![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī) Page 214.
![]() |
![]() |
Cattāri sasaṅkhārikānīti aṭṭheva kusalacittāni honti. Tāni yāthāvato ñatvā bhagavā sabbaññū gaṇīvaro muniseṭṭho ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkarotīti. Aṭṭhasāliniyā dhammasaṅgahaṭṭhakathāya kāmāvacarakusalaniddeso samatto. ------------- Rūpāvacarakusalavaṇṇanā catukkanayapaṭhamajhānavaṇṇanā [160] Idāni rūpāvacarakusalaṃ dassetuṃ "katame dhammā kusalā"tiādi āraddhaṃ. Tattha rūpūpapattiyā maggaṃ bhāvetīti rūpaṃ vuccati rūpabhavo. Upapattīti nibbatti jāti sañjāti. Maggoti upāyo. Vacanattho panettha taṃ upapattiṃ maggati gavesati janeti nipphādetīti maggo. Idaṃ vuttaṃ hoti "yena maggena rūpabhave upapatti hoti nibbatti jāti sañjāti, taṃ maggaṃ bhāvetī"ti. Kiṃ panetena niyamato rūpabhave upapatti hotīti? na hoti. "samādhiṃ bhikkhave bhāvetha, samāhito bhikkhave bhikkhu yathābhūtaṃ pajānāti sañjānāti 1- passatī"ti 2- evaṃ vuttena hi nibbedhabhāgiyena rūpabhavātikkamopi hoti, rūpūpapattiyā pana ito añño maggo nāma natthi. Tena vuttaṃ "rūpūpapattiyā maggaṃ bhāvetī"ti. Atthato cāyaṃ maggo nāma cetanāpi hoti cetanāya sampayuttadhammāpi tadubhayampi. "nirayañcāhaṃ sāriputta pajānāmi nirayagāmiñca maggan"ti 3- hi ettha cetanā maggo nāma. "saddhā hiriyaṃ kusalañca dānaṃ dhammā ete sappurisānuyātā etaṃ hi maggaṃ diviyaṃ vadanti etena hi gacchati devalokan"ti 4- @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 saṃ.kha. 17/5/12, saṃ.Ma. 19/1071/361 @3 Ma.Ma. 12/153/113 4 aṅ. aṭṭhaka. 23/32/194The Pali Atthakatha in Roman Character Volume 53 Page 214. http://84000.org/tipitaka/read/attha_page.php?book=53&page=214&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=53&A=5357&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=53&A=5357&pagebreak=1#p214
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]