ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

cittaṃ   vimucci   .  athakho  bhagavato  etadahosi  yasassa  kho  kulaputtassa
pituno   dhamme   desiyamāne  yathādiṭṭhaṃ  yathāviditaṃ  bhūmiṃ  paccavekkhantassa
anupādāya   āsavehi   cittaṃ   vimuttaṃ   abhabbo   kho  yaso  kulaputto
hīnāyāvattitvā   kāme   paribhuñjituṃ   seyyathāpi   pubbe  āgārikabhūto
yannūnāhaṃ   taṃ   iddhābhisaṅkhāraṃ   paṭippassambheyyanti   .  athakho  bhagavā
taṃ   iddhābhisaṅkhāraṃ   paṭippassambhesi   .   addasā  kho  seṭṭhī  gahapati
yasaṃ   kulaputtaṃ   nisinnaṃ   disvāna   yasaṃ   kulaputtaṃ   etadavoca   mātā
te tāta yasa paridevi sokasamāpannā 1- dehi mātuyā 2- jīvitanti.
     {28.1}  Athakho  yaso  kulaputto  bhagavantaṃ  ullokesi  .  athakho
bhagavā   seṭṭhiṃ   gahapatiṃ   etadavoca   taṃ   kiṃ   maññasi  gahapati  yasassa
kulaputtassa  sekhena  ñāṇena  sekhena  dassanena  dhammo diṭṭho seyyathāpi
tayā   tassa   yathādiṭṭhaṃ   yathāviditaṃ   bhūmiṃ   paccavekkhantassa  anupādāya
āsavehi   cittaṃ  vimuttaṃ  bhabbo  nu  kho  yaso  gahapati  hīnāyāvattitvā
kāme   paribhuñjituṃ   seyyathāpi   pubbe  āgārikabhūtoti  .   no  hetaṃ
bhanteti   .  yasassa  kho  gahapati  kulaputtassa  sekhena  ñāṇena  sekhena
@Footnote: 1 Sī. Ma. Yu. paridevasokasampannā. Rā. paridevi sokasamuppannā .   2 Yu. mātu.

--------------------------------------------------------------------------------------------- page34.

Dassanena dhammo diṭṭho [1]- seyyathāpi tayā tassa yathādiṭṭhaṃ yathāviditaṃ bhūmiṃ paccavekkhantassa anupādāya āsavehi cittaṃ vimuttaṃ abhabbo kho gahapati yaso kulaputto hīnāyāvattitvā kāme paribhuñjituṃ seyyathāpi pubbe āgārikabhūtoti . lābhā bhante yasassa kulaputtassa suladdhaṃ bhante yasassa kulaputtassa yathā yasassa kulaputtassa anupādāya āsavehi cittaṃ vimuttaṃ adhivāsetu me bhante bhagavā ajjatanāya bhattaṃ yasena kulaputtena pacchāsamaṇenāti. Adhivāsesi bhagavā tuṇhībhāvena. {28.2} Athakho seṭṭhī gahapati bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi . Athakho yaso kulaputto acirappakkante seṭṭhimhi gahapatimhi bhagavantaṃ etadavoca labheyyāhaṃ bhante bhagavato santike pabbajjaṃ labheyyaṃ upasampadanti . ehi bhikkhūti bhagavā avoca svākkhāto dhammo cara brahmacariyanti 2- . sā va tassa āyasmato upasampadā ahosi. Tena kho pana samayena satta loke arahanto honti. Yasassa pabbajjā 3- niṭṭhitā. @Footnote: 1 Ma. vidito . 2 imasmiṃ ṭhāne katthaci sammā dukkhassa antakiriyāyāti @pakkhittaṃ. tampana yasmā tenāyasmatā dukkhassanto kato ahosi natthi tassa @uttariṃ karaṇīyaṃ tasmā atirekanti daṭṭhabbaṃ . 3 Yu. yasapabbajjā.

--------------------------------------------------------------------------------------------- page35.

[29] Athakho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya āyasmatā yasena pacchāsamaṇena yena seṭṭhissa gahapatissa nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . Athakho āyasmato yasassa mātā ca purāṇadutiyikā ca yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . tāsaṃ bhagavā anupubbikathaṃ kathesi seyyathīdaṃ dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi. {29.1} Yadā tā bhagavā aññāsi kallacittā muducittā vinīvaraṇacittā udaggacittā pasannacittā atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi dukkhaṃ samudayaṃ nirodhaṃ maggaṃ . Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaṇheyya evameva tāsaṃ tasmiṃyevāsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti . tā diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparappaccayā satthu sāsane bhagavantaṃ etadavocuṃ abhikkantaṃ bhante abhikkantaṃ bhante seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telappajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito etā mayaṃ bhante

--------------------------------------------------------------------------------------------- page36.

Bhagavantaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca upāsikāyo no bhagavā dhāretu ajjatagge pāṇupetā saraṇaṃ gatāti . tā ca loke paṭhamaṃ upāsikā ahesuṃ tevācikā . athakho āyasmato yasassa mātā ca pitā ca purāṇadutiyikā ca bhagavantañca āyasmantañca yasaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdiṃsu . athakho bhagavā āyasmato yasassa mātarañca pitarañca purāṇadutiyikañca dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi. [30] Assosuṃ kho āyasmato yasassa cattāro gihisahāyakā bārāṇasiyaṃ seṭṭhānuseṭṭhīnaṃ kulānaṃ puttā vimalo subāhu puṇṇaji gavampati yaso kira kulaputto kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajitoti . sutvāna nesaṃ etadahosi na hi nūna 1- so orako dhammavinayo na sā orakā 2- pabbajjā yattha yaso kulaputto kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajitoti . te [3]- yenāyasmā yaso tenupasaṅkamiṃsu upasaṅkamitvā āyasmantaṃ yasaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu . athakho āyasmā yaso te cattāro gihisahāyake ādāya yena bhagavā tenupasaṅkami @Footnote: 1 Sī. nahanūna . 2 Sī. orikā . 3 Yu. cattāro janā.

--------------------------------------------------------------------------------------------- page37.

Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho āyasmā yaso etadavoca ime me bhante cattāro gihisahāyakā bārāṇasiyaṃ seṭṭhānuseṭṭhīnaṃ kulānaṃ puttā vimalo subāhu puṇṇaji gavampati ime [1]- bhagavā ovadatu anusāsatūti. {30.1} Tesaṃ bhagavā anupubbikathaṃ kathesi seyyathīdaṃ dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi . yadā te bhagavā aññāsi kallacitte muducitte vinīvaraṇacitte udaggacitte pasannacitte atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi dukkhaṃ samudayaṃ nirodhaṃ maggaṃ . seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaṇheyya evameva tesaṃ tasmiṃyevāsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti. Te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparappaccayā satthu sāsane bhagavantaṃ etadavocuṃ labheyyāma mayaṃ bhante bhagavato santike pabbajjaṃ labheyyāma upasampadanti . etha bhikkhavoti bhagavā avoca svākkhāto dhammo caratha brahmacariyaṃ sammā dukkhassa antakiriyāyāti . sā va tesaṃ āyasmantānaṃ upasampadā ahosi . Athakho bhagavā te bhikkhū dhammiyā kathāya ovadi anusāsi . tesaṃ bhagavatā dhammiyā kathāya ovadiyamānānaṃ anusāsiyamānānaṃ anupādāya @Footnote: 1 Yu. cattāro.

--------------------------------------------------------------------------------------------- page38.

Āsavehi cittāni vimucciṃsu. Tena kho pana samayena ekādasa loke arahanto honti. Catuggihisahāyakappabbajjā niṭṭhitā. [31] Assosuṃ kho āyasmato yasassa paññāsamattā gihisahāyakā jānapadā pubbānupubbakānaṃ kulānaṃ puttā yaso kira kulaputto kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajitoti . sutvāna nesaṃ etadahosi na hi nūna so orako dhammavinayo na sā orakā pabbajjā yattha yaso kulaputto kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajitoti . te yenāyasmā yaso tenupasaṅkamiṃsu upasaṅkamitvā āyasmantaṃ yasaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. {31.1} Athakho āyasmā yaso te paññāsamatte gihisahāyake ādāya yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho āyasmā yaso bhagavantaṃ etadavoca ime me bhante paññāsamattā gihisahāyakā jānapadā pubbānupubbakānaṃ kulānaṃ puttā ime bhagavā ovadatu anusāsatūti . tesaṃ bhagavā anupubbikathaṃ kathesi seyyathīdaṃ dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi . yadā te bhagavā aññāsi kallacitte muducitte vinīvaraṇacitte udaggacitte pasannacitte atha yā buddhānaṃ

--------------------------------------------------------------------------------------------- page39.

Sāmukkaṃsikā dhammadesanā taṃ pakāsesi dukkhaṃ samudayaṃ nirodhaṃ maggaṃ . seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaṇheyya evameva tesaṃ tasmiṃyevāsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti. {31.2} Te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparappaccayā satthu sāsane bhagavantaṃ etadavocuṃ labheyyāma mayaṃ bhante bhagavato santike pabbajjaṃ labheyyāma upasampadanti . etha bhikkhavoti bhagavā avoca svākkhāto dhammo caratha brahmacariyaṃ sammā dukkhassa antakiriyāyāti. Sā va tesaṃ āyasmantānaṃ upasampadā ahosi . athakho bhagavā te bhikkhū dhammiyā kathāya ovadi anusāsi . tesaṃ bhagavatā dhammiyā kathāya ovadiyamānānaṃ anusāsiyamānānaṃ anupādāya āsavehi cittāni vimucciṃsu. Tena kho pana samayena ekasaṭṭhī loke arahanto honti. [32] Athakho bhagavā [1]- bhikkhū āmantesi muttāhaṃ bhikkhave sabbapāsehi ye dibbā ye ca mānusā tumhepi bhikkhave muttā sabbapāsehi ye dibbā ye ca mānusā caratha bhikkhave cārikaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ mā ekena dve agamittha desetha bhikkhave dhammaṃ ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ @Footnote: 1 Ma. te.

--------------------------------------------------------------------------------------------- page40.

Sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsetha santi sattā apparajakkhajātikā assavanatā dhammassa parihāyanti bhavissanti dhammassa aññātāro ahampi bhikkhave yena uruvelā senānigamo tenupasaṅkamissāmi dhammadesanāyāti. [33] Athakho māro pāpimā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi baddhosi sabbapāsehi ye dibbā ye ca mānusā mahābandhanabaddhosi na me samaṇa mokkhasīti. Muttohaṃ 1- sabbapāsehi ye dibbā ye ca mānusā mahābandhanamuttomhi nihato tvamasi antakāti. Antalikkhacaro pāso yvāyaṃ 2- carati mānaso tena taṃ bandhayissāmi 3- na me samaṇa mokkhasīti. Rūpā saddā gandhā rasā phoṭṭhabbā ca manoramā ettha me vigato chando nihato tvamasi antakāti. Athakho māro pāpimā jānāti maṃ bhagavā jānāti maṃ sugatoti dukkhī dummano tatthevantaradhāyi 4-. Mārakathā niṭṭhitā


             The Pali Tipitaka in Roman Character Volume 4 page 33-40. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=4&A=656&w=etadahosi&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=4&A=656&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=28&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=13              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=25              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=396              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=396              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]