Dvepabbajitavatthuvaṇṇanā
[376-377] Ekamidāhanti idaṃ kasmā āraddhaṃ? ayaṃ kira rājā
"rūpaṃ attā"ti evaṃladdhiko, tenassa desanāya cittaṃ nādhimuccati. Atha bhagavatā
tassa laddhiyā āvikaraṇatthaṃ ekaṃ kāraṇaṃ āharituṃ idamāraddhaṃ. Tatrāyaṃ
saṅkhepattho:- ahaṃ ekaṃ samayaṃ ghositārāme viharāmi, tatra vasantaṃ maṃ te dve
pabbajitā evaṃ pucchiṃsu. Athāhaṃ tesaṃ buddhuppādaṃ dassetvā tantidhammaṃ nāma
kathento idamavocaṃ "āvuso saddhāsampanno nāma kulaputto evarūpassa
satthusāsane pabbajito evaṃ tividhaṃ sīlaṃ pūretvā paṭhamajjhānādīni patvā ṭhito
taṃ jīvan'ti ādīni vadeyya, yuttaṃ nu kho etamassā"ti. Tato tehi "yuttanti
vutte "ahaṃ kho panetaṃ āvuso evaṃ jānāmi, evaṃ passāmi atha ca panāhaṃ
na vadāmī"ti taṃ vādaṃ paṭikkhipitvā uttariṃ 1- khīṇāsavaṃ dassetvā "imassa evaṃ
vattuṃ na yuttan"ti avocaṃ. Te mama vacanaṃ sutvā attamanā ahesunti. Evaṃ
vutte sopi attamano ahosi. Tenāha "idamavoca bhagavā. Attamano oṭṭhaddho
licchavi bhagavato bhāsitaṃ abhinandī"ti.
Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya
mahālisuttavaṇṇanā niṭṭhitā.
Chaṭṭhaṃ.
------------------
7. Jāliyasutta
dvepabbajitavatthuvaṇṇanā
[378] Evamme sutaṃ .pe. Kosambiyanti jāliyasuttaṃ. Tatrāya-
manupubbapadavaṇṇanā:- ghositārāmeti ghositena seṭṭhinā kate ārāme.
Pubbe kira damiḷaraṭṭhaṃ 2- nāma ahosi. Tato kotūhaliko nāma
daliddo chātakabhayena saputtadāro avantīraṭṭhaṃ 3- gacchanto puttaṃ vahituṃ asakkonto
@Footnote: 1 cha.Ma. uttari 2 cha.Ma. allakapparaṭṭhaṃ, Sī. ajitaraṭṭhaṃ, i addillaraṭṭhaṃ
@3 Sī. anantararaṭṭhaṃ
The Pali Atthakatha in Roman Character Volume 4 Page 284.
http://84000.org/tipitaka/read/attha_page.php?book=4&page=284&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=4&A=7447&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=4&A=7447&pagebreak=1#p284