![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2) Page 111.
![]() |
![]() |
Akkhaṇḍaṃ acchiddaṃ suparisuddhaṃ sīlaṃ disvā pīti uppajji, pītimanassa kāyo passamabhi, passaddhakāyassa nirāmisaṃ sukhaṃ anubhavantassa cittassa samāhitatāya vipassanā- vasena yoniso manasikāro uppajji. Athavā tatoti kaṇṭhe khurassa upanayanato 1- pacchā 2- vaṇe jāte uppannaṃ vedanaṃ vikkhambhento vipassanāya vasena yonisomanasikāro uppajji, idāni tato paraṃ maggaphalapaccavekkhaṇañāṇaṃ uppannabhāvaṃ dassetuṃ "ādīnavo pāturahū"tiādi vuttaṃ. Taṃ heṭṭhā vuttatthameva. Sappadāsattheragāthāvaṇṇanā niṭṭhitā. ------------------ 353. 7. Kātiyānattheragāthāvaṇṇanā uṭṭhehītiādikā āyasmato kātiyānattherassa gāthā. Kā uppatti? ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinitvā imasmiṃ buddhuppāde sāvatthiyaṃ aññatarassa kosiyagottassa brāhmaṇassa putto hutvā nibbatto, mātugottavasena pana kātiyānoti laddhanāmo vayappatto sāmaññakānittherassa gihisahāyo theraṃ disvā pabbajito samaṇadhammaṃ karonto rattiṃ "niddābhibhavaṃ vinodessāmī"ti caṅkamaṃ āruhi. So caṅkamanto niddāya abhibhūto pacalāyamāno paripatitvā tattheva anantarahitāya bhūmiyā nipajji, satthā tassa taṃ pavattiṃ disvā sayaṃ tattha gantvā ākāse ṭhatvā "kātiyānā"ti saññaṃ adāsi. So satthāraṃ disvā uṭṭhahitvā vanditvā saṃvegajāto aṭṭhāsi. Athassa satthā dhammaṃ desento:- [411] "uṭṭhehi nisīda kātiyāna mā niddābahulo ahu jāgarassu @Footnote: 1 cha.Ma. upanayato 2 cha.Ma. ayaṃ pāṭho na dissatiThe Pali Atthakatha in Roman Character Volume 33 Page 111. http://84000.org/tipitaka/read/attha_page.php?book=33&page=111&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=2525&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=33&A=2525&pagebreak=1#p111
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]