ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

     {871.1}   Athakho   bhikkhave   tassa   chavakassa  etadahosi  yāva
adhammiko  ayaṃ  rājā  yatra  hi  nāma  ucce  āsane  nisīditvā  mantaṃ
pariyāpuṇissati    ayañca    brāhmaṇo    adhammiko    yatra   hi   nāma
nīce   āsane   nisīditvā  ucce  āsane  nisinnassa  mantaṃ  vācessati
ahañcamhi   adhammiko   yohaṃ   itthiyā  kāraṇā  rañño  ambaṃ  avaharāmi
sabbamidaṃ ca 4- parigatanti 5-. Tattheva paripati.
     Ubho atthaṃ na jānanti      ubho dhammaṃ na passare
     yo cāyaṃ mantaṃ vāceti      yo cādhammena dhīyati.
     Sālīnaṃ odano bhutto      sucimaṃsūpasecano
     tasmā dhamme na vattāmi   dhammo ariyebhi vaṇṇito.
@Footnote: 1 Ma. Yu. chapakassa .  2 Ma. Yu. chapakī. evamuparipi .  3 Ma. Yu. ambaṃ.
@4 Ma. Yu. carimaṃ .  5 Ma. Yu. katanti.
     Dhiratthu taṃ dhanalābhaṃ           yasalābhañca brāhmaṇa
     yā vutti vinipātena        adhammacaraṇena vā.
     Paribbaja mahābrahme     pacantaññepi pāṇino.
     Mā taṃ adhammo ācarito   asmā kumbhamivābhidāti.
     [872]  Tadāpi  me  bhikkhave  amanāpā  nīce  āsane  nisīditvā
ucce   āsane   nisinnassa   mantaṃ   vācetuṃ  kimaṅgaṃ  pana  etarahi  na
amanāpā   bhavissati  nīce  āsane  nisīditvā  ucce  āsane  nisinnassa
dhammaṃ   desetuṃ   netaṃ   bhikkhave  appasannānaṃ  vā  pasādāya  pasannānaṃ
vā   bhiyyobhāvāya   .pe.   evañca   pana   bhikkhave   imaṃ  sikkhāpadaṃ
uddiseyyātha
     {872.1}  na  nīce  āsane  nisīditvā  ucce  āsane nisinnassa
agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.
     Na  nīce  āsane  nisīditvā  ucce  āsane  nisinnassa agilānassa
dhammo  desetabbo  .  yo  anādariyaṃ  paṭicca  nīce  āsane  nisīditvā
ucce    āsane    nisinnassa   agilānassa   dhammaṃ   deseti   āpatti
dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
āpadāsu ummattakassa ādikammikassāti.
     [873]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
bhikkhū ṭhitā nisinnassa dhammaṃ desenti .pe.
     {873.1}   Na   ṭhito  nisinnassa  agilānassa  dhammaṃ  desessāmīti
sikkhā karaṇīyā.
     Na   ṭhitena   nisinnassa   agilānassa  dhammo  desetabbo  .  yo
anādariyaṃ   paṭicca   ṭhito  nisinnassa  agilānassa  dhammaṃ  deseti  āpatti
dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
āpadāsu ummattakassa ādikammikassāti.
     [874]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
bhikkhū pacchato gacchantā purato gacchantassa dhammaṃ desenti .pe.
     {874.1}  Na  pacchato  gacchanto purato gacchantassa agilānassa dhammaṃ
desessāmīti sikkhā karaṇīyā.
     Na   pacchato   gacchantena   purato  gacchantassa  agilānassa  dhammo
desetabbo   .   yo   anādariyaṃ   paṭicca   pacchato  gacchanto  purato
gacchantassa agilānassa dhammaṃ deseti āpatti dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
āpadāsu ummattakassa ādikammikassāti.
     [875]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
bhikkhū uppathena gacchantā pathena gacchantassa dhammaṃ desenti .pe.
     {875.1}  Na  uppathena gacchanto pathena gacchantassa agilānassa dhammaṃ
desessāmīti sikkhā karaṇīyā.
     Na   uppathena   gacchantena  pathena  gacchantassa  agilānassa  dhammo
desetabbo   .   yo   anādariyaṃ   paṭicca  uppathena  gacchanto  pathena
Gacchantassa    agilānassa    dhammaṃ    deseti   āpatti   dukkaṭassa  .
Anāpatti      asañcicca      asatiyā      ajānantassa      gilānassa
āpadāsu ummattakassa ādikammikassāti.
                     Tayo pakiṇṇakā 1-
     [876]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
bhikkhū ṭhitā uccārampi passāvampi karonti .pe.
     {876.1}  Na  ṭhito  agilāno  uccāraṃ vā passāvaṃ vā karissāmīti
sikkhā karaṇīyā.
     Na  ṭhitena  agilānena  uccāro  vā  passāvo  vā  kātabbo.
Yo  anādariyaṃ  paṭicca  ṭhito  agilāno  uccāraṃ  vā  passāvaṃ vā karoti
āpatti dukkaṭassa.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
āpadāsu ummattakassa ādikammikassāti.
     [877]   Sāvatthīnidānaṃ   .  tena  kho  pana  samayena  chabbaggiyā
bhikkhū harite uccārampi passāvampi kheḷampi karonti .pe.
     {877.1}  Na  harite  agilāno  uccāraṃ vā passāvaṃ vā kheḷaṃ vā
karissāmīti sikkhā karaṇīyā.
     Na  harite  agilānena  uccāro  vā  passāvo  vā  kheḷo  vā
kātabbo   .   yo   anādariyaṃ  paṭicca  harite  agilāno  uccāraṃ  vā
passāvaṃ vā kheḷaṃ vā karoti āpatti dukkaṭassa.
@Footnote: 1 Ma. idaṃ pāṭhadvayaṃ natthi.
     Anāpatti     asañcicca     asatiyā     ajānantassa    gilānassa
appaharite     kato     haritaṃ    ottharati    āpadāsu    ummattakassa
ādikammikassāti.
     [878]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  chabbaggiyā
bhikkhū   udake   uccārampi   passāvampi   kheḷampi  karonti  .  manussā
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma  samaṇā  sakyaputtiyā
udake   uccārampi   passāvampi   kheḷampi   karissanti   seyyathāpi  gihī
kāmabhoginoti   .   assosuṃ   kho  bhikkhū  tesaṃ  manussānaṃ  ujjhāyantānaṃ
khīyantānaṃ   vipācentānaṃ   .   ye   te  bhikkhū  appicchā  .pe.  te
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   chabbaggiyā   bhikkhū
udake   uccārampi   passāvampi   kheḷampi   karissantīti   .pe.   saccaṃ
kira  tumhe  bhikkhave  udake  uccārampi  passāvampi  kheḷampi karothāti.
Saccaṃ   bhagavāti   .   vigarahi   buddho   bhagavā   kathaṃ  hi  nāma  tumhe
moghapurisā   udake   uccārampi   passāvampi   kheḷampi   karissatha  netaṃ
moghapurisā   appasannānaṃ   vā   pasādāya  pasannānaṃ  vā  bhiyyobhāvāya
.pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {878.1}  na  udake  uccāraṃ vā passāvaṃ vā kheḷaṃ vā karissāmīti
sikkhā karaṇīyā.
     {878.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [879]  Tena  kho  pana  samayena  gilānā  bhikkhū udake uccārampi
Passāvampi    kheḷampi   kātuṃ   kukkuccāyanti   .   bhagavato   etamatthaṃ
ārocesuṃ   .   athakho   bhagavā   etasmiṃ   nidāne  etasmiṃ  pakaraṇe
dhammiṃ   kathaṃ   katvā   bhikkhū   āmantesi  anujānāmi  bhikkhave  gilānena
bhikkhunā    udake   uccārampi   passāvampi   kheḷampi   kātuṃ   evañca
pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {879.1}  na  udake  agilāno  uccāraṃ vā passāvaṃ vā kheḷaṃ vā
karissāmīti sikkhā karaṇīyā.
     Na  udake  agilānena  uccāro  vā  passāvo  vā  kheḷo  vā
kātabbo   .   yo   anādariyaṃ  paṭicca  udake  agilāno  uccāraṃ  vā
passāvaṃ vā kheḷaṃ vā karoti āpatti dukkaṭassa.
     Anāpatti    asañcicca   asatiyā   ajānantassa   gilānassa   thale
kato udakaṃ ottharati āpadāsu ummattakassa ādikammikassāti.
                   Pādukāvaggo sattamo.
                            ---------
     Uddiṭṭhā   kho   āyasmanto  sekhiyā  dhammā  .  tatthāyasmante
pucchāmi   kaccittha   parisuddhā   dutiyampi   pucchāmi   kaccittha   parisuddhā
tatiyampi     pucchāmi     kaccittha     parisuddhā    parisuddhetthāyasmanto
tasmā tuṇhī. Evametaṃ dhārayāmīti.
                             [1]-
                    Sekhiyakaṇḍaṃ niṭṭhitaṃ.
                            -------
@Footnote: 1 Ma. sekhiyā niṭṭhitā.



             The Pali Tipitaka in Roman Character Volume 2 page 565-570. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=2&A=10314&w=etadahosi              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=2&A=10314              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=871&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=141              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=862              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10574              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10574              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]