![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 10 : PALI ROMAN Ma.A. (papaca.4) Page 196.
![]() |
![]() |
Upādāparitassanāpi samānā atthato anupādāparitassanāyeva nāma hotīti veditabbā. Aññathā hotīti parivattati pakatijahanena pana nassati, rūpavipariṇāmānuparivattīti "mama rūpaṃ vipariṇatan"ti vā, "yaṃ ahu. Taṃ vata me natthī"ti 1- vā ādinā nayena kammaviññāṇaṃ rūpassa bhedānuparivatti hoti. Vipariṇāmānuparivattajāti vipariṇāmassa anuparivattanato vipariṇāmārammaṇacittato jātā. Paritassanā dhammasamuppādāti taṇhāparitassanā ca akusaladhammasamuṭṭhānā ca. Cittaṃ pariyādāya tiṭṭhantīti kusalacittaṃ pariyādiyitvā gahetvā khepetvā tiṭṭhanti. Uttāsavāti bhayatāsenapi sauttāso taṇhātāsenapi sauttāso. Vighāvatāti savighāto sadukkho. Apekkhavāti sālayo sasineho. Evaṃ kho āvuso anupādāparitassanā hotīti evaṃ maṇikaraṇḍakasaññāya tucchakaraṇḍakaṃ gahetvā tasmiṃ naṭṭhe pacchā vighātaṃ āpajjantassa pacchā viya agahetvā paritassanā hoti. [321] Na ca rūpavipariṇāmānuparivattīti khīṇāsavassa kammaviññāṇameva natthi, tasmā rūpabhedānuparivatti na hoti. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya uddesavibhaṅgasuttavaṇṇanā niṭṭhitā. ----------- 9. Araṇavibhaṅgasuttavaṇṇanā [323] Evamme sutanti araṇavibhaṅgasuttaṃ. Tattha nevussādeyya na apasādeyyāti gehasitavasena kiñci puggalaṃ neva ukkhipeyya na avakkhipeyya. Dhammameva deseyyāti sabhāvameva katheyya. Sukhavinicchayanti vinicchitasukhaṃ. Raho vādanti parammukhā avaṇṇaṃ pisuṇavācanti attho. Sammukhā na khīṇanti sammukhā khīṇaṃ ākiṇṇaṃ kiliṭṭhaṃ vācaṃ na bhaṇeyya. Nābhiniveseyyāti na adhiṭṭhahitvā @Footnote: 1 Ma. mū. 12/242/204The Pali Atthakatha in Roman Character Volume 10 Page 196. http://84000.org/tipitaka/read/attha_page.php?book=10&page=196&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=10&A=4978&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=10&A=4978&pagebreak=1#p196
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]