ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)

tassa   mayhaṃ   āvuso  etadahosi  acchariyaṃ  vata  bho  abbhūtaṃ  vata  bho
evarūpopi   nāma   satto   bhavissati  evarūpopi  nāma  yakkho  bhavissati
evarūpopi  nāma  peto  bhavissati  6-  evarūpopi nāma attabhāvapaṭilābho
bhavissatīti   .   bhikkhū   ujjhāyanti   khīyanti  vipācenti  uttarimanussadhammaṃ
āyasmā    mahāmoggallāno   ullapatīti   .   athakho   bhagavā   bhikkhū
@Footnote: 1 Yu. Ma. kākāpi. 2 Ma. phāsuḷantarikādīhi. 3-4 Yu. Ma. potthakesu
@idaṃ pāṭhadvayaṃ na dissati. 5 tabbaṇṇanāyaṃ sāsudanti āgataṃ. tattha hi
@vuttaṃ sāsudaṃ aṭṭassaraṃ karotīti ettha sudanti nipāto. sā
@aṭṭhikasaṅkhalikā aṭṭassaraṃ āturassaraṃ karotīti attho. 6 evarūpopi
@nāma peto bhavissatīti Yu. Ma. potthakesu na dissati.

--------------------------------------------------------------------------------------------- page212.

Āmantesi cakkhubhūtā vata bhikkhave sāvakā viharanti ñāṇabhūtā vata bhikkhave sāvakā viharanti yatra hi nāma sāvako evarūpaṃ ñassati vā dakkhati vā sakkhiṃ vā karissati pubbe va me so bhikkhave satto diṭṭho ahosi apicāhaṃ na byākāsiṃ ahañcetaṃ byākareyyaṃ pare ca me na saddaheyyuṃ ye me na saddaheyyuṃ tesantaṃ assa dīgharattaṃ ahitāya dukkhāya eso bhikkhave satto imasmiṃyeva rājagahe goghātako ahosi so tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye pacitvā tasseva kammassa vipākāvasesena evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedeti saccaṃ bhikkhave moggallāno āha anāpatti bhikkhave moggallānassāti .pe. {295.1} Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ maṃsapesiṃ vehāsaṃ gacchantaṃ tamenaṃ gijjhāpi kaṅkāpi kulalāpi anupatitvā anupatitvā vitudenti 1- vitacchenti virājenti 2- svāssudaṃ aṭṭassaraṃ karoti .pe. Eso bhikkhave satto imasmiṃyeva rājagahe goghātako ahosi .pe. {295.2} Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ maṃsapiṇḍaṃ vehāsaṃ gacchantaṃ tamenaṃ gijjhāpi kaṅkāpi kulalāpi anupatitvā anupatitvā vitudenti vitacchenti virājenti svāssudaṃ aṭṭassaraṃ @Footnote: 1 Yu. Ma. potthakesu ayaṃ pāṭho natthi. 2 Yu. Ma. vibhajenti. ito @paraṃ pacchimaṃ pāṭhadvayaññeva tattha dissati no purimo pāṭho.

--------------------------------------------------------------------------------------------- page213.

Karoti .pe. eso bhikkhave satto imasmiṃyeva rājagahe sākuṇiko ahosi .pe. {295.3} Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ nicchaviṃ purisaṃ vehāsaṃ gacchantaṃ tamenaṃ gijjhāpi kaṅkāpi kulalāpi anupatitvā anupatitvā vitudenti vitacchenti virājenti svāssudaṃ aṭṭassaraṃ karoti .pe. eso bhikkhave satto imasmiṃyeva rājagahe orabbhiko ahosi .pe. {295.4} Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ asilomaṃ purisaṃ vehāsaṃ gacchantaṃ tassa te asī uppatitvā uppatitvā tasseva kāye nipatanti svāssudaṃ aṭṭassaraṃ karoti .pe. eso bhikkhave satto imasmiṃyeva rājagahe sūkariko ahosi .pe. {295.5} Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ sattilomaṃ purisaṃ vehāsaṃ gacchantaṃ tassa tā sattiyo uppatitvā uppatitvā tasseva kāye nipatanti svāssudaṃ aṭṭassaraṃ karoti .pe. Eso bhikkhave satto imasmiṃyeva rājagahe māgaviko ahosi .pe. {295.6} Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ usulomaṃ purisaṃ vehāsaṃ gacchantaṃ tassa te usū uppatitvā uppatitvā tasseva kāye nipatanti svāssudaṃ aṭṭassaraṃ karoti .pe. eso bhikkhave satto imasmiṃyeva rājagahe kāraṇiko ahosi .pe. {295.7} Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ sūcilomaṃ purisaṃ vehāsaṃ gacchantaṃ tassa tā sūciyo uppatitvā uppatitvā

--------------------------------------------------------------------------------------------- page214.

Tasseva kāye nipatanti svāssudaṃ aṭṭassaraṃ karoti .pe. Eso bhikkhave satto imasmiṃyeva rājagahe sārathi ahosi .pe. {295.8} Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ sūcilomaṃ purisaṃ vehāsaṃ gacchantaṃ tassa tā sūciyo sīse pavisitvā mukhato nikkhamanti mukhe pavisitvā urato nikkhamanti ure pavisitvā udarato nikkhamanti udare pavisitvā ūrūhi nikkhamanti ūrūsu pavisitvā jaṅghāhi nikkhamanti jaṅghāsu pavisitvā pādehi nikkhamanti svāssudaṃ aṭṭassaraṃ karoti .pe. eso bhikkhave satto imasmiṃyeva rājagahe sūciko 1- ahosi .pe. {295.9} Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ kumbhaṇḍaṃ purisaṃ vehāsaṃ gacchantaṃ so 2- gacchantopi te va aṇḍe khandhe oropetvā gacchanti nisīdantopi tesveva aṇḍesu nisīdati tamenaṃ gijjhāpi kaṅkāpi kulalāpi anupatitvā anupatitvā vitudenti vitacchenti virājenti svāssudaṃ aṭṭassaraṃ karoti .pe. Eso bhikkhave satto imasmiṃyeva rājagahe gāmakūṭo ahosi .pe. {295.10} Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ purisaṃ gūthakūpe sasīsakaṃ nimuggaṃ .pe. eso bhikkhave satto imasmiṃyeva rājagahe paradāriko ahosi .pe. {295.11} Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ purisaṃ gūthakūpe sasīsakaṃ nimuggaṃ ubhohi hatthehi gūthaṃ khādantaṃ .pe. eso bhikkhave satto imasmiṃyeva rājagahe @Footnote: 1 Yu. Ma. sūcako. 2 Yu. sa..

--------------------------------------------------------------------------------------------- page215.

Duṭṭhabrāhmaṇo ahosi so kassapassa sammāsambuddhassa pāvacane bhikkhusaṅghaṃ bhattena nimantetvā doṇiyā gūthassa pūrāpetvā kālaṃ ārocāpetvā etadavoca ito 1- bhonto yāvadatthaṃ bhuñjantu ceva harantu cāti so tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye pacitvā tasseva kammassa vipākāvasesena evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedeti saccaṃ bhikkhave moggallāno āha anāpatti bhikkhave moggallānassāti .pe. idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ nicchaviṃ itthiṃ vehāsaṃ gacchantiṃ tamenaṃ gijjhāpi kaṅkāpi kulalāpi anupatitvā anupatitvā vitudenti vitacchenti virājenti sāssudaṃ aṭṭassaraṃ karoti esā bhikkhave itthī imasmiṃyeva rājagahe aticārinī ahosi .pe. saccaṃ bhikkhave moggallāno āha anāpatti bhikkhave moggallānassāti. {295.12} Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ itthiṃ duggandhaṃ maṅguliṃ vehāsaṃ gacchantiṃ tamenaṃ gijjhāpi kaṅkāpi kulalāpi anupatitvā anupatitvā vitudenti vitacchenti virājenti sāssudaṃ aṭṭassaraṃ karoti .pe. Esā bhikkhave itthī imasmiṃyeva rājagahe ikkhaṇikā ahosi .pe. Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ itthiṃ uppakkaṃ okiliniṃ okiraṇiṃ vehāsaṃ gacchantiṃ sāssudaṃ aṭṭassaraṃ karoti .pe. Esā @Footnote: 1 Yu. Ma. aho.

--------------------------------------------------------------------------------------------- page216.

Bhikkhave itthī kāliṅgassa rañño aggamahesī ahosi 1- sā issāpakatā sapattiṃ aṅgārakaṭāhena okiri .pe. {295.13} Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ asīsakabandhaṃ vehāsaṃ gacchantaṃ tassa ure akkhīni ceva honti mukhañca tamenaṃ gijjhāpi kaṅkāpi kulalāpi anupatitvā anupatitvā vitudenti vitacchenti virājenti svāssudaṃ aṭṭassaraṃ karoti .pe. Eso bhikkhave satto imasmiṃyeva rājagahe dāmariko 2- nāma coraghātako ahosi .pe. {295.14} Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ bhikkhuṃ vehāsaṃ gacchantaṃ tassa saṅghāṭipi ādittā sampajjalitā sañjotibhūtā 3- pattopi āditto sampajjalito sañjotibhūto 4- kāyabandhanaṃpi ādittaṃ sampajjalitaṃ sañjotibhūtaṃ 5- kāyopi āditto sampajjalito sañjotibhūto svāssudaṃ aṭṭassaraṃ karoti .pe. eso bhikkhave bhikkhu kassapassa sammāsambuddhassa pāvacane pāpabhikkhu ahosi .pe. {295.15} Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ bhikkhuniṃ .pe. addasaṃ sikkhamānaṃ addasaṃ sāmaṇeraṃ addasaṃ sāmaṇeriṃ vehāsaṃ gacchantiṃ tassā saṅghāṭipi ādittā sampajjalitā sañjotibhūtā pattopi āditto sampajjalito sañjotibhūto kāyabandhanaṃpi ādittaṃ sampajjalitaṃ sañjotibhūtaṃ kāyopi @Footnote: 1 Yu. Ma. potthakesu ayaṃ pāṭho natthi. 2 Yu. Ma. hāriko. @3-4-5 yamidha sañjotibhūtā sañjotibhūto sañjotibhūtanti likhiyati @taṃ katthaci sajjotibhūtā sajjotibhūto sajjotibhūtanti.

--------------------------------------------------------------------------------------------- page217.

Āditto sampajjalito sañjotibhūto sāssudaṃ aṭṭassaraṃ karoti tassa mayhaṃ āvuso etadahosi acchariyaṃ vata bho abbhūtaṃ vata bho evarūpopi nāma satto bhavissati evarūpopi nāma yakkho bhavissati evarūpopi nāma peto bhavissati evarūpopi nāma attabhāvapaṭilābho bhavissatīti . bhikkhū ujjhāyanti khīyanti vipācenti uttarimanussadhammaṃ āyasmā mahāmoggallāno ullapatīti. {295.16} Athakho bhagavā bhikkhū āmantesi cakkhubhūtā vata bhikkhave sāvakā viharanti ñāṇabhūtā vata bhikkhave sāvakā viharanti yatra hi nāma sāvako evarūpaṃ ñassati vā dakkhati vā sakkhiṃ vā karissati pubbe va me sā bhikkhave sāmaṇerī diṭṭhā ahosi apicāhaṃ na byākāsiṃ ahañcetaṃ byākareyyaṃ pare ca me na saddaheyyuṃ ye me na saddaheyyuṃ tesantaṃ assa dīgharattaṃ ahitāya dukkhāya esā bhikkhave sāmaṇerī kassapassa sammāsambuddhassa pāvacane pāpasāmaṇerī ahosi sā tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye pacitvā tasseva kammassa vipākāvasesena evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedeti saccaṃ bhikkhave moggallāno āha anāpatti bhikkhave moggallānassāti. [296] Athakho āyasmā mahāmoggallāno bhikkhū āmantesi yatāyaṃ āvuso tapodā sandati so daho acchodako sītodako sātodako setodako supatittho ramaṇīyo pahūtamacchakacchapo cakkamattāni

--------------------------------------------------------------------------------------------- page218.

Ca padumāni pupphanti atha ca panāyaṃ tapodā kuthitā sandatīti . Bhikkhū ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā mahāmoggallāno evaṃ vakkhati yatāyaṃ āvuso tapodā sandati so daho acchodako sītodako sātodako setodako supatittho ramaṇīyo pahūtamacchakacchapo cakkamattāni ca padumāni pupphanti atha ca panāyaṃ tapodā kuthitā sandatīti uttarimanussadhammaṃ āyasmā mahāmoggallāno ullapatīti . bhagavato etamatthaṃ ārocesuṃ . Yatāyaṃ bhikkhave tapodā sandati so daho acchodako sītodako sātodako setodako supatittho ramaṇīyo pahūtamacchakacchapo cakkamattāni ca padumāni pupphanti apicāyaṃ bhikkhave tapodā dvinnaṃ mahānirayānaṃ antarikāya āgacchati tenāyaṃ tapodā kuthitā sandati saccaṃ bhikkhave moggallāno āha anāpatti bhikkhave moggallānassāti. [297] Tena kho pana samayena rājā māgadho seniyo bimbisāro licchavīhi saddhiṃ saṅgāmento pabhaggo hoti . atha rājā pacchā senaṃ saṅkaḍḍhitvā licchaviyo 1- parājesi . saṅgāme ca nandi carati raññā licchaviyo 2- pabhaggāti . athakho āyasmā mahāmoggallāno bhikkhū āmantesi rājā āvuso licchavīhi pabhaggo saṅgāme ca nandi carati raññā licchaviyo pabhaggāti . bhikkhū ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā mahāmoggallāno evaṃ vakkhati @Footnote: 1 licchavī vā licchavino vāti amhākaṃ khanti. 2 Yu. Ma. licchavī.

--------------------------------------------------------------------------------------------- page219.

Rājā āvuso licchavīhi pabhaggo saṅgāme ca nandi carati raññā licchaviyo pabhaggāti uttarimanussadhammaṃ āyasmā mahāmoggallāno ullapatīti . bhagavato etamatthaṃ ārocesuṃ . paṭhamaṃ bhikkhave rājā licchavīhi pabhaggo atha rājā pacchā senaṃ saṅkaḍḍhitvā licchaviyo parājesi saccaṃ bhikkhave moggallāno āha anāpatti bhikkhave moggallānassāti. [298] Athakho āyasmā mahāmoggallāno bhikkhū āmantesi idhāhaṃ āvuso sappinikāya nadiyā tīre āneñjaṃ 1- samādhiṃ samāpanno nāgānaṃ ogayha uttarantānaṃ koñcaṃ karontānaṃ saddaṃ assosinti . Bhikkhū ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā mahāmoggallāno evaṃ vakkhati idhāhaṃ āvuso sappinikāya nadiyā tīre āneñjaṃ samādhiṃ samāpanno nāgānaṃ ogayha uttarantānaṃ koñcaṃ karontānaṃ saddaṃ assosinti uttarimanussadhammaṃ āyasmā mahāmoggallāno ullapatīti . bhagavato etamatthaṃ ārocesuṃ . Attheso bhikkhave samādhi so ca kho aparisuddho saccaṃ bhikkhave moggallāno āha anāpatti bhikkhave moggallānassāti. [299] Athakho āyasmā sobhito bhikkhū āmantesi ahaṃ āvuso pañca kappasatāni anussarāmīti . bhikkhū ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā sobhito evaṃ vakkhati ahaṃ @Footnote: 1 Yu. Ma. ānañjaṃ.

--------------------------------------------------------------------------------------------- page220.

Āvuso pañca kappasatāni anussarāmīti uttarimanussadhammaṃ āyasmā sobhito ullapatīti . bhagavato etamatthaṃ ārocesuṃ. Atthesā bhikkhave sobhitassa sā ca kho ekāyeva jāti saccaṃ bhikkhave sobhito āha anāpatti bhikkhave sobhitassāti. Catutthapārājikaṃ niṭṭhitaṃ. -------------


             The Pali Tipitaka in Roman Character Volume 1 page 211-220. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=1&A=4156&w=etadahosi&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=1&A=4156&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=295&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=1&siri=32              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=281              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=1&A=12893              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=12893              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]