāye balamattā . Tassa evamassa ahaṃ kho pubbe ābādhiko
ahosiṃ dukkhito bāḷhagilāno bhattañca me nacchādesi na ca me āsi
kāye balamattā somhi etarahi tamhā ābādhā mutto bhattañca me
chādesi atthi ca me kāye balamattāti. So tatonidānaṃ labhetha pāmojjaṃ
adhigacche somanassaṃ.
{325.2} Seyyathāpi māṇava puriso bandhanāgāre bandho assa
so aparena samayena tamhā bandhanāgārā mucceyya sotthinā
abhayena na cassa kiñci bhogānaṃ vayo . tassa evamassa ahaṃ
kho pubbe bandhanāgāre bandho ahosiṃ somhi etarahi tamhā
bandhanāgārā mutto sotthinā abhayena natthi ca me kiñci bhogānaṃ
vayoti . so tatonidānaṃ labhetha pāmojjaṃ adhigacche somanassaṃ .
Seyyathāpi māṇava puriso dāso anattādhīno parādhīno na
yenakāmaṃgamo . so aparena samayena tamhā dāsabyā mucceyya
Attādhīno aparādhīno bhujisso yenakāmaṃgamo . tassa evamassa ahaṃ
kho pubbe dāso ahosiṃ na attādhīno parādhīno na yenakāmaṃgamo
somhi etarahi tamhā dāsabyā mutto attādhīno aparādhīno
bhujisso yenakāmaṃgamoti . so tatonidānaṃ labhetha pāmojjaṃ adhigacche
somanassaṃ.
{325.3} Seyyathāpi māṇava puriso sadhano sabhogo kantāraddhānamaggaṃ
paṭipajjeyya dubbhikkhaṃ sappaṭibhayaṃ . so aparena samayena taṃ kantāraṃ
nitthareyya sotthinā gāmantaṃ anupāpuṇeyya khemaṃ appaṭibhayaṃ . tassa
evamassa ahaṃ kho pubbe sadhano sabhogo kantāraddhānamaggaṃ paṭipajjiṃ
dubbhikkhaṃ sappaṭibhayaṃ somhi etarahi taṃ kantāraṃ nitthiṇṇo sotthinā
gāmantaṃ anuppatto khemaṃ appaṭibhayanti . so tatonidānaṃ labhetha
pāmojjaṃ adhigacche somanassaṃ . evameva kho māṇava bhikkhu yathāiṇaṃ
yathārogaṃ yathābandhanāgāraṃ yathādāsabyaṃ yathākantāraddhānamaggaṃ ime
pañca nīvaraṇe appahīne attani samanupassati.
{325.4} Seyyathāpi māṇava yathāānaṇyaṃ yathāārogyaṃ
yathābandhanāmokkhaṃ yathābhujissaṃ yathākhemantabhūmiṃ evameva bhikkhu ime
pañca nīvaraṇe pahīne attani samanupassati tassime pañca nīvaraṇe
pahīne attani samanupassato pāmojjaṃ jāyati pamuditassa pīti jāyati
pītimanassa kāyo passambhati passaddhakāyo sukhaṃ pavedeti sukhino
cittaṃ samādhiyati . so vivicceva kāmehi vivicca akusalehi dhammehi
savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati .
So imameva kāyaṃ vivekajena pītisukhena abhisandeti parisandeti
paripūreti parippharati nāssa kiñci sabbāvato kāyassa vivekajena
pītisukhena apphutaṃ hoti.
{325.5} Seyyathāpi māṇava dakkho nhāpako vā
nhāpakantevāsī vā kaṃsathāle nhānīyacuṇṇāni ākiritvā
udakena paripphosakaṃ sandeyya parisandeyya sāyaṃ nhānīyapiṇḍi
snehānugatā snehaparetā santarabāhirā phutā snehena na ca
paggharati evameva kho māṇava bhikkhu .pe. yaṃ hi māṇava bhikkhu vivicceva
kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ
jhānaṃ upasampajja viharati so imameva kāyaṃ vivekajena pītisukhena
abhisandeti parisandeti paripūreti parippharati nāssa kiñci sabbāvato
kāyassa vivekajena pītisukhena apphutaṃ hoti. Idaṃpissa hoti samādhimhi.
[326] Puna caparaṃ māṇava bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ
sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ
dutiyaṃ jhānaṃ upasampajja viharati . so imameva kāyaṃ samādhijena pītisukhena
abhisandeti parisandeti paripūreti parippharati nāssa kiñci sabbāvato
kāyassa samādhijena pītisukhena na apphutaṃ hoti.
{326.1} Seyyathāpi māṇava udakarahado gambhīro ubbhitodako
tassa nevassa puratthimāya disāya udakassa āyamukhaṃ na dakkhiṇāya
disāya udakassa āyamukhaṃ na pacchimāya disāya na uttarāya disāya
Udakassa āyamukhaṃ devo pana kālena kālaṃ sammādhāraṃ anuppaveccheyya
athakho tamhā ca udakarahadā sītā vāridhārā ubbhijjitvā tadeva
udakarahadaṃ sītena vārinā abhisandeyya parisandeyya paripūreyya
paripphareyya nāssa kiñci sabbāvato udakarahadassa sītena vārinā
apphutaṃ assa evameva kho māṇava bhikkhu .pe. yaṃpi māṇava
bhikkhu vitakkavicārānaṃ vūpasamā .pe. dutiyaṃ jhānaṃ upasampajja
viharati imameva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti
paripūreti parippharati nāssa kiñci sabbāvato kāyassa samādhijena
pītisukhena apphutaṃ hoti. Idampissa hoti samādhismiṃ.
[327] Puna caparaṃ māṇava bhikkhu pītiyā ca virāgā upekkhako
ca viharati sato sampajāno sukhañca kāyena paṭisaṃvedeti yantaṃ
ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ
upasampajja viharati . so imameva kāyaṃ nippītikena sukhena abhisandeti
parisandeti paripūreti parippharati nāssa kiñci sabbāvato kāyassa
nippītikena sukhena apphutaṃ hoti.
{327.1} Seyyathāpi māṇava uppaliniyaṃ vā paduminiyaṃ vā
puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā
puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni udakānugatāni
anto nimuggaposīni tāni yāva ca aggāni yāva ca mūlāni sītena
vārinā abhisannāni parisannāni paripūrāni paripphutāni nāssa
kiñci sabbāvataṃ uppalānaṃ vā padumānaṃ vā puṇḍarīkānaṃ
Vā sītena vārinā apphutaṃ assa evameva kho māṇava bhikkhu
.pe. yaṃpi māṇava bhikkhu pītiyā ca virāgā .pe. tatiyaṃ
jhānaṃ upasampajja viharati imameva kāyaṃ nippītikena sukhena abhisandeti
parisandeti paripūreti parippharati nāssa kiñci sabbāvato kāyassa
nippītikena sukhena apphutaṃ hoti. Idampissa hoti samādhismiṃ.
[328] Puna caparaṃ māṇava bhikkhu sukhassa ca pahānā dukkhassa
ca pahānā pubbe va somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ
upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati . so imameva
kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti nāssa
kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphutaṃ hoti.
{328.1} Seyyathāpi māṇava puriso odātena vatthena sasīsaṃ
pārupitvā nisinno assa nāssa kiñci sabbāvato kāyassa
odātena vatthena apphutaṃ hoti evameva kho māṇava bhikkhu .pe.
Yaṃpi māṇava bhikkhu sukhassa ca pahānā .pe. catutthaṃ jhānaṃ
upasampajja viharati imameva kāyaṃ parisuddhena cetasā pariyodātena
pharitvā nisinno hoti nāssa kiñci sabbāvato kāyassa parisuddhena
cetasā pariyodātena apphutaṃ hoti . idaṃpissa hoti samādhismiṃ. Ayaṃ
kho so māṇava ariyo samādhikkhandho yassa so bhagavā vaṇṇavādī
ahosi ettha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesi
atthi cevettha uttariṃ karaṇīyanti . acchariyaṃ bho ānanda abbhūtaṃ
Bho ānanda so cāyaṃ bho ānanda ariyo samādhikkhandho paripuṇṇo
no aparipuṇṇo evaṃ paripuṇṇañcāhaṃ bhoto ānandassa ariyaṃ
samādhikkhandhaṃ ito bahiddhā aññesu samaṇabrāhmaṇesu na samanupassāmi
evaṃ paripuṇṇañca bho ānanda ariyaṃ samādhikkhandhaṃ ito bahiddhā
aññe samaṇabrāhmaṇā attani samanupasseyyuṃ te tāvatakeneva
attamanā assu alamettāvatā katamettāvatā anuppatto no
sāmaññattho natthi no kiñci uttariṃ karaṇīyanti . atha ca pana bhavaṃ
ānando evamāha atthi cevettha uttariṃ karaṇīyanti.
[329] Katamo pana so bho ānanda ariyo paññākkhandho yassa
so bhavaṃ gotamo vaṇṇavādī ahosi yattha ca imaṃ janataṃ samādapesi
nivesesi patiṭṭhāpesi . so evaṃ samāhite citte parisuddhe pariyodāte
anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte
ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti . so evaṃ pajānāti
ayaṃ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo
odanakummāsupacayo niccucchādanaparimaddanabhedanaviddhaṃsanadhammo
idañca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddhanti.
{329.1} Seyyathāpi māṇava maṇiveḷuriyo subho jātimā aṭṭhaṃso
suparikammakato accho vippasanno sabbākārasampanno tatrassa suttaṃ
āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vā tamenaṃ cakkhumā
puriso hatthe karitvā paccavekkheyya ayaṃ kho maṇiveḷuriyo subho jātimā
Aṭṭhaṃso suparikammakato accho vippasanno sabbākārasampanno tatridaṃ
suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ
vāti evameva kho māṇava bhikkhu .pe. yaṃpi māṇava bhikkhu evaṃ
samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese
mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṃ
abhinīharati abhininnāmeti so evaṃ pajānāti ayaṃ kho me kāyo rūpī
cātummahābhūtiko mātāpettikasambhavo odanakummāsupacayo
niccucchādanaparimaddanabhedanaviddhaṃsanadhammo idañca pana me viññāṇaṃ
ettha sitaṃ ettha paṭibaddhanti. Idaṃpissa hoti paññāya.
[330] So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte manomayaṃ
abhinimmināya cittaṃ abhinīharati abhininnāmeti . so imamhā kāyā
aññaṃ kāyaṃ abhininnāmeti rūpiṃ manomayaṃ sabbaṅgapaccaṅgaṃ ahīnindriyaṃ.
{330.1} Seyyathāpi māṇava puriso muñjamhā isikaṃ pavāheyya
tassa evamassa ayaṃ muñjo ayaṃ isikā añño muñjo aññā
isikā muñjamhā tveva isikā pavālhāti . seyyathāpi māṇava
puriso asiṃ kosiyā pavāheyya tassa evamassa ayaṃ asi ayaṃ kosi
aññā asi aññā kosi kosiyā tveva asi pavālhāti. Seyyathāpi
māṇava puriso ahiṃ karaṇḍā uddhareyya tassa evamassa ayaṃ ahi
ayaṃ karaṇḍo añño ahi añño karaṇḍo karaṇḍā tveva ahi
Uddharitoti 1- evameva kho māṇava bhikkhu .pe. yaṃpi māṇava bhikkhu
evaṃ samāhite citte .pe. āneñjappatte manomayaṃ abhinimmināya
cittaṃ abhinīharati abhininnāmeti .pe. Idaṃpissa hoti paññāya.
[331] So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya
cittaṃ abhinīharati abhininnāmeti . so anekavihitaṃ iddhividhaṃ paccanubhoti
ekopi hutvā bahudhā hoti bahudhāpi hutvā eko hoti āvibhāvaṃ
tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati
seyyathāpi ākāse . so paṭhaviyāpi ummujjanimmujjaṃ karoti seyyathāpi
udake udakepi abhijjamāne gacchati seyyathāpi paṭhaviyaṃ ākāsepi
pallaṅkena kamati seyyathāpi pakkhī sakuṇo imepi candimasuriye
evaṃmahiddhike evaṃmahānubhāve pāṇinā parimasati parimajjati yāva
brahmalokāpi kāyena vasaṃ vatteti.
{331.1} Seyyathāpi māṇava dakkho kumbhakāro vā kumbhakārantevāsī
vā suparikammakatāya mattikāya yaṃ yadeva bhājanavikatiṃ ākaṅkheyya tantadeva
kareyya abhinipphādeyya seyyathāpi vā pana māṇava dakkho dantakāro vā
dantakārantevāsī vā suparikammakatasmiṃ dantasmiṃ yaṃ yadeva dantavikatiṃ
ākaṅkheyya tantadeva kareyya abhinipphādeyya seyyathāpi vā pana māṇava
dakkho suvaṇṇakāro vā suvaṇṇakārantevāsī vā suparikammakatasmiṃ
@Footnote: 1 sīhalapotthake ubbhato.
Suvaṇṇasmiṃ yaṃ yadeva suvaṇṇavikatiṃ ākaṅkheyya tantadeva kareyya
abhinipphādeyya evameva kho māṇava bhikkhu evaṃ samāhite citte
parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye
ṭhite āneñjappatte iddhividhāya cittaṃ abhinīharati abhininnāmeti
so anekavihitaṃ iddhividhaṃ paccanubhoti ekopi hutvā bahudhā hoti
.pe. yāva brahmalokāpi kāyena vasaṃ vatteti . idampissa
hoti paññāya.
[332] So evaṃ samāhite citte .pe. āneñjappatte
dibbāya sotadhātuyā cittaṃ abhinīharati abhininnāmeti . so dibbāya
sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti
dibbe ca mānuse ca ye dūre santike ca.
{332.1} Seyyathāpi māṇava puriso addhānamaggapaṭipanno so
suṇeyya bherisaddaṃpi mudiṅgasaddaṃpi 1- saṃkhasaddaṃpi paṇavasaddaṃpi
deṇḍimasaddaṃpi tassa evamassa bherisaddo itipi mudiṅgasaddo itipi
saṃkhasaddo itipi paṇavasaddo itipi deṇḍimasaddo itipi evameva kho māṇava
bhikkhu .pe. yaṃpi māṇava bhikkhu evaṃ samāhite citte .pe. Āneñjappatte
dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubhopi sadde
@Footnote: 1 ito paraṃ sīhalapotthake saṃkhapaṇavadeṇḍimasaddampi tassa evamassa
@bherisaddo itipi mudiṅgasaddo itipi saṃkhapaṇavadeṇḍimasaddo itipīti
@īdiso pāṭho dissati.
Suṇāti dibbe ca mānuse ca ye dūre santike ca . idampissa
hoti paññāya.
[333] So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte
cetopariyañāṇāya cittaṃ abhinīharati abhininnāmeti . so parasattānaṃ
parapuggalānaṃ cetasā ceto paricca pajānāti sarāgaṃ vā cittaṃ
sarāgaṃ cittanti pajānāti vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti
pajānāti sadosaṃ vā cittaṃ ladosaṃ cittanti pajānāti vītadosaṃ
vā cittaṃ vītadosaṃ cittanti pajānāti samohaṃ vā cittaṃ samohaṃ
cittanti pajānāti vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti
saṃkhittaṃ vā cittaṃ saṃkhittaṃ cittanti pajānāti vikkhittaṃ vā cittaṃ
vikkhittaṃ cittanti pajānāti mahaggataṃ vā cittaṃ mahaggataṃ cittanti
pajānāti amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti sauttaraṃ
vā cittaṃ sauttaraṃ cittanti pajānāti anuttaraṃ vā cittaṃ anuttaraṃ
cattanti pajānāti samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti
asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti vimuttaṃ vā
cittaṃ vimuttaṃ cittanti pajānāti avimuttaṃ vā cittaṃ avimuttaṃ
cattanti pajānāti.
{333.1} Seyyathāpi māṇava itthī vā puriso vā daharo yuvā
maṇḍanajātiko ādāse vā parisuddhe pariyodāte acche vā
udakapatte sakamukhanimittaṃ paccavekkhamāno sakaṇikaṃ vā
Sakaṇikanti pajāneyya akaṇikaṃ vā akaṇikanti pajāneyya evameva
kho māṇava bhikkhu .pe. yaṃpi māṇava bhikkhu evaṃ samāhite
citte .pe. āneñjappatte cetopariyañāṇāya cittaṃ abhinīharati
abhininnāmeti . so parasattānaṃ parapuggalānaṃ cetasā ceto paricca
jānāti sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti .pe. avimuttaṃ
vā cittaṃ avimuttaṃ cittanti pajānāti. Idampissa hoti paññāya.
[334] So evaṃ samāhite citte .pe. āneñjappatte
pubbenivāsānussatiñāṇāya cittaṃ abhinīharati abhininnāmeti . so
anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ ekaṃpi jātiṃ dvepi
jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi
jātiyo vīsaṃpi jātiyo tiṃsaṃpi jātiyo cattāḷīsaṃpi jātiyo paññāsaṃpi
jātiyo jātisataṃpi jātisahassaṃpi jātisatasahassaṃpi anekepi saṃvaṭṭakappe
anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo
evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī
evamāyupariyanto so tato cuto amutra udapādiṃ tatrāpāsiṃ evaṃnāmo
evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī
evamāyupariyanto so tato cuto idhūpapannoti . iti sākāraṃ
sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.
{334.1} Seyyathāpi māṇava puriso sakamhāpi gāmā
aññaṃ gāmaṃ gaccheyya tamhāpi gāmā aññaṃpi gāmaṃ
gaccheyya so tamhā gāmā sakaṃyeva gāmaṃ paccāgaccheyya
Tassa evamassa ahaṃ kho sakamhā gāmā amuṃ gāmaṃ agacchiṃ 1-
tatthāpi evaṃ 2- aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ abhāsiṃ evaṃ
tuṇhī ahosiṃ so tamhā gāmā amuṃ gāmaṃ agacchiṃ tatrāpi
evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ abhāsiṃ evaṃ tuṇhī ahosiṃ
somhi tamhā gāmā sakaṃyeva gāmaṃ paccāgatoti evameva kho
māṇava bhikkhu .pe. yaṃpi māṇava bhikkhu evaṃ samāhite citte .pe.
Āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhinīharati
abhininnāmeti so anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ
ekaṃpi jātiṃ dvepi jātiyo .pe. iti sākāraṃ sauddesaṃ anekavihitaṃ
pubbenivāsaṃ anussarati. Idaṃpissa hoti paññāya.
[335] So evaṃ samāhite citte .pe. āneñjappatte
sattānaṃ cutūpapātañāṇāya cittaṃ abhinīharati abhininnāmeti . so
dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne
upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate
yathākammūpage satte pajānāti ime vata bhonto sattā kāyaduccaritena
samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā
ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā
te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ
upapannā ime vā pana bhonto sattā kāyasucaritena
@Footnote: 1 agañchinti vā pāṭho. 2 Sī. tatra evaṃ.
Samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā
ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā te
kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannāti iti dibbena
cakkhunā visuddhena atikkantamānusakena satte passati cavamāne
upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate
yathākammūpage satte pajānāti.
{335.1} Seyyathāpi māṇava majjhe siṃghāṭake pāsādo tattha
cakkhumā puriso ṭhito passeyya manusse gehaṃ pavisantepi nikkhamantepi
rathiyāya vithiṃ sañcarantepi majjhe siṃghāṭake nisinnepi tassa evamassa
ete manussā gehaṃ pavisanti ete nikkhamanti ete rathiyāyapi vithiṃ
sañcaranti ete majjhe siṃghāṭake nisinnāti evameva kho māṇava
bhikkhu .pe. yaṃpi māṇava bhikkhu evaṃ samāhite citte .pe.
Āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhinīharati
abhininnāmeti . so dibbena cakkhunā visuddhena atikkantamānusakena
satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe
dubbaṇṇe sugate duggate yathākammūpage satte pajānāti .
Idampissa hoti paññāya.
[336] So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ
khayañāṇāya cittaṃ abhinīharati abhininnāmeti . so idaṃ dukkhanti
yathābhūtaṃ pajānāti ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti ayaṃ
Dukkhanirodhoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhagāminī paṭipadāti
yathābhūtaṃ pajānāti ime āsavāti yathābhūtaṃ pajānāti ayaṃ
āsavasamudayoti yathābhūtaṃ pajānāti ayaṃ āsavanirodhoti yathābhūtaṃ
pajānāti ayaṃ āsavanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti .
Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati bhavāsavāpi
cittaṃ vimuccati avijjāsavāpi cittaṃ vimuccati . vimuttasmiṃ vimuttamiti
ñāṇaṃ hoti . khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ
itthattāyāti pajānāti.
{336.1} Seyyathāpi māṇava pabbatasaṃkhepaudakarahado accho
vippasanno anāvilo tattha cakkhumā puriso tīre ṭhito passeyya
sippikasambukaṃpi sakkharakaṭhalaṃpi macchagumbaṃpi carantaṃpi tiṭṭhantaṃpi tassa
evamassa ayaṃ kho udakarahado accho vippasanno anāvilo tatrime
sippikasambukāpi sakkharakaṭhalāpi macchagumbāpi carantāpi tiṭṭhantāpi 1-
evameva kho māṇava bhikkhu .pe. yaṃpi māṇava bhikkhu evaṃ samāhite
citte .pe. āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhinīharati
abhininnāmeti . so idaṃ dukkhanti yathābhūtaṃ pajānāti .pe. ayaṃ
āsavanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti tassa evaṃ jānato
evaṃ passato kāmāsavāpi cittaṃ vimuccati bhavāsavāpi cittaṃ vimuccati
avijjāsavāpi cittaṃ vimuccati . vimuttasmiṃ vimuttamiti ñāṇaṃ hoti .
Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti
@Footnote: 1 Sī. carantipi tiṭṭhantipi.
Pajānāti. Idampissa hoti paññāya.
[337] Ayaṃ kho so māṇava ariyo paññākkhandho yassa so
bhagavā vaṇṇavādī ahosi ettha ca imaṃ janataṃ samādapesi nivesesi
patiṭṭhāpesi natthi cevettha uttariṃ karaṇīyanti . acchariyaṃ bho ānanda
abbhūtaṃ bho ānanda sovāyaṃ bho ānanda ariyo paññākkhandho
paripuṇṇo no aparipuṇṇo evaṃ paripuṇṇañcāhaṃ bho ānanda
ariyaṃ paññākkhandhaṃ ito bahiddhā aññesu samaṇabrāhmaṇesu na
samanupassāmi natthi no kiñci uttariṃ karaṇīyanti . abhikkantaṃ bho
ānanda abhikkantaṃ bho ānanda seyyathāpi bho ānanda nikkujjitaṃ
vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ
ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni
dakkhantīti evameva kho bhotā ānandena anekapariyāyena dhammo
pakāsito esāhaṃ bho ānanda bhavantaṃ gotamaṃ saraṇaṃ gacchāmi
dhammañca bhikkhusaṃghañca upāsakaṃ maṃ bhavaṃ ānanda dhāretu ajjatagge
pāṇupetaṃ saraṇaṅgatanti.
Subhasuttaṃ dasamaṃ niṭṭhitaṃ.
----------
The Pali Tipitaka in Roman Character Volume 9 page 250-272.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=9&item=314&items=24
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=9&item=314&items=24&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=9&item=314&items=24
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=9&item=314&items=24
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=9&i=314
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=4&A=8332
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=4&A=8332
Contents of The Tipitaka Volume 9
http://84000.org/tipitaka/read/?index_9
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]