ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.

page496.

Mahāassapurasuttaṃ [459] Evamme sutaṃ ekaṃ samayaṃ bhagavā aṅgesu viharati assapuraṃ nāma aṅgānaṃ nigamo . tatra kho bhagavā bhikkhū āmantesi bhikkhavoti . bhadanteti te bhikkhū bhagavato paccassosuṃ . bhagavā etadavoca samaṇā samaṇāti vo bhikkhave jano sañjānāti tumhe ca pana ke tumheti puṭṭhā samānā samaṇamhāti paṭijānātha tesaṃ vo bhikkhave evaṃsamaññānaṃ sataṃ evaṃpaṭiññānaṃ sataṃ ye dhammā samaṇakaraṇā ca brāhmaṇakaraṇā ca te dhamme samādāya vattissāma evanno ayaṃ amhākaṃ samaññā ca saccā bhavissati paṭiññā ca bhūtā yesañca mayaṃ cīvarapiṇḍapātasenāsanagilānapaccaya- bhesajjaparikkhāre 1- paribhuñjāma tesante kārā amhesu mahapphalā bhavissanti mahānisaṃsā amhākañcevāyaṃ pabbajjā avañjhā bhavissati saphalā saudrayāti evañhi vo bhikkhave sikkhitabbanti. [460] Katame ca bhikkhave dhammā samaṇakaraṇā ca brāhmaṇakaraṇā ca . hirottappena samannāgatā bhavissāmāti evañhi vo bhikkhave sikkhitabbanti . siyā kho pana bhikkhave tumhākaṃ evamassa hirottappenamha samannāgatā alamettāvatā katamettāvatā anuppatto no sāmaññattho natthi [2]- kañci uttariṃ karaṇīyanti tāvatakeneva ca 3- tuṭṭhiṃ āpajjeyyātha ārocayāmi vo @Footnote: 1 Ma. cīvara ... parikkhāraṃ. 2 Po. Ma. no. 3 Ma. sabbattha casaddo natthi.

--------------------------------------------------------------------------------------------- page497.

Bhikkhave paṭivedayāmi vo bhikkhave mā vo sāmaññatthikānaṃ sataṃ sāmaññattho parihāyi sati 1- uttariṃ karaṇīye. [461] Kiñca bhikkhave uttariṃ karaṇīyaṃ . parisuddho no kāyasamācāro bhavissati uttāno vivaṭo na ca chiddavā saṃvuto ca tāya ca pana parisuddhakāyasamācāratāya nevattānukkaṃsissāma na paraṃ vambhissāmāti evañhi vo bhikkhave sikkhitabbaṃ . siyā kho pana bhikkhave tumhākaṃ evamassa hirottappenamha samannāgatā parisuddho no kāyasamācāro alamettāvatā katamettāvatā anuppatto no sāmaññattho natthi no kiñci uttariṃ karaṇīyanti tāvatakeneva ca tuṭṭhiṃ āpajjeyyātha ārocayāmi vo bhikkhave paṭivedayāmi vo bhikkhave mā vo sāmaññatthikānaṃ sataṃ sāmaññattho parihāyi sati uttariṃ karaṇīye. [462] Kiñca bhikkhave uttariṃ karaṇīyaṃ . parisuddho no vacīsamācāro bhavissati uttāno vivaṭo na ca chiddavā saṃvuto ca tāya ca pana parisuddhavacīsamācāratāya nevattānukkaṃsissāma na paraṃ vambhissāmāti evañhi vo bhikkhave sikkhitabbaṃ . siyā kho pana bhikkhave tumhākaṃ evamassa hirottappenamha samannāgatā parisuddho no kāyasamācāro parisuddho vacīsamācāro alamettāvatā katamettāvatā anuppatto no sāmaññattho natthi no kiñci uttariṃ karaṇīyanti tāvatakeneva ca tuṭṭhiṃ āpajjeyyātha ārocayāmi @Footnote: 1 Po. sabbattha ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page498.

Vo bhikkhave paṭivedayāmi vo bhikkhave mā vo sāmaññatthikānaṃ sataṃ sāmaññattho parihāyi sati uttariṃ karaṇīye. [463] Kiñca bhikkhave uttariṃ karaṇīyaṃ . parisuddho no manosamācāro bhavissati uttāno vivaṭo na ca chiddavā saṃvuto ca tāya ca pana parisuddhamanosamācāratāya nevattānukkaṃsissāma na paraṃ vambhissāmāti evañhi vo bhikkhave sikkhitabbaṃ . siyā kho pana bhikkhave tumhākaṃ evamassa hirottappenamha samannāgatā parisuddho no kāyasamācāro parisuddho vacīsamācāro parisuddho manosamācāro alametatāvatā katamettāvatā anuppatto no sāmaññattho natthi no kiñci uttariṃ karaṇīyanti tāvatakeneva ca tuṭṭhiṃ āpajjeyyātha ārocayāmi vo bhikkhave paṭivedayāmi vo bhikkhave mā vo sāmaññatthikānaṃ sataṃ sāmaññattho parihāyi sati uttariṃ karaṇīye. [464] Kiñca bhikkhave uttariṃ karaṇīyaṃ . parisuddho no ājīvo bhavissati uttāno vivaṭo na ca chiddavā saṃvuto ca tāya ca pana parisuddhājīvatāya nevattānukkaṃsissāma na paraṃ vambhissāmāti evañhi vo bhikkhave sikkhitabbaṃ . siyā kho pana bhikkhave tumhākaṃ evamassa hirottappenamha samannāgatā parisuddho no kāyasamācāro parisuddho vacīsamācāro parisuddho manosamācāro parisuddho ājīvo alamettāvatā katamettāvatā anuppatto no

--------------------------------------------------------------------------------------------- page499.

Sāmaññattho natthi no kiñci uttariṃ karaṇīyanti tāvatakeneva ca tuṭṭhiṃ āpajjeyyātha ārocayāmi vo bhikkhave paṭivedayāmi vo bhikkhave mā vo sāmaññatthikānaṃ sataṃ sāmaññattho parihāyi sati uttariṃ karaṇīye. [465] Kiñca bhikkhave uttariṃ karaṇīyaṃ . indriyesu guttadvārā bhavissāma cakkhunā rūpaṃ disvā na nimittaggāhī nānubyañjanaggāhī yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjissāma rakkhissāma cakkhundriyaṃ cakkhundriye saṃvaraṃ āpajjissāma . Sotena saddaṃ sutvā ... ghānena gandhaṃ ghāyitvā ... Jivhāya rasaṃ sāyitvā ... kāyena phoṭṭhabbaṃ phusitvā ... manasā dhammaṃ viññāya na nimittaggāhī nānubyañjanaggāhī yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjissāma rakkhissāma manindriyaṃ manindriye saṃvaraṃ āpajjissāmāti evañhi vo bhikkhave sikkhitabbaṃ . Siyā kho pana bhikkhave tumhākaṃ evamassa hirottappenamha samannāgatā parisuddho no kāyasamācāro parisuddho vacīsamācāro parisuddho manosamācāro parisuddho ājīvo indriyesumha guttadvārā alamettāvatā katamettāvatā anuppatto no sāmaññattho natthi no kiñci uttariṃ karaṇīyanti tāvatakeneva

--------------------------------------------------------------------------------------------- page500.

Ca tuṭṭhiṃ āpajjeyyātha ārocayāmi vo bhikkhave paṭivedayāmi vo bhikkhave mā vo sāmaññatthikānaṃ sataṃ sāmaññattho parihāyi sati uttariṃ karaṇīye. [466] Kiñca bhikkhave uttariṃ karaṇīyaṃ . bhojane mattaññū bhavissāma paṭisaṅkhā yoniso āhāraṃ āharissāma neva davāya na madāya na maṇḍanāya na vibhūsanāya yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsuparatiyā brahmacariyānuggahāya iti purāṇañca vedanaṃ paṭihaṅkhāma navañca vedanaṃ na uppādessāma yātrā ca no bhavissati anavajjatā ca phāsuvihāro cāti evañhi vo bhikkhave sikkhitabbaṃ . siyā kho pana bhikkhave tumhākaṃ evamassa hirottappenamha samannāgatā parisuddho no kāyasamācāro parisuddho vacīsamācāro parisuddho manosamācāro parisuddho ājīvo indriyesumha guttadvārā bhojane mattaññuno alamettāvatā katamettāvatā anuppatto no sāmaññattho natthi no kiñci uttariṃ karaṇīyanti tāvatakeneva ca tuṭṭhiṃ āpajjeyyātha ārocayāmi vo bhikkhave paṭivedayāmi vo bhikkhave mā vo sāmaññatthikānaṃ sataṃ sāmaññattho parihāyi sati uttariṃ karaṇīye. [467] Kiñca bhikkhave uttariṃ karaṇīyaṃ . jāgariyamanuyuttā bhavissāma divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhessāma rattiyā paṭhamaṃ yāmaṃ caṅkamena nisajjāya āvaraṇīyehi

--------------------------------------------------------------------------------------------- page501.

Dhammehi cittaṃ parisodhessāma rattiyā majjhimaṃ yāmaṃ dakkhiṇena passena sīhaseyyaṃ kappessāma pādena 1- pādaṃ accādhāya satā sampajānā uṭṭhānasaññaṃ manasikaritvā rattiyā pacchimaṃ yāmaṃ paccuṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhessāmāti evañhi vo bhikkhave sikkhitabbaṃ . siyā kho pana bhikkhave tumhākaṃ evamassa hirottappenamha samannāgatā parisuddho no kāyasamācāro parisuddho vacīsamācāro parisuddho manosamācāro parisuddho ājīvo indriyesumha guttadvārā bhojane mattaññuno jāgariyaṃ anuyuttā alamettāvatā katamettāvatā anuppatto no sāmaññattho natthi no kiñci uttariṃ karaṇīyanti tāvatakeneva ca tuṭṭhiṃ āpajjeyyātha ārocayāmi vo bhikkhave paṭivedayāmi vo bhikkhave mā vo sāmaññatthikānaṃ sataṃ sāmaññattho parihāyi sati uttariṃ karaṇīye. [468] Kiñca bhikkhave uttariṃ karaṇīyaṃ . satisampajaññena samannāgatā bhavissāma abhikkante paṭikkante sampajānakārī ālokite vilokite sampajānakārī sammiñjite pasārite sampajānakārī saṅghāṭipattacīvaradhāraṇe sampajānakārī asite pīte khāyite sāyite sampajānakārī uccārapassāvakamme sampajānakārī gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārīti evañhi vo bhikkhave sikkhitabbaṃ . siyā kho pana bhikkhave tumhākaṃ @Footnote: 1 Ma. pāde.

--------------------------------------------------------------------------------------------- page502.

Evamassa hirottappenamha samannāgatā parisuddho no kāyasamācāro parisuddho vacīsamācāro parisuddho manosamācāro parisuddho ājīvo indriyesumha guttadvārā bhojane mattaññuno jāgariyaṃ anuyuttā satisampajaññena samannāgatā alamettāvatā katamettāvatā anuppatto no sāmaññattho natthi no kiñci uttariṃ karaṇīyanti tāvatakeneva ca tuṭṭhiṃ āpajjeyyātha ārocayāmi vo bhikkhave paṭivedayāmi vo bhikkhave mā vo sāmaññatthikānaṃ sataṃ sāmaññattho parihāyi sati uttariṃ karaṇīye. [469] Kiñca bhikkhave uttariṃ karaṇīyaṃ . idha bhikkhave bhikkhu vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā . so abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati abhijjhāya cittaṃ parisodheti . byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī byāpādapadosā cittaṃ parisodheti . thīnamiddhaṃ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno thīnamiddhā cittaṃ parisodheti . uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto uddhaccakukkuccā cittaṃ parisodheti . vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu vicikicchāya cittaṃ parisodheti.

--------------------------------------------------------------------------------------------- page503.

[470] Seyyathāpi bhikkhave puriso iṇaṃ ādāya kammante payojeyya tassa te kammantā sampajjeyyuṃ 1- . so yāni ca porāṇāni iṇamūlāni tāni ca byantīkareyya siyā cassa uttariṃ avasiṭṭhaṃ dārābharaṇāya 2- . tassa evamassa ahaṃ kho pubbe iṇaṃ ādāya kammante payojesiṃ tassa me te kammantā sampajjiṃsu sohaṃ yāni ca porāṇāni tāni ca byantīakāsiṃ atthi ca pana me uttariṃ avasiṭṭhaṃ dārābharaṇāyāti . so tatonidānaṃ labhetha pāmujjaṃ adhigaccheyya somanassaṃ. {470.1} Seyyathāpi bhikkhave puriso ābādhiko assa dukkhito bāḷhagilāno bhattañcassa na chādeyya na cassa kāye balamattā . So aparena samayena tamhā ābādhā mucceyya bhattañcassa chādeyya siyā cassa kāye balamattā . Tassa evamassa ahaṃ kho pubbe ābādhiko ahosiṃ dukkhito bāḷhagilāno bhattañca me na chādesi na ca me āsi kāye balamattā somhi etarahi tamhā ābādhā mutto bhattañca me chādesi atthi ca me kāye balamattāti . so tatonidānaṃ labhetha pāmujjaṃ adhigaccheyya somanassaṃ. {470.2} Seyyathāpi bhikkhave puriso bandhanāgāre bandho 3- assa . so aparena samayena tamhā bandhanā mucceyya sotthinā abhayena na cassa kiñci bhogānaṃ vayo . tassa evamassa ahaṃ kho pubbe bandhanāgāre bandho ahosiṃ somhi @Footnote: 1 Sī. Yu. samijjheyyuṃ. 2 Po. Ma. dārabharaṇāya. 3 Ma. baddho.

--------------------------------------------------------------------------------------------- page504.

Etarahi tamhā bandhanā mutto sotthinā abhayena natthi ca me kiñci bhogānaṃ vayoti . so tatonidānaṃ labhetha pāmujjaṃ adhigaccheyya somanassaṃ. {470.3} Seyyathāpi bhikkhave puriso dāso assa anattādhīno parādhīno na yenakāmaṅgamo . so aparena samayena tamhā dāsabyā mucceyya attādhīno aparādhīno bhujisso yenakāmaṅgamo . tassa evamassa ahaṃ kho pubbe dāso ahosiṃ anattādhīno parādhīno na yenakāmaṅgamo somhi etarahi tamhā dāsabyā mutto attādhīno aparādhīno bhujisso yenakāmaṅgamoti . So tatonidānaṃ labhetha pāmujjaṃ adhigaccheyya somanassaṃ. {470.4} Seyyathāpi bhikkhave puriso sadhano sabhogo kantāraddhānamaggaṃ paṭipajjeyya . so aparena samayena tamhā kantārā nitthareyya sotthinā abhayena na cassa kiñci bhogānaṃ vayo . tassa evamassa ahaṃ kho pubbe sadhano sabhogo kantāraddhānamaggaṃ paṭipajjiṃ somhi etarahi tamhā kantārā nitthiṇṇo sotthinā abhayena natthi ca me kiñci bhogānaṃ vayoti . so tatonidānaṃ labhetha pāmujjaṃ adhigaccheyya somanassaṃ . evaṃ kho bhikkhave bhikkhu yathā iṇaṃ yathā rogaṃ yathā bandhanāgāraṃ yathā dāsabyaṃ yathā kantāraddhānamaggaṃ ime pañca nīvaraṇe appahīne attani samanupassati. {470.5} Seyyathāpi bhikkhave yathā ānaṇaññaṃ yathā ārogyaṃ yathā bandhanā mokkhaṃ yathā bhujissaṃ yathā khemantabhūmi 1- evameva kho bhikkhu ime pañca @Footnote: 1 Ma. khemantabhūmiṃ.

--------------------------------------------------------------------------------------------- page505.

Nīvaraṇe pahīne attani samanuppassati. [471] So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati . So imameva kāyaṃ vivekajena pītisukhena abhisanneti 1- parisanneti paripūreti parippharati nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphutaṃ hoti . seyyathāpi bhikkhave dakkho nhāpako vā nhāpakantevāsī vā kaṃsathāle nhānīyacuṇṇāni ākīritvā udakena paripphosakaṃ paripphosakaṃ sanneyya sāyaṃ nhānīyapiṇḍi sinehānuggatā sinehaparetā 2- santarabāhirā phuṭṭhā sinehena na ca paggharaṇī evameva kho bhikkhave bhikkhu imameva kāyaṃ vivekajena pītisukhena abhisanneti parisanneti paripūreti parippharati nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphutaṃ hoti. [472] Puna caparaṃ bhikkhave bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati . so imameva kāyaṃ samādhijena pītisukhena abhisanneti parisanneti paripūreti parippharati nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphutaṃ hoti . seyyathāpi bhikkhave udakarahado gambhīro ubbhidodako @Footnote: 1 Yu. abhisandeti parisandetīti dissanti 2 Ma. snehānuggatā snehaparetā.

--------------------------------------------------------------------------------------------- page506.

Tassa nevassa puratthimāya disāya udakassa āyamukhaṃ na pacchimāya disāya udakassa āyamukhaṃ na uttarāya disāya udakassa āyamukhaṃ na dakkhiṇāya disāya udakassa āyamukhaṃ devo pana kālena kālaṃ sammādhāraṃ anupaveccheyya atha kho tamhā ca udakarahadā sītā vāridhārā ubbhijjitvā tameva udakarahadaṃ sītena vārinā abhisanneyya 1- parisanneyya paripūreyya paripphareyya nāssa kiñci sabbāvato udakarahadassa sītena vārinā apphutaṃ assa evameva kho bhikkhave bhikkhu imameva kāyaṃ samādhijena pītisukhena abhisanneti parisanneti paripūreti parippharati nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphutaṃ hoti. [473] Puna caparaṃ bhikkhave bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharati . so imameva kāyaṃ nippītikena sukhena abhisanneti parisanneti paripūreti parippharati nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphutaṃ hoti . seyyathāpi bhikkhave uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni udakānuggatāni antonimuggapositāni yāva ca aggā yāva ca @Footnote: 1 Yu. abhisandeyya parisandeyyāti dissanti.

--------------------------------------------------------------------------------------------- page507.

Mūlā sītena vārinā abhisannāni parisannāni paripūrāni paripphutāni nāssa kiñci sabbāvataṃ uppalānaṃ vā padumānaṃ vā puṇḍarīkānaṃ vā sītena vārinā apphutaṃ assa evameva kho bhikkhave bhikkhu imameva kāyaṃ nippītikena sukhena abhisanneti parisanneti paripūreti parippharati nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphutaṃ hoti. [474] Puna caparaṃ bhikkhave bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ aṭṭhaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati . so imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphutaṃ hoti . seyyathāpi bhikkhave puriso odātena vatthena sīsaṃ pārupitvā nisinno assa nāssa kiñci sabbāvato kāyassa odātena vatthena apphutaṃ assa evameva kho bhikkhave bhikkhu imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphutaṃ hoti. [475] So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti . so anekavihitaṃ

--------------------------------------------------------------------------------------------- page508.

Pubbenivāsaṃ anussarati seyyathīdaṃ ekampi jātiṃ dvepi jātiyo .pe. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati . Seyyathāpi bhikkhave puriso sakamhā gāmā aññaṃ gāmaṃ gaccheyya tamhāpi gāmā aññaṃ gāmaṃ gaccheyya tamhāpi gāmā sakaṃyeva gāmaṃ paccāgaccheyya tassa evamassa ahaṃ kho sakamhā gāmā amuṃ gāmaṃ agañchiṃ tatra evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ abhāsiṃ evaṃ tuṇhī ahosiṃ tamhāpi gāmā amuṃ gāmaṃ agañchiṃ tatrapi evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ abhāsiṃ evaṃ tuṇhī ahosiṃ somhi tamhā gāmā sakaṃyeva gāmaṃ paccāgatoti evameva kho bhikkhave bhikkhu anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ ekampi jātiṃ dvepi jātiyo .pe. iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. [476] So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti . so dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate .pe. Yathākammūpage satte pajānāti . seyyathāpi bhikkhave dve agārā sadvārā tattha cakkhumā puriso majjhe ṭhito passeyya manusse gehaṃ pavisantepi nikkhamantepi anucaṅkamantepi anusañcarantepi

--------------------------------------------------------------------------------------------- page509.

Anuvicarantepi evameva kho bhikkhave bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate .pe. yathākammūpage satte pajānāti. [477] So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti . so idaṃ dukkhanti yathābhūtaṃ pajānāti ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti ime āsavāti yathābhūtaṃ pajānāti ayaṃ āsavasamudayoti yathābhūtaṃ pajānāti ayaṃ āsavanirodhoti yathābhūtaṃ pajānāti ayaṃ āsavanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti. {477.1} Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati bhavāsavāpi cittaṃ vimuccati avijjāsavāpi cittaṃ vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti . seyyathāpi bhikkhave pabbatasaṅkhepe udakarahado accho vippasanno anāvilo tattha cakkhumā puriso tīre ṭhito passeyya sippikasambukampi 1- sakkharakaṭhalampi macchagumbampi tiṭṭhantaṃpi carantaṃpi . tassa evamassa ayaṃ kho udakarahado accho vippasanno anāvilo tatrīme sippikasambukāpi sakkharakaṭhalāpi macchagumbāpi @Footnote: 1 Ma. sippisambukampi.

--------------------------------------------------------------------------------------------- page510.

Tiṭṭhantipi carantipīti evameva kho bhikkhave bhikkhu idaṃ dukkhanti yathābhūtaṃ pajānāti .pe. Nāparaṃ itthattāyāti pajānāti. [478] Ayaṃ vuccati bhikkhave bhikkhu samaṇo itipi brāhmaṇo itipi nhātako itipi vedagū itipi sottiyo itipi ariyo itipi arahā itipi . kathañca bhikkhave bhikkhu samaṇo hoti . samitāssa honti pāpakā akusalā dhammā saṅkilesikā ponobbhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā evaṃ kho bhikkhave bhikkhu samaṇo hoti. {478.1} Kathañca bhikkhave bhikkhu brāhmaṇo hoti . Bāhitāssa honti pāpakā akusalā dhammā saṅkilesikā ponobbhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā evaṃ kho bhikkhave bhikkhu brāhmaṇo hoti. {478.2} Kathañca bhikkhave bhikkhu nhātako hoti . nhātāssa honti pāpakā akusalā dhammā saṅkilesikā ponobbhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā evaṃ kho bhikkhave bhikkhu nhātako hoti. {478.3} Kathañca bhikkhave bhikkhu vedagū hoti. Viditāssa honti pāpakā akusalā dhammā saṅkilesikā ponobbhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā evaṃ kho bhikkhave bhikkhu vedagū hoti. {478.4} Kathañca bhikkhave bhikkhu sottiyo hoti . nissutāssa honti pāpakā akusalā dhammā saṅkilesikā ponobbhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā evaṃ kho bhikkhave bhikkhu sottiyo hoti. {478.5} Kathañca bhikkhave bhikkhu ariyo

--------------------------------------------------------------------------------------------- page511.

Hoti . ārakāssa honti pāpakā akusalā dhammā saṅkilesikā ponobbhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā evaṃ kho bhikkhave bhikkhu ariyo hoti. {478.6} Kathañca bhikkhave bhikkhu arahā 1- hoti. Ārakāssa honti pāpakā akusalā dhammā saṅkilesikā ponobbhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā evaṃ kho bhikkhave bhikkhu arahā 2- hotīti. Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Mahāassapurasuttaṃ niṭṭhitaṃ navamaṃ. ---------- @Footnote: 1-2 Ma. arahaṃ.


             The Pali Tipitaka in Roman Character Volume 12 page 496-511. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=12&A=10045&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=12&A=10045&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=459&items=20              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=12&siri=39              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=459              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=8&A=5612              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=5612              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]