ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī
     [92]  Tena  kho  pana samayena jīvako komārabhacco rañño māgadhassa
ajātasattussa   vedehiputtassa   avidūre   tuṇhībhūto   nisinno  hoti .
Athakho   rājā   māgadho   ajātasattu  vedehiputto  jīvakaṃ  komārabhaccaṃ
etadavoca   tvaṃ   pana   samma  jīvaka  kiṃ  tuṇhīti  .  ayaṃ  deva  bhagavā
arahaṃ   sammāsambuddho   amhākaṃ   ambavane   viharati  mahatā  bhikkhusaṃghena
saddhiṃ   aḍḍhateḷasehi  bhikkhusatehi  taṃ  kho  pana  bhagavantaṃ  evaṃ  kalyāṇo
@Footnote: 1 Sī. velaṭṭhiputto.
Kittisaddo    abbhuggato   itipi   so   bhagavā   arahaṃ   sammāsambuddho
vijjācaraṇasampanno     sugato    lokavidū    anuttaro    purisadammasārathi
satthā   devamanussānaṃ   buddho  bhagavāti  taṃ  devo  bhagavantaṃ  payirupāsatu
appevanāma devassa bhagavantaṃ payirupāsato cittaṃ pasīdeyyāti.
     {92.1}  Tenahi  samma  jīvaka  hatthiyānāni  kappāpehīti  .  evaṃ
devāti   kho   jīvako   komārabhacco   rañño  māgadhassa  ajātasattussa
vedehiputtassa    paṭisuṇitvā   1-   pañcamattāni   hatthiniyāsatāni   2-
kappāpetvā   rañño   ca   ārohaṇīyaṃ   3-   nāgaṃ  rañño  māgadhassa
ajātasattussa   vedehiputtassa   paṭivedesi   kappitāni   kho  te  deva
hatthiyānāni yassadāni kālaṃ maññasīti.
     {92.2}  Athakho  rājā  māgadho  ajātasattu  vedehiputto pañcasu
hatthiniyāsatesu   paccekā   itthiyo   āropetvā   ārohaṇīyaṃ   nāgaṃ
abhirūhitvā      ukkāsu     dhāriyamānāsu     rājagahamhā     niyyāsi
mahaccarājānubhāvena   yena   jīvakassa   komārabhaccassa   ambavanaṃ   tena
pāyāsi   .   athakho   rañño   māgadhassa  ajātasattussa  vedehiputtassa
avidūre  ambavanassa  ahudeva  bhayaṃ  ahu  chambhitattaṃ  ahu lomahaṃso. Athakho
rājā  māgadho  ajātasattu  vedehiputto  bhīto  saṃviggo  lomahaṭṭhajāto
jīvakaṃ   komārabhaccaṃ   etadavoca   kacci   maṃ   samma  jīvaka  na  vañcesi
kacci  maṃ  samma  jīvaka  na  palambhesi  kacci  maṃ  samma jīvaka na paccatthikānaṃ
@Footnote: 1 Sī. Yu. paṭissutvā. 2 Sī. Yu. hatthinikāsatāni. 3 Sī. ārohiniyaṃ
@ārohaniyaṃ.
Desi   kathaṃ   hi  nāma  tāvamahato  bhikkhusaṃghassa  aḍḍhateḷasānaṃ  bhikkhusatānaṃ
neva   khipitasaddo   bhavissati   na   ukkāsitasaddo   na   nigghosoti .
Mā   bhāyi   mahārāja  mā  bhāyi  mahārāja  na  taṃ  deva  vañcemi  na
taṃ  deva  palambhāmi  na  taṃ  deva  paccatthikānaṃ  demi  abhikkama  mahārāja
abhikkama mahārāja ete maṇḍalamāḷe padīpā jhāyantīti.
     {92.3}  Athakho  rājā  māgadho ajātasattu vedehiputto yāvatikā
nāgassa  bhūmi  nāgena  gantvā  nāgā  paccorohitvā padiko va 1- yena
maṇḍalamāḷassa   dvāraṃ   tenupasaṅkami   upasaṅkamitvā   jīvakaṃ  komārabhaccaṃ
etadavoca  kahaṃ  pana  samma  jīvaka  bhagavāti  .  eso  mahārāja  bhagavā
majjhimaṃ  thambhaṃ  nissāya  puratthābhimukho  nisinno  purakkhato  bhikkhusaṃghassāti.
Athakho  rājā  māgadho  ajātasattu  vedehiputto yena bhagavā tenupasaṅkami
upasaṅkamitvā  ekamantaṃ  aṭṭhāsi  .  ekamantaṃ  ṭhito  kho rājā māgadho
ajātasattu   vedehiputto   tuṇhībhūtaṃ   tuṇhībhūtaṃ   bhikkhusaṃghaṃ  anuviloketvā
rahadamiva  vippasannaṃ  udānaṃ  udānesi  iminā  me upasamena udayabhaddo 2-
kumāro  samannāgato  hotu  yenetarahi upasamena bhikkhusaṃgho samannāgatoti.
Āgamā  kho  tvaṃ  mahārāja  yathāpemanti  .  piyo me bhante udayabhaddo
kumāro  iminā  me  bhante  upasamena  udayabhaddo  kumāro  samannāgato
hotu yenetarahi upasamena bhikkhusaṃgho samannāgatoti.
@Footnote: 1 Sī. pattiko va. 2 Sī. udāyibhaddo.
     [93]  Athakho  rājā  māgadho  ajātasattu  vedehiputto  bhagavantaṃ
abhivādetvā  bhikkhusaṃghassa  añjaliṃ  upanāmetvā  1-  ekamantaṃ  nisīdi .
Ekamantaṃ  nisinno  kho  rājā  māgadho  ajātasattu vedehiputto bhagavantaṃ
etadavoca  puccheyyāmahaṃ  bhante  bhagavantaṃ  kiñcideva  desaṃ  lesamattaṃ 2-
sace   me   bhagavā   okāsaṃ   koroti  paṇhassa  veyyākaraṇāyāti .
Puccha mahārāja yadākaṃkhasīti.
     {93.1}  Yathā  nu  kho  imāni  bhante  puthusippāyatanāni seyyathīdaṃ
hatthārohā   assārohā   rathikā   dhanuggahā   3-   celakā   calakā
piṇḍadāyikā    4-    uggā    rājaputtā    pakkhandino    mahānāgā
surā  cammayodhino  dāsakaputtā  āḷārikā  kappakā  nhāpikā  5- sūdā
mālākārā   rajakā   pesakārā  nalakārā  kumbhakārā  gaṇakā  muddikā
yāni   vā   panaññānipi   evaṃgatāni   puthusippāyatanāni  te  diṭṭhe  va
dhamme   sandiṭṭhikaṃ   sippaphalaṃ   upajīvanti   te   tena  attānaṃ  sukhenti
piṇenti  6-  mātāpitaro  sukhenti  piṇenti  puttadāraṃ  sukhenti  piṇenti
mittāmacce    sukhenti   piṇenti   samaṇabrāhmaṇesu   uddhaggikaṃ   dakkhiṇaṃ
patiṭṭhapenti   sovaggikaṃ  sukhavipākaṃ  saggasaṃvattanikaṃ  sakkā  nu  kho  bhante
evameva   diṭṭhe   va   dhamme   sandiṭṭhikaṃ  sāmaññaphalaṃ  paññapetunti .
Abhijānāsi   no   tvaṃ   mahārāja   imaṃ  paṇhaṃ  aññepi  samaṇabrāhmaṇe
@Footnote: 1 Sī. panāmetvā. Yu. paṇāmetvā. 2 Sī. kañcideva desaṃ.
@lesamattanti pāṭho na dissati. 3 Sī. dhanuggāhā. 4 Sī. piṇḍadāvikā.
@5 Sī. nahāpikā. 6 Sī. pīnenti. A. pīṇenti.
Pucchitāti   .   abhijānāmahaṃ   bhante  imaṃ  paṇhaṃ  aññe  samaṇabrāhmaṇe
pucchitāti. Yathā kathaṃ pana te mahārāja byākariṃsu sace te agaru bhāsassūti.
Na  kho  me  bhante garu yatthassa bhagavā nisinno bhagavantarūpo vāti. Tenahi
mahārāja bhāsassūti.



             The Pali Tipitaka in Roman Character Volume 9 page 63-67. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=9&item=92&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=9&item=92&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=9&item=92&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=9&item=92&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=9&i=92              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=4&A=3185              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=4&A=3185              Contents of The Tipitaka Volume 9 http://84000.org/tipitaka/read/?index_9

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :