ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Page 211.

Pucchā sakavādissa. Tattha niyāmagamanāyāti niyāmo vuccati maggo, maggagamanāya
maggokkamanāyāti attho. Yampanassa ñāṇaṃ disvā bhagavā "bhabbo ayan"ti
jānāti, taṃ sandhāya paṭiññā paravādissa.
     Athassa sakavādī ayuttavāditaṃ dīpetuṃ niyatassāti viparītānuyogamāha. Tattha
paṭhamapañhe maggena niyatassa niyāmagamanāya 1- ñāṇaṃ nāma natthīti paṭikkhipati,
dutiye natthibhāvena paṭijānāti, tatiye aniyatassa natthīti puṭṭhattā laddhivirodhena
paṭikkhipati. Puna paṭhamapañhameva catutthaṃ katvā niyatassa niyāmagamanādivasena tayo
pañhā katā. Tesu paṭhame yasmā ādimaggena niyatassa puna tadatthāya ñāṇaṃ
natthi, tasmā paṭikkhipati. Dutiye natthibhāveneva paṭijānāti. Tatiye laddhivirodhena 2-
paṭikkhipati. Puna paṭhamapañhaṃ aṭṭhamaṃ katvā aniyatassa aniyāmagamanādivasena tayo
pañhā katā, tesaṃ attho vuttanayeneva veditabbo. Puna paṭhamapañhameva dvādasamaṃ
katvā taṃmūlakā atthi niyāmotiādayo pañhā katā. Tattha yasmā niyāmagamanāya
ñāṇaṃ nāma maggañāṇameva hoti, tasmā taṃ sandhāya atthi niyāmoti
vuttaṃ. Itaro pana niyāmoti vutte paṭikkhipati, ñāṇanti vutte paṭijānāti.
Satipaṭṭhānādīsupi eseva nayo. Paccanīkaṃ uttānatthameva. Gotrabhunotiādi yena
yaṃ appattaṃ, tassa taṃ natthīti dassanatthaṃ vuttaṃ. Bhagavā jānātīti attano
ñāṇabalena jānāti, na tassa niyāmagamanasabbhāvato. 3- Tasmā iminā kāraṇena
patiṭṭhitāpissa laddhi appatiṭṭhitāyevāti.
                       Niyāmakathāvaṇṇanā niṭṭhitā.
                          ------------
                       5. Paṭisambhidākathāvaṇṇanā
     [432-433] Idāni paṭisambhidākathā nāma hoti. Tattha yesaṃ "yaṅkiñci
      ariyānaṃ ñāṇaṃ, sabbaṃ lokuttaramevā"ti gahetvā "sabbaṃ ñāṇaṃ paṭisambhidā"ti
@Footnote: 1 cha.Ma. aniyāmagamanāya 2 cha.Ma. laddhivirodheneva  3 cha.Ma. niyāmagamanañāṇasabbhāvato



The Pali Atthakatha in Roman Character Volume 55 Page 211. http://84000.org/tipitaka/read/attha_page.php?book=55&page=211&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=55&A=4735&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=4735&pagebreak=1#p211


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]