ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

upakaṇṇake  dhammaṃ  desesi  .  athakho  gharaṇiyā  etadahosi  kinnu kho so
samaṇo   gharasuṇhāya   jāro   udāhu   obhāsatīti  .  athakho  āyasmā
udāyi   gharasuṇhāya   upakaṇṇake   dhammaṃ  desetvā  pakkāmi  .  athakho
gharaṇī  gharasuṇhaṃ  etadavoca  he je kiṃ te so 1- samaṇo avocāti. Dhammaṃ
me  ayye  desesi  ayyāya  pana kiṃ avocāti. Mayhaṃpi dhammaṃ desesīti.
@Footnote: 1 Ma. Yu. eso.

--------------------------------------------------------------------------------------------- page204.

Tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma ayyo udāyi mātugāmassa 1- upakaṇṇake dhammaṃ desessati nanu nāma vissaṭṭhena vivaṭena dhammo desetabboti. {298.2} Assosuṃ kho bhikkhū tāsaṃ itthīnaṃ ujjhāyantīnaṃ khīyantīnaṃ vipācentīnaṃ . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā udāyi mātugāmassa dhammaṃ desessatīti . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. Saccaṃ kira tvaṃ udāyi mātugāmassa dhammaṃ desesīti . Saccaṃ bhagavāti. Vigarahi buddho bhagavā kathaṃ hi nāma tvaṃ moghapurisa mātugāmassa dhammaṃ desessasi netaṃ moghapurisa appasannānaṃ vā pasādāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {298.3} yo pana bhikkhu mātugāmassa dhammaṃ deseyya pācittiyanti. {298.4} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. [299] Tena kho pana samayena upāsikā bhikkhū passitvā etadavocuṃ iṅgha ayyā dhammaṃ desethāti . na bhagini kappati mātugāmassa dhammaṃ desetunti . iṅgha ayyā chappañcavācāhi dhammaṃ desetha sakkā ettakenapi dhammo aññātunti . na bhagini kappati mātugāmassa dhammaṃ desetunti kukkuccāyantā na desesuṃ . upāsikā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma ayyā amhehi yāciyamānā dhammaṃ na desessantīti . assosuṃ kho bhikkhū tāsaṃ @Footnote: 1 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page205.

Upāsikānaṃ ujjhāyantīnaṃ khīyantīnaṃ vipācentīnaṃ . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave mātugāmassa chappañcavācāhi dhammaṃ desetuṃ evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {299.1} yo pana bhikkhu mātugāmassa uttarichappañcavācāhi dhammaṃ deseyya pācittiyanti. {299.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. [300] Tena kho pana samayena chabbaggiyā bhikkhū bhagavatā anuññātaṃ mātugāmassa chappañcavācāhi dhammaṃ desetunti . te aviññuṃ purisaviggahaṃ upanisīdāpetvā mātugāmassa uttarichappañcavācāhi dhammaṃ desenti . ye te bhikkhū appicchā .pe. Te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū aviññuṃ purisaviggahaṃ upanisīdāpetvā mātugāmassa uttarichappañcavācāhi dhammaṃ desessantīti. {300.1} Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. Saccaṃ kira tumhe bhikkhave aviññuṃ purisaviggahaṃ upanisīdāpetvā mātugāmassa uttarichappañcavācāhi dhammaṃ desethāti . saccaṃ bhagavāti. Vigarahi buddho bhagavā kathaṃ hi nāma tumhe moghapurisā aviññuṃ purisaviggahaṃ upanisīdāpetvā mātugāmassa uttarichappañcavācāhi dhammaṃ desessatha netaṃ moghapurisā appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ

--------------------------------------------------------------------------------------------- page206.

Uddiseyyātha {300.2} yo pana bhikkhu mātugāmassa uttarichappañcavācāhi dhammaṃ deseyya aññatra viññunā purisaviggahena pācittiyanti. [301] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti . mātugāmo nāma manussitthī na yakkhī na petī na tiracchānagatā viññū paṭibalā subhāsitadubbhāsitaṃ duṭṭhullāduṭṭhullaṃ ājānituṃ . uttarichappañcavācāhīti atirekachappañcavācāhi . Dhammo nāma buddhabhāsito sāvakabhāsito isibhāsito devatābhāsito atthupasañhito dhammupasañhito . deseyyāti padena deseti pade pade āpatti pācittiyassa . akkharāya deseti akkharakkharāya āpatti pācittiyassa . aññatra viññunā purisaviggahenāti ṭhapetvā viññuṃ purisaviggahaṃ . viññū nāma purisaviggaho paṭibalo hoti subhāsitadubbhāsitaṃ duṭṭhullāduṭṭhullaṃ ājānituṃ. [302] Mātugāme mātugāmasaññī uttarichappañcavācāhi dhammaṃ deseti aññatra viññunā purisaviggahena āpatti pācittiyassa . Mātugāme vematiko uttarichappañcavācāhi dhammaṃ deseti aññatra viññunā purisaviggahena āpatti pācittiyassa . mātugāme amātugāmasaññī uttarichappañcavācāhi dhammaṃ deseti aññatra viññunā purisaviggahena āpatti pācittiyassa . yakkhiyā vā petiyā vā paṇḍakassa vā tiracchānagatamanussaviggahitthiyā vā

--------------------------------------------------------------------------------------------- page207.

Uttarichappañcavācāhi dhammaṃ deseti aññatra viññunā purisaviggahena āpatti dukkaṭassa . amātugāme mātugāmasaññī āpatti dukkaṭassa . Amātugāme vematiko āpatti dukkaṭassa . amātugāme amātugāmasaññī anāpatti. [303] Anāpatti viññunā purisaviggahena chappañcavācāhi dhammaṃ deseti ūnakachappañcavācāhi dhammaṃ deseti uṭṭhahitvā puna nisīditvā dhammaṃ deseti mātugāmo uṭṭhahitvā puna nisīdati tasmiṃ deseti aññassa mātugāmassa deseti pañhaṃ pucchati pañhaṃ puṭṭho katheti aññassatthāya bhaṇantaṃ mātugāmo suṇāti ummattakassa ādikammikassāti. Sattamasikkhāpadaṃ niṭṭhitaṃ. -------


             The Pali Tipitaka in Roman Character Volume 2 page 203-207. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=2&A=3642&w=etadahosi&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=2&A=3642&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=298&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=43              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=298              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=6374              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=6374              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]