![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[467] 28 Tayome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame tayo gūthabhāṇī pupphabhāṇī madhubhāṇī . katamo ca bhikkhave puggalo gūthabhāṇī idha bhikkhave ekacco puggalo sabhāgato 1- vā parisagato 2- vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhi puṭṭho ehambho purisa yaṃ jānāsi taṃ vadehīti so ajānaṃ vā āha jānāmīti jānaṃ vā āha na jānāmīti apassaṃ vā āha passāmīti passaṃ vā āha na passāmīti iti attahetu vā parahetu vā āmisakiñcikkhahetu vā sampajānamusābhāsitā hoti ayaṃ vuccati bhikkhave puggalo gūthabhāṇī. {467.1} Katamo ca bhikkhave puggalo pupphabhāṇī idha bhikkhave ekacco puggalo sabhāgato vā parisagato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhi puṭṭho ehambho purisa yaṃ jānāsi taṃ vadehīti so ajānaṃ vā āha na jānāmīti jānaṃ vā āha jānāmīti apassaṃ vā āha na passāmīti passaṃ vā āha passāmīti iti attahetu vā parahetu vā āmisakiñcikkhahetu vā na sampajānamusābhāsitā hoti ayaṃ vuccati bhikkhave @Footnote: 1 Po. Ma. Yu. sabhaggato . 2 Po. Ma. Yu. parisaggato. Puggalo pupphabhāṇī. {467.2} Katamo ca bhikkhave puggalo madhubhāṇī idha bhikkhave ekacco puggalo pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti yā sā vācā neḷā kaṇṇasukhā pemaniyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā hoti ayaṃ vuccati bhikkhave puggalo madhubhāṇī. Ime kho bhikkhave tayo puggalā santo saṃvijjamānā lokasminti.The Pali Tipitaka in Roman Character Volume 20 page 161-162. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=20&A=3326 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=20&A=3326 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=467&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=72 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=467 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=2386 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=2386 Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]