ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                         4. Niyāmakathāvaṇṇanā
     [428-431] Idāni niyāmakathā nāma hoti. Tattha yo puggalo
sammattaniyāmaṃ okkamissati, taṃ "bhabbo esa dhammaṃ abhisametun"ti yasmā bhagavā
jānāti, tasmā "aniyatassa puthujjanasseva sato puggalassa niyāmagamanāya ñāṇaṃ
atthī"ti yesaṃ laddhi seyyathāpi etarahi uttarāpathakānaṃ, te sandhāya aniyatassāti
@Footnote: 1 cha.Ma. etesu             2 cha.Ma......lakkhaṇābhāvena
@3 cha.Ma. sabbeva pathavīti        4 cha.Ma. yadi yaṃ

--------------------------------------------------------------------------------------------- page211.

Pucchā sakavādissa. Tattha niyāmagamanāyāti niyāmo vuccati maggo, maggagamanāya maggokkamanāyāti attho. Yampanassa ñāṇaṃ disvā bhagavā "bhabbo ayan"ti jānāti, taṃ sandhāya paṭiññā paravādissa. Athassa sakavādī ayuttavāditaṃ dīpetuṃ niyatassāti viparītānuyogamāha. Tattha paṭhamapañhe maggena niyatassa niyāmagamanāya 1- ñāṇaṃ nāma natthīti paṭikkhipati, dutiye natthibhāvena paṭijānāti, tatiye aniyatassa natthīti puṭṭhattā laddhivirodhena paṭikkhipati. Puna paṭhamapañhameva catutthaṃ katvā niyatassa niyāmagamanādivasena tayo pañhā katā. Tesu paṭhame yasmā ādimaggena niyatassa puna tadatthāya ñāṇaṃ natthi, tasmā paṭikkhipati. Dutiye natthibhāveneva paṭijānāti. Tatiye laddhivirodhena 2- paṭikkhipati. Puna paṭhamapañhaṃ aṭṭhamaṃ katvā aniyatassa aniyāmagamanādivasena tayo pañhā katā, tesaṃ attho vuttanayeneva veditabbo. Puna paṭhamapañhameva dvādasamaṃ katvā taṃmūlakā atthi niyāmotiādayo pañhā katā. Tattha yasmā niyāmagamanāya ñāṇaṃ nāma maggañāṇameva hoti, tasmā taṃ sandhāya atthi niyāmoti vuttaṃ. Itaro pana niyāmoti vutte paṭikkhipati, ñāṇanti vutte paṭijānāti. Satipaṭṭhānādīsupi eseva nayo. Paccanīkaṃ uttānatthameva. Gotrabhunotiādi yena yaṃ appattaṃ, tassa taṃ natthīti dassanatthaṃ vuttaṃ. Bhagavā jānātīti attano ñāṇabalena jānāti, na tassa niyāmagamanasabbhāvato. 3- Tasmā iminā kāraṇena patiṭṭhitāpissa laddhi appatiṭṭhitāyevāti. Niyāmakathāvaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 55 page 210-211. http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=4728&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=4728&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=37&i=1046              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=37&A=10068              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=37&A=6709              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=37&A=6709              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_37

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]